समाचारं

एजी इत्यस्य २०२३ तमस्य वर्षस्य रोस्टरं पश्यन् ६ खिलाडयः अधुना क्रीडायां क्रीडितुं न शक्नुवन्ति ।

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतत् निष्पद्यते यत् यिनुओ २० विरहाणां अनुभवं कृतवान् अस्ति विगतकेषु वर्षेषु यिनुओ प्रायः सङ्गणकस्य सहचराः परिवर्तयति स्म । बहवः जनाः वदन्ति यत् यदि एजी राजकुमारः परिवर्तितः न भवति तर्हि सः पुनः कदापि चॅम्पियनशिपं न जिगीषति, परन्तु गतवर्षस्य विश्वचैम्पियनशिपतः अस्मिन् ग्रीष्मकालीनविभाजनपर्यन्तं यिनुओ सिद्धं कृतवान् यत् दलस्य कृते तस्य उपयोगः दलस्य मूलरूपेण करणं कुशलम् . सत्यं यत् सः यातायातक्रीडकः अस्ति, परन्तु यातायातक्रीडकः इति न भवति यत् सः तस्मिन् कुशलः नास्ति इति । इदानीं एजी इत्यस्य २०२३ तमस्य वर्षस्य रोस्टरं पश्यन् अहं यथार्थतया भावेन परिपूर्णः अस्मि।

मूल १० जनानां मध्ये षट् जनाः अद्यापि क्रीडायां क्रीडितुं असमर्थाः सन्ति, परन्तु तेषां प्रदर्शनं बहु उत्तमं नास्ति, एकमात्रं यिनूओ, चाङ्गशेङ्ग च वास्तवमेव विषादपूर्णं दिवसं अनुभवितवन्तौ, यदा तु दुग्धचायः, बाओ विथ च एतादृशः ताशसमूहः, प्लेअफ् मूलतः सीमा आसीत् ।

अनेके प्रशंसकाः २३ वर्षीयं थ्री एम्परर्स् कालखण्डं दृष्टवन्तः ग्रीष्मकालीनस्थानांतरणकाले एजी इत्यनेन एकदा एव ८ खिलाडयः सूचीकृताः आसन् तस्मिन् समये प्रशंसकाः अनुभवन्ति स्म यत् दलस्य विघटनं भवितुं प्रवृत्तम् अस्ति, तेषां भविष्यस्य विषये अज्ञातभावना आसीत् ग्रीष्मकालीनविभाजने शीर्ष ८ मध्ये परिणामाः मध्यमाः आसन्, परन्तु अग्रिमेषु ४ प्रमुखेषु स्पर्धासु एजी २ चॅम्पियनशिप्स् २ उपविजेता परिणामान् च प्राप्स्यति, स्थिरं च सशक्तं च दलं भविष्यति इति कोऽपि अपेक्षितवान् नासीत्

यिनुओ इत्यनेन वृत्तचित्रे उक्तं यत् यावत् सः विरामं गृहीत्वा पुनः क्रीडति तावत् सः उत्तमं क्रीडति। एतत् खलु २०२३ तमस्य वर्षस्य प्रथमार्धे तस्य सङ्गणकस्य कारकं विहाय यिनुओ इत्यस्य स्वस्य प्रदर्शनम् अपि औसतम् आसीत् यत् २१९ इति आलोचितः अस्ति तत् अपि तस्मिन् समये निर्मितम् आसीत् ।

तस्मिन् समये बहवः जनाः अवदन् यत् यिनुओ निवृत्तः भवेत् इति । परन्तु एशिया-क्रीडायाः प्रशिक्षणशिबिरस्य अनुभवं कृत्वा यिनुओ सहसा परिवर्तनं करिष्यति इति मया अपेक्षितं नासीत् । अस्मिन् वर्षे अपि किञ्चित् समानम् अस्ति यिनुओ इत्यस्य स्थितिः ठीकम् आसीत्, परन्तु सऊदी अरबतः प्रत्यागत्य सः उच्छ्वासेन उन्नतिं कृतवान् ।

यिनूओ, चाङ्गशेङ्ग च अन्धकारमयकालस्य समये दलं न त्यक्तवन्तौ, अन्ततः तेभ्यः पुरस्कृतम् अस्ति यत् प्रत्येकः खिलाडी स्वप्नं पश्यति, प्रत्येकस्मिन् स्थाने कोऽपि दोषः नास्ति, तथा च सर्वे लीगस्तरस्य शीर्षत्रयेषु सन्ति . यदि वार्षिक अन्तिमपक्षे किमपि भ्रष्टं न भवति तर्हि एजी इत्यस्य पङ्क्तिः अद्यापि पर्याप्तं गभीरः अस्ति, तथा च वार्षिकचैम्पियनशिपं जितुम् अपि प्रियः अस्ति।

एजी इत्यस्य वर्तमानाः त्रयः चॅम्पियनशिपाः तावत् न प्रतीयन्ते, परन्तु अद्यापि सप्त उपविजेतारः सन्ति तथा च अन्तिमपक्षे कुलम् १० यात्राः सन्ति ते केपीएल-क्रीडायां वुल्फ्स्-क्रीडायाः एस्टार-क्रीडायाः च पश्चात् द्वितीयः सन्ति तत्र खलु कारणं यत् ते यु संजिया इति उच्यन्ते पुराणाः सशक्ताः च दलाः गर्ते पतन्ति, परन्तु ते अवश्यमेव पुनरागमनं करिष्यन्ति।