समाचारं

हेनान्-नगरस्य एकः कम्पनी कर्मचारिणः मातापितरौ च मध्यशरदमहोत्सवम् आयोजयितुं आमन्त्रितवती: प्रत्येकं व्यक्तिं ६०० युआन्-रूप्यकाणां रक्त-लिफाफं प्राप्तवान्, एककोटि-युआन्-अधिकं च वितरितम्

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१६ सितम्बर् दिनाङ्के हेनान्-नगरस्य एकस्याः कम्पनीयाः कर्मचारिणां तेषां मातापितृणां च कृते मध्य-शरद-महोत्सव-उपहाररूपेण नकद-लाल-लिफाफानां बहु-पुट-पुटं परिवहनस्य एकः भिडियो वायरल् अभवत् : भूरेण पुट-पुटाः शत-युआन्-नोट्-भारैः पूरिताः आसन्, तथा च द्वयोः कर्मचारीयोः वहिताः आसन् सदस्याः, एकस्य पश्चात् अन्यस्य पुटस्य शिपिंगम्।

चित्रे रक्तलिफाफानां वितरणस्य दृश्यं दृश्यते

कम्पनी henan mining crane co., ltd पुनर्मिलन रात्रिभोज। आयोजनं द्वौ दिवसौ यावत् चलितवान् इति घटनास्थले कम्पनीयाः संस्थापकः कुई पेइजुन्, वरिष्ठकार्यकारी च एकैकं कर्मचारिणां मातापितरौ पुष्पाणि प्रेषितवन्तौ, प्रत्येकस्य कर्मचारिणां मातापितृभ्यः ६०० युआन् अवकाशदिवसस्य उपहारं च वितरितवन्तौ स्थले उपहाराः एककोटियुआन् अतिक्रान्ताः, सम्पूर्णे आयोजने च द्विकोटियुआनाधिकं व्ययः अभवत् ।

संस्थापकः कुई पेइजुन् इत्ययं आयोजने अवदत् यत् "कम्पनीयाः नेता मातापिता च इति नाम्ना मम दायित्वं दायित्वं च अस्ति यत् कर्मचारिणः मातापितरौ च एकत्र अवकाशदिनानि आयोजयितुं पुनः मिलितुं च अवसरं प्राप्नुयुः। ११ तमे पुत्रधर्मसंस्कृतेः प्रभावेण महोत्सवः, सम्प्रति एकत्र कर्मचारी नास्ति प्रकरणाः यत्र समर्थनविषयेषु मातापितरः कम्पनीं प्रति आगताः।”

बहूनां कर्मचारिणः स्वमातापितृभिः सह मध्यशरदमहोत्सवम् आचरितवन्तः, पुनर्मिलनभोजनं च साझां कृतवन्तः

२०१२ तमे वर्षात् आरभ्य कम्पनी प्रतिवर्षं मध्यशरदपुत्रधर्मपरायणसास्कृतिकमहोत्सवं आयोजयति इति अवगम्यते । कम्पनीकर्मचारिणां मते अस्य खण्डस्य स्थापनायाः कारणं अस्ति यत् प्रारम्भिकेषु वर्षेषु केचन कर्मचारीः स्वमातापितृणां प्रति पर्याप्तं पुत्रवत् न आसन्, तेषां मातापितरौ शिकायतुं कम्पनीं प्रति आगतवन्तौ संस्थापकः अपि तथैव अनुभूतवान्, यदि मातापितरौ पुत्रवन्तौ न सन्ति, भ्रातरौ भगिन्यौ च सामञ्जस्यपूर्णौ न सन्ति तर्हि ते स्वकार्य्ये कथं अन्तःकरणीयाः भवेयुः अतः सः पुत्रधर्मस्य, वृद्धानां प्रति सम्मानस्य च प्रवर्धनस्य आशां कुर्वन् अयं उत्सवः आयोजयितुं निश्चितवान्? पारिवारिकसौहार्दः, समीपस्थसौहार्दः च।

कम्पनी बॉस कर्मचारिणां प्रति शोकसंवेदना

धनपरिवहनस्य, आयोजनस्य च भिडियो अन्तर्जालस्य लोकप्रियः अभवत्, ततः नेटिजनाः टिप्पणीं कृतवन्तः यत् "अहं मम प्रमुखं कथं एतत् भिडियो द्रष्टुं ददामि" "आधिकारिणः आदर्शः सन्ति,?" कर्मचारी एतावन्तः प्रसन्नाः सन्ति"...

सूटकेसे बहु नगदं भवति