समाचारं

मध्यशरदमहोत्सवं काव्येन आकर्षणेन च भिन्नरूपेण उत्सवं कुर्वन्तु - किङ्ग्डाओ चोङ्गकिंग रोड् नम्बर ३ प्राथमिकविद्यालयः मध्यशरदमहोत्सवस्य क्रियाकलापानाम् एकां श्रृङ्खलां प्रारभते

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रायद्वीप सर्व मीडिया रिपोर्टर हान यिंगजी संवाददाता तान xiuming
सुवर्णमयः शरदः ताजगः भवति, ओस्मन्थसः सुगन्धितः अस्ति, पुनः मध्यशरदमहोत्सवः आगच्छति अस्मिन् सुन्दरे पुनर्मिलनस्य काव्यस्य च समये किङ्ग्डाओ चोङ्गकिंग रोड् क्रमाङ्कस्य ३ प्राथमिकविद्यालयेन सावधानीपूर्वकं मध्यशरदस्य अद्वितीयक्रियाकलापानाम् एकां श्रृङ्खलां योजनाकृता अस्ति बहुसंख्यकयुवानां अग्रगामिनः पारम्परिकसंस्कृतेः विषये ज्ञातुं शक्नुवन्ति तथा च चन्द्रस्य पुनर्मिलनस्य विषये स्वप्नयात्रायां गन्तुं शक्नुवन्ति।
मध्यशरदमहोत्सवस्य रात्रौ यदा चन्द्रः पूर्णः भवति तदा बालस्वरः शास्त्रीयगीतानां पाठं करोति । प्रथमद्वितीयश्रेणीयाः छात्राः पारम्परिकवेषधारिणः आसन्, यथा कालान्तरे यात्रां कुर्वन्तः लघुविद्वांसः ते मध्यशरदमहोत्सवे पीढीतः पीढीं यावत् प्रसारितानि प्रसिद्धानि काव्यानि स्वस्य अपरिपक्वेन निष्कपटेन च स्वरेण पाठयन्ति स्म
तृतीयचतुर्थश्रेणीयाः दलस्य सदस्याः स्वस्य असीमितसृजनशीलतायाः उपयोगेन मध्यशरदमहोत्सवात् अवशिष्टानां चन्द्रकेक्सपेटिकानां परिवर्तनं कृतवन्तः । तेषां कुशलहस्तैः परित्यक्ताः चन्द्रकेक्सपेटिकाः उत्तमकलमधारकेषु, व्यावहारिकभण्डारपेटिकासु, रोचकहस्तशिल्पेषु अपि परिणताः सन्ति
उज्ज्वलचन्द्रः प्रेमरोगं बोधयति, काव्यहृदयं च अस्य क्षणस्य भागं करोति। पञ्चम-षष्ठ-श्रेणीयाः युवानः अग्रगामिनः कलमानां नौकारूपेण, स्वप्नानां च पालरूपेण उपयोगं कुर्वन्ति स्म । तरुणाः किन्तु स्नेहपूर्णाः काव्याः, रात्रौ आकाशस्य उज्ज्वलतमतारकाणां इव, दलस्य सदस्यानां हृदयेषु साहित्यिकस्वप्नानि प्रकाशयन्ति, अस्य मध्यशरदमहोत्सवस्य च अधिकं काव्यात्मकं कोमलं च कुर्वन्ति।
अयं मध्य-शरद-महोत्सव-कार्यक्रमः न केवलं चीनस्य उत्तम-पारम्परिक-संस्कृतेः विषये विद्यालयस्य युवा-अग्रगामिनः अवगमनं, मान्यतां च गभीरं कृतवान्, अपितु तेषां सृजनशीलतां कल्पनाशक्तिं च उत्तेजितवान्, येन पारम्परिक-महोत्सवः दलस्य सदस्यानां हृदयेषु जडं स्थापयितुं शक्नोति स्म
प्रतिवेदन/प्रतिक्रिया