समाचारं

दक्षिण आफ्रिकादेशस्य २१ छात्राः प्रथमवारं हाननगरे मध्यशरदमहोत्सवम् आचरितवन्तः, "शुई दियाओ गे तौ" इति गीतं च गायन्ति स्म ।

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर झांग पिंग

फोटो पत्रकार लियू झोंगकान

संवाददाता झोउ सिसि

भवता स्वयमेव निर्मिताः लालटेनाः एतावन्तः सुन्दराः सन्ति!

"chang'e flying to the moon" इति गीतं शृणुत, "shui tiao ge tou" इति गीतं गायन्तु, चन्द्रस्य केकं कृत्वा लालटेनं निर्मायन्तु; १७ सितम्बर् दिनाङ्के दक्षिण आफ्रिकादेशस्य २१ छात्राः प्रथमः मध्यशरदमहोत्सवः स्वसहपाठिभिः सह वुहानसॉफ्टवेयरइञ्जिनीयरिङ्गव्यावसायिकमहाविद्यालये (अतः परं "वुहानव्यावसायिकमहाविद्यालयः" इति उच्यते) व्यतीतवन्तः, तथा च तेषां सांस्कृतिकस्वादः प्रबलः आसीत्

"shui diao ge tou" इति गायितुं शिक्षन्तु, चीनीभाषायाः आङ्ग्लभाषायाः च संस्करणद्वयं शिक्षन्तु

“हिमचर्मचन्द्रकान् कर्तुं सुलभम्” ।

अस्मिन् वर्षे जूनमासे "सिल्क रोड् ई-वाणिज्य कार्यशाला" दक्षिण आफ्रिकादेशस्य युवानां सीमापारं ई-वाणिज्यप्रशिक्षणपरियोजनायाः उपरि अवलम्ब्य एते २१ दक्षिण आफ्रिकादेशस्य राष्ट्रियछात्रवृत्तिप्रायोजिताः अन्तर्राष्ट्रीयछात्राः एकवर्षीयं सीमापारं प्राप्तुं wusoft-नगरम् आगतवन्तः ई-वाणिज्य कौशल प्रशिक्षण। मध्यचीनदेशस्य पूर्णकालिक उच्चव्यावसायिकमहाविद्यालये दक्षिण आफ्रिकादेशस्य उच्चशिक्षामन्त्रालयात् प्रशिक्षणपरियोजना अपि प्रथमवारं कृता अस्ति।

अस्मिन् वर्षे समयः अतीव कठिनतया व्यवस्थितः अस्ति। कथ्यते यत् एकवर्षे अन्तर्राष्ट्रीयछात्राः ई-वाणिज्य-तकनीकी-कौशलस्य, औद्योगिकशृङ्खला-अभ्यासस्य, सांस्कृतिक-आदान-प्रदानस्य च त्रीणि मॉड्यूलानि ज्ञास्यन्ति, येषु ३ मासाः परिसरे अध्ययनं भविष्यन्ति, ९ मासाः स्थानीयकम्पनीषु प्रशिक्षणं भविष्यति कम्पनीभिः सह कार्यं करिष्यति यत् कार्य-अध्ययन-परिवर्तन-प्रतिरूपं स्वीकुर्वन्ति, तान् सीमापार-ई-वाणिज्यप्रतिभासु प्रशिक्षयन्तु ये "विदेशेषु" हुबेई-उत्पादानाम् प्रचारं कर्तुं शक्नुवन्ति।

"विद्यालये वा कम्पनीयां वा सर्वे अतीव परिश्रमिणः सन्ति, अस्मान् पदे पदे पाठयन्ति च insights every day "एतत् प्रथमवारं अहं उत्तीर्णः अस्मि मध्यशरदमहोत्सवः अपि अतीव आनन्ददायकः सार्थकः च आसीत्।”

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया