समाचारं

वुहानविश्वविद्यालयेन प्रतिक्रिया दत्ता यत् ग्लेज्ड् टाइल्स् ३००० युआन् इत्यस्मात् अधिकेन विक्रीयते

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज संवाददाता के चेंग

अधुना एव कश्चन वुहानविश्वविद्यालयस्य ग्लेज्ड् टाइल्स् ऑनलाइन-सेकेण्ड-हैण्ड्-व्यापार-मञ्चे विक्रयति इति भासते, मूल्यानि ३,६५० युआन् यावत् आकर्षयन्ति, येन व्यापकं ध्यानं आकर्षितम्

किं एतानि टाइल्स् ऑनलाइन विक्रेतुं वैधानिकानि सन्ति? १७ सितम्बर् दिनाङ्के जिमु न्यूजस्य संवाददातृभिः वुहानविश्वविद्यालयस्य सांस्कृतिकावशेषसंरक्षणप्रबन्धनकार्यालयस्य प्रभारी प्रासंगिकव्यक्तिः विशेषतया साक्षात्कारः कृतः।

प्रभारी व्यक्तिस्य अनुसारं वुहान विश्वविद्यालयस्य पुरुषछात्रावासः (अधुना यिंगयुआन छात्रछात्रावासः) एकः राष्ट्रियः प्रमुखः सांस्कृतिकावशेषसंरक्षण-एककः अस्ति

२०२४ तमस्य वर्षस्य जनवरी-फेब्रुवरी-मासे वुहान-नगरे अत्यन्तं हिमवृष्टेः अनन्तरं जुलै-मासे च निरन्तरं प्रचण्डवृष्टेः अनन्तरं छात्रावासस्य आर्केड्-छतस्य केचन टाइल्स् शिथिलाः भूत्वा पतिताः सुरक्षां सुनिश्चित्य गुप्तसंकटानाम् उन्मूलनार्थं विद्यालयः ग्रीष्मकालीनावकाशस्य उपयोगं नियमितरूपेण अनुरक्षणं कर्तुं, केचन क्षतिग्रस्ताः शिथिलाः च टाइल्स् प्रतिस्थापयितुं च उपयुज्यते स्म

२०१६ तमे वर्षे वुहान विश्वविद्यालयस्य प्रारम्भिकानां यिंग्डिंग् भवनानां मरम्मतं, परिपालनं च कृतम् (जिमु न्यूजस्य आँकडा छायाचित्रम्)

प्रभारी व्यक्तिः विशेषतया स्मारितवान् यत् सांस्कृतिकावशेषसंरक्षणविषये प्रासंगिकराष्ट्रीयकायदानानां विनियमानाञ्च अनुसारं मरम्मतकार्यस्य कारणेन येषां टाइल्स् प्रतिस्थापनस्य आवश्यकता वर्तते, तेषां क्रमणं कृत्वा मरम्मतं कृत्वा अनन्तरं सांस्कृतिकावशेषसंरक्षणकार्येषु पुनः उपयोगः भविष्यति, ये च न शक्नुवन्ति be used अपि केन्द्रीकृतभण्डारणस्थाने स्थापितं भविष्यति। एतानि टाइल्स् निजीरूपेण विक्रयणं चीनगणराज्यस्य सांस्कृतिकावशेषसंरक्षणकानूनस्य प्रासंगिकप्रावधानानाम् उल्लङ्घनं करोति, विशेषतः महत्त्वपूर्णसामग्रीणां उल्लङ्घनं भवति, येषां उपयोगः सांस्कृतिकावशेषभवनानां सहायकघटकरूपेण कृतः अस्ति।

प्रभारी व्यक्तिः अवदत् यत् सांस्कृतिक अवशेष-अपराधानां निवारणाय, निवारणाय च देशस्य प्रयत्नाः अतीव प्रबलाः सन्ति, अन्तर्जालः च कानूनात् बहिः स्थानं नास्ति इति सामान्यजनानाम् अपि स्मरणं भवति यत् सांस्कृतिक-अवशेषाः जीवितः इतिहासः अस्ति, यस्य गहनं सांस्कृतिकं आत्मानं मूर्तरूपं ददाति the country and nation, and are non-renewable and अस्माभिः इतिहासस्य आदरः करणीयः, संस्कृतिस्य आदरः करणीयः, सांस्कृतिकावशेषाणां पोषणं कर्तव्यम्, सभ्यतायाः उत्तराधिकारः, सभ्यतायाः निधिनां संयुक्तरूपेण रक्षणं च करणीयम्, येन सर्वेषां वुहान विश्वविद्यालयस्य जनानां छापयुक्तानि ऐतिहासिकभवनानि पारितानि भवितुम् अर्हन्ति पुस्तिकातः पीढीं यावत् अधः।

१७ सितम्बर् दिनाङ्के जिमु न्यूजस्य संवाददातारः सेकेण्ड्-हैण्ड्-व्यापार-मञ्चे "वुहान-विश्वविद्यालयस्य टाइल्स्", "वुहान-विश्वविद्यालयस्य ग्लेज्ड्-टाइल्स्", "वुहान-विश्वविद्यालयस्य यिंगडिङ्ग्-टाइल्स्" इत्यादीनां कीवर्ड-शब्दानां अन्वेषणं कृतवन्तः, परन्तु तस्य परिणामः न प्राप्तः