समाचारं

कार्टूनसमीक्षा : उच्चगतिरेलयानं गृहीत्वा एकत्र "रोमान्टिकशरदतिथिः" भवतु

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बरमासः, शरदस्य वायुः च कुरकुरा अस्ति । सिचुआन्-किन्घाई रेलमार्गस्य झेन्जियाङ्गगुआनतः हुआङ्गशेङ्गगुआनपर्यन्तं खण्डस्य आधिकारिकं उद्घाटनं संचालनं च कुञ्जी इव अस्ति, यत् पर्वतैः नदीभिः सह रोमान्टिकं नियुक्तिं उद्घाटयति
पर्वतनदीप्रतिज्ञा, चलयाननृत्यम्। रेलयानं हरितपर्वतानां हरितजलस्य च मध्ये सजीवनृत्यवत् भ्रमणं करोति, पूर्वमेव सुरम्यप्राकृतिकदृश्येषु श्वासप्रश्वासयोः कृते अद्वितीयशैलीं योजयति जिउझैगौ उपत्यकायाः ​​विषयः आगच्छति चेत् स्वप्नरूपं चित्रमयं च दृश्यं केवलं प्रकृतेः अलौकिकशिल्पस्य कृतिः एव । पूर्वतः वर्तमानपर्यन्तं सर्वदा विशालः "चुम्बकः" इव आसीत्, यः विश्वस्य असंख्यजनानाम् ध्यानं आकर्षयति । अधुना सिचुआन्-किन्घाई-रेलमार्गस्य उद्घाटनेन आधुनिक-उच्चगति-रेलयानानि, सुविधाजनकाः "कालस्य, अन्तरिक्षस्य च जहाजाः" इव, तत्क्षणमेव जनानां, जिउझैगौ-नगरस्य सुन्दरपर्वतानां, नद्यः च मध्ये दूरं न्यूनीकृतवन्तः, येन तत् अधिकं सुन्दरं जातम् पिधानं करोतु। यदा वयं उच्चवेगयुक्ते रेलयाने पदानि स्थापयित्वा रेलयानस्य खिडक्याः माध्यमेन पश्यामः तदा नित्यं परिवर्तमानं दृश्यं शनैः शनैः प्रकटितं चलचित्रपुस्तकम् इव भवति वयं तस्मिन् स्मः चित्रे जनाः भवेम। अस्मिन् क्षणे सिचुआन-किन्घाई रेलमार्गस्य महत्त्वं साधारणयानरेखायाः व्याप्तेः परं गतं अस्ति, एषः ठोससेतुः इव अस्ति, यः एकस्मिन् अन्तरे व्यस्तमानवसमाजं, अपरस्मिन् अन्तरे च शान्तं सुन्दरं च प्रकृतिं संयोजयति प्रकृतेः अनन्तं आकर्षणं अधिकगभीरतया सुकुमारतया च अनुभवितुं शक्नोति, तथा च सुन्दरदृश्यानां मूल्याङ्कनं कुर्वन् अस्य सुन्दरस्य परिदृश्यस्य निधिवत् मूल्याङ्कनं कर्तुं शक्नोति
पुनर्जीवनमार्गे रेलमार्गाः प्रथमं गच्छन्ति । ग्रामीणपुनरुत्थानस्य मार्गे प्रायः रेलमार्गाः अग्रणीः भवन्ति । सिचुआन्-किन्घाई-रेलमार्गस्य उद्घाटनं ग्रामीणपुनरुत्थानस्य भूमिषु सुवर्णमार्गस्य उद्घाटनं इव अस्ति । अस्य रेलमार्गस्य पार्श्वे ग्राम्यक्षेत्राणि अपूर्वं नूतनविकासावकाशान् प्रवर्तयितुं प्रवृत्ताः सन्ति । अद्वितीयाः स्थानीयकृषिपदार्थाः पूर्वं असुविधाजनकयानस्य कारणेन पर्वतात् बहिः गन्तुं कठिनाः आसन् अधुना ते रेलमार्गस्य द्रुततरं, कुशलं, सुविधाजनकं च परिवहनलाभानां लाभं गृहीत्वा विस्तृततरविपण्यं प्रति सुचारुतया गन्तुं शक्नुवन्ति, येन अधिकाः जनाः तस्य स्वादनं कर्तुं शक्नुवन्ति ग्राम्यक्षेत्रेभ्यः स्वादिष्टं भोजनम् . ग्रामीणपर्यटनम् अपि एतत् "विकास-एक्सप्रेस्" गृहीत्वा महतीं प्रवर्धनं प्राप्स्यति । पर्यटकाः अधिकसुलभतया आरामेन च ग्राम्यक्षेत्रेषु आगत्य सरलगोपालनजीवनस्य व्यक्तिगतरूपेण अनुभवं कर्तुं शक्नुवन्ति, समृद्धस्य रङ्गिणः च ग्रामीणसंस्कृतेः गहनतया अनुभवं कर्तुं शक्नुवन्ति तस्मिन् एव काले रेलमार्गस्य उद्घाटनं नगरीयग्रामीणक्षेत्रयोः मध्ये "रेन-डु-योः मार्गद्वयं" उद्घाटयितुं इव अस्ति, येन नगरीयग्रामीणक्षेत्रयोः एकीकृतविकासस्य महती प्रवर्धनं भविष्यति नगरे उन्नतप्रौद्योगिकी, कुशलप्रबन्धनानुभवः, समृद्धाः मानवसंसाधनाः च गुर्गुरजलवत् ग्राम्यक्षेत्रेषु प्रवाहिताः भविष्यन्ति, येन ग्रामीणपुनरुत्थानाय निरन्तरं सशक्तं च समर्थनं प्रदास्यति। सिचुआन्-किन्घाई-रेलमार्गः, एषः आशाजनकः पुनर्जीवनमार्गः, अवश्यमेव रेखायाः ग्रामान् उत्तमभविष्यस्य दिशि गन्तुं नेष्यति इति न संशयः |.
"लोहस्य अजगरः पर्वतानाम्, नद्यः च पारं गर्जति, सिचुआन्-किङ्ग्डाओ-योः मध्ये नूतनः मार्गः नीलवर्णीयं आकाशं प्रतिबिम्बयति।" प्रकृतेः मानवतायाः च कडिः, ग्रामीणपुनरुत्थानस्य इञ्जिनं, नवीनविकासस्य अग्रणीप्रदर्शनं च अस्ति । आवाम् सिचुआन्-किन्घाई रेलवे पर्वत-नद्यः निरन्तरं नृत्यं कुर्वन्, आगामिषु दिनेषु पुनर्जीवनस्य अधिक-रोमाञ्चकारी-गीतानि वादयति, दक्षिणपश्चिमस्य समृद्धौ विकासे च अनन्तं योगदानं ददाति, परिवहनस्य च उज्ज्वलं अध्यायं लिखति इति प्रतीक्षामहे नवयुगे विकासः।
(स्रोतः: china.com पाठः: वाङ्ग कुन् तथा झोउ जुन्याङ्ग हास्यकथाः: गुओ टिंग्टिङ्ग्)
प्रतिवेदन/प्रतिक्रिया