इराणस्य राष्ट्रपतिः - इराण-चीन-सम्बन्धस्य विकासं निरन्तरं प्रवर्तयिष्यति
2024-09-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, तेहरान, १६ सितम्बर (रिपोर्टर शादाती चेन् जिओ) ईराणस्य राष्ट्रपतिः पेझिजियान् इराणस्य राजधानी तेहराननगरे १६ दिनाङ्के उक्तवान् यत् इराणः चीनेन सह द्विपक्षीयसम्बन्धस्य विकासं निरन्तरं प्रवर्तयिष्यति।
राजधानी तेहराननगरे ईरानीराष्ट्रपतिना पेझिजियान् इत्यनेन कृतं प्रथमं पत्रकारसम्मेलनं यत् १६ सितम्बर् दिनाङ्के गृहीतम्। छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता शादाति
पेजेश्चियान् कार्यभारं स्वीकृत्य प्रथमे पत्रकारसम्मेलने उक्तवान् यत् इरान्-चीन-देशयोः सदैव सुसम्बन्धः अस्ति । इरान् द्विपक्षीयसहकार्यं गभीरं कर्तुं, इरान्-चीन-सम्बन्धानां विकासं निरन्तरं प्रवर्तयितुं च प्रतिबद्धः भविष्यति।
१६ सितम्बर् दिनाङ्के ईरानीराष्ट्रपतिः पेजिजियान् राजधानी तेहराननगरे प्रथमे पत्रकारसम्मेलने उक्तवान् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता शादाति
पेजेश्चियान् इरान्-सऊदी अरबयोः सम्बन्धानां सामान्यीकरणे चीनस्य भूमिकायाः विषये उच्चैः उक्तवान्, एतस्य प्रशंसाम् अकरोत् यत् "क्षेत्रीयसौहार्दं स्थिरतां च सुनिश्चित्य महत् कदमम्" इति
१६ सितम्बर् दिनाङ्के ईरानीराष्ट्रपतिः पेजिजियान् राजधानी तेहराननगरे प्रथमे पत्रकारसम्मेलने उक्तवान् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता शादाति