समाचारं

यदि कान्ये वेस्ट् स्वस्य श्रवणसत्रं व्यापारे परिणमयति तर्हि कियत् धनं प्राप्स्यति?

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कान्ये वेस्ट् इत्यस्य विश्वभ्रमणस्य अडिशन - हैकोउ-स्थानकं मध्य-शरद-महोत्सवस्य अवकाशस्य समये यथानिर्धारितं आरब्धम् । हैनन् दैनिकस्य अनुसारं १५ सितम्बर् दिनाङ्के प्रदर्शनस्य दिने हैकोउ-नगरस्य निवाससुविधासु अतिथिकक्षेषु औसतं ८३.४२%, वर्षे वर्षे ४१.८२% वृद्धिः, मासे मासे च १०.४४% ; नगरस्य मुख्यदृश्यस्थानेषु, ग्रामीणपर्यटनस्थलेषु च कुलम् ७३,९०० पर्यटकाः आगतवन्तः । नगरस्य बहिःस्थेषु द्वीपेषु शुल्कमुक्तदुकानाम् विक्रयः ५६ मिलियन युआन्, वर्षे वर्षे ४.५% वृद्धिः, मासे मासे २१.५% वृद्धिः च अभवत्

अस्य अडिशनस्य टिकटमूल्यानि पञ्चसु स्तरेषु विभक्ताः इति कथ्यते : ६८० युआन्, ९८० युआन्, १२८० युआन्, १६८० युआन्, २००० युआन् च । अडिशन-प्रदर्शनस्य टिकटविक्रयात् न्याय्यं चेत्, अस्य अडिशन-प्रदर्शनस्य टिकटं माओयन्-दमै-इत्येतयोः प्रमुखयोः टिकट-मञ्चयोः विक्रयणार्थं स्थापितमात्रेण शीघ्रमेव विक्रीतम्, यत्र ९६.५% टिकटं द्वीपात् बहिः क्रीतम्

यद्यपि बक्स् आफिस इत्यस्य राजस्वं पर्याप्तं आसीत् तथापि अस्य पूर्वावलोकनकार्यक्रमस्य परितः वस्तूनाम् विक्रयः अपि अत्यन्तं लोकप्रियः आसीत् । परिधीयसामग्रीणां श्रेणीभ्यः मूल्येभ्यः च न्याय्यं चेत्, अस्य अडिशनस्य परिधीयसामग्रीषु हुडी, टी-शर्ट् इत्यादीनि भिन्नवर्णानां, प्रतिमानस्य च वस्त्राणि सन्ति, येषां सर्वेषां मूल्यं २०० युआन्/खण्डः अस्ति

अस्मिन् वर्षे कान्ये वेस्ट् इत्यनेन संयुक्तराज्यसंस्था, इटली, फ्रान्स् च देशेषु कुलम् ५ श्रवणसत्रं कृतम् अस्ति । बिलबोर्ड-अनुमानेन उपर्युक्तानां पञ्चानां पूर्वावलोकन-सङ्गीतसमारोहानां कुल-बक्स्-ऑफिस-रूप्यकाणि १२ मिलियन-अमेरिकी-डॉलर्-अधिकं भविष्यति । तदतिरिक्तं श्रवणसत्रस्य कृते सम्बद्धानां परिधीयसामग्रीणां मूल्यं संयुक्तराज्ये २० अमेरिकीडॉलर्, यूरोपे च ४० यूरो इति एकरूपमूल्यं भवति इति अवगम्यते

पारम्परिकसङ्गीतसमारोहात् भिन्नं, अडिशनसङ्गीतसमारोहस्य प्रदर्शनस्वरूपं रिकार्डकम्पनीनां प्रारम्भिकविपणनप्रतिरूपात् प्राप्तम् अस्ति । अभिलेखस्य विमोचनात् पूर्वं अभिलेखकम्पनी अल्पसंख्याकान् व्यावसायिकान् प्रशंसकान् च आमन्त्रयति यत् ते पूर्वमेव तत् श्रोतुं प्रतिक्रियां संग्रहीतुं शक्नुवन्ति तथा च तदनन्तरं विपणनार्थं जनसम्पर्कसाधनरूपेण तस्य उपयोगं कुर्वन्ति

परन्तु कान्ये वेस्ट् परम्परां भङ्ग्य बहूनां अडिशनटिकटं परिधीयसामग्री च विक्रीतवान्, येन प्रशंसकात् आरभ्य राहगीरपर्यन्तं सर्वेषां भागं ग्रहीतुं शक्यते स्म, पारम्परिकं अडिशनं नूतनविपणनप्रतिरूपेण परिणमयति स्म

"कान्ये वेस्ट् इत्यस्य अडिशनं केवलं सङ्गीतस्य आयोजनं न भवति, अपितु कलाव्यापारस्य चतुरसंयोजनद्वारा विपण्यां सनसनीभूतं भवति। तस्य सफलता न केवलं सङ्गीतस्य एव, अपितु कलां इनोवेटिव् इत्यनेन सह कथं संयोजयति इति अपि अस्ति combination with business,” said lin xianping, executive deputy secretary-general of the china urban expert think tank committee, “अतिरिक्तं, हाइकोनगरे कान्ये वेस्ट् इत्यस्य अडिशनस्य सफलतया आतिथ्यं न केवलं हाइको इत्यस्य सांस्कृतिकपर्यटनस्य उपभोगस्य महतीं प्रचारं कृतवान्, अपितु इदं प्रवर्धयति अपि स्थानीयपर्यटनराजस्वस्य वृद्धिः” इति ।

हाइको नगरपालिकापर्यटनसंस्कृतिब्यूरो इत्यस्य आँकडानुसारं अस्मिन् पूर्वावलोकनकार्यक्रमे बक्स् आफिस-राजस्वं प्रायः ५१ मिलियन युआन् प्राप्तम्, यत्र कुलम् ३९,७२७ आगन्तुकाः अभवन्, येन हाइको पर्यटनस्य राजस्वं ३७३ मिलियन युआन् अभवत्

वस्तुतः यथा कान्ये वेस्ट् इत्यनेन अडिशन-सत्रं प्रदर्शन-विपण्ये लोकप्रियं "नव-वस्तुं" परिणतम्, तथैव अधिकाधिकाः गायकाः कम्पनयः च तत्र सम्मिलितुं आरब्धाः किं अडिशनस्वरूपं लोकप्रियं कर्तुं शक्यते ? केफाण्डे थिंक टैंक इत्यस्य शोधप्रमुखः झाङ्ग ज़िन्युआन् इत्यनेन उक्तं यत् कस्यचित् प्रदर्शनस्य सफलं आतिथ्यं तदनन्तरं तस्य व्यावसायिकमूल्यं जनयितुं शक्यते, यथा मार्केट्-माङ्गं, प्रचार-तीव्रता, सांस्कृतिक-पृष्ठभूमिः च इत्यादीनां अनेकानाम् कारकानाम् अवलोकनस्य आवश्यकता वर्तते

उद्योगस्य दृष्ट्या अडिशनसत्रे व्यापारस्य कलानां च सन्तुलनं अपि गृह्यते । किञ्चित्पर्यन्तं प्रसिद्धानां प्रभावः खलु ध्यानं उपस्थितिं च वर्धयितुं भूमिकां निर्वहति, परन्तु सङ्गीतं प्रेम्णा प्रशंसकानां कृते सर्वाधिकं आकर्षकं वस्तु स्थले एव श्रवणवातावरणं भवति

बीजिंग बिजनेस डेली रिपोर्टरः लु याङ्गः प्रशिक्षुः संवाददाता वाङ्ग मन्लेइ च

प्रतिवेदन/प्रतिक्रिया