समाचारं

"फक्सी नम्बर १" अत्र अस्ति! विश्वस्य बृहत्तमः एकपञ्जरमञ्चः, यः स्तरस्य १७ सुपर-आन्ध्रप्रवाहं सहितुं समर्थः

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीराष्ट्रीयमानवविज्ञानस्य संस्थापकः, त्रयसम्राट्-मध्ये एकः, पौराणिककथासु मानवजातेः पूर्वजः च फुक्सी । मत्स्यपालन-मृगय-युगे यदा श्रम-कौशलं न्यूनं भवति स्म, तदा सः मत्स्य-पक्षि-ग्रहणाय, पशू-पक्षि-ग्रहणाय जालस्य आविष्कारं कृत्वा पशुपालन-उद्योगस्य निर्माणं कृतवान्


अधुना एव फुक्सी इत्यस्य नामधेयेन "fuxi no."फक्सी नम्बर १" दक्षिणचीनसागरस्य मुक्तजलयोः निर्मितः सुपर-बृहत् पवन-मत्स्यपालन-एकीकृत-पञ्जर-मञ्चः अस्तिएतेन समुद्रीयपशुपालनस्य विकासे प्रबलं प्रेरणा प्राप्ता, यत् नूतनं मत्स्यपालनप्रतिरूपम् अस्ति ।


"फक्सी नम्बर १"। चित्रस्य स्रोतः : cctv’s official weibo


समुद्रीयपशुपालनस्य विकासः किमर्थम् ?


समुद्रीयपशुपालनक्षेत्राणि समुद्रीपारिस्थितिकीविज्ञानस्य आधुनिकसमुद्रीइञ्जिनीयरिङ्गप्रौद्योगिक्याः च सिद्धान्ताधारितसमुद्रक्षेत्रेषु वैज्ञानिककृष्या प्रबन्धनेन च निर्मिताः कृत्रिममत्स्यपालनानि सन्तिआर्थिकसमुद्रीजीवानां संवर्धनं साकारयितुं कृत्रिमविमोचनप्रौद्योगिक्याः सह मिलित्वा प्राकृतिकसमुद्रीपारिस्थितिकीवातावरणस्य उपयोगं करोति


यतो हि कृत्रिममत्स्यतडागाः गहनसमुद्रमत्स्यपालनपद्धतयः च जलीयपदार्थानाम् मानवानाम् आवश्यकतां पूरयितुं शक्नुवन्ति, अतः अस्माभिः समुद्रीयपशुपालनक्षेत्राणि किमर्थं विकसितव्यानि?


समुद्रीयमत्स्यपालनानि। चित्रस्य स्रोतः : तु चोङ्ग क्रिएटिव


1

जलीयपदार्थानाम् “आरामदायकं” वृद्धिवातावरणं


समुद्रीयपशुपालनक्षेत्राणि जलकृष्यर्थं अधिकप्राकृतिकसमुद्रीवातावरणस्य उपयोगं कुर्वन्ति, यत्र समुद्रजलस्य उत्तमसञ्चारः, जलस्य गुणवत्ता च उत्तमः भवति, यत् प्रदूषणस्य रोगस्य च जोखिमानां न्यूनीकरणे सहायकं भवति


2

समृद्धाः प्रजननविधयः


समुद्री पशुपालन दत्तकग्रहणकृत्रिमविमोचनं प्रसारप्रौद्योगिक्याः च तलवजनेन पञ्जरेण च संयुक्तम्तथा अन्ये प्रजननविधयः विविधसमुद्रजीवानां सहजीवनं प्राप्तुं शक्नुवन्ति, यदा तु कृत्रिममत्स्यतडागाः आहारं खादित्वा जलस्य गुणवत्तां समायोजयित्वा वा एकां वा अल्पसंख्यां वा जातिनां संवर्धनं कुर्वन्ति


3

संसाधनस्य उपयोगः तथा स्थायित्व


यद्यपि गहनसमुद्रस्य मत्स्यपालनेन जलीयपदार्थानाम् अत्यधिकमात्रायां उत्पादनं कर्तुं शक्यते तथापि अतिमत्स्यपालनेन समुद्रीयपारिस्थितिकीपर्यावरणस्य संतुलनस्य गम्भीरः क्षतिः भविष्यति ।समुद्रीपशुपालनं वैज्ञानिकपद्धत्या मत्स्यसंसाधनानाम् संवर्धनं प्रबन्धनं च करोति ।मत्स्यसंसाधनानाम् स्थायिप्रयोगस्य साक्षात्कारः समुद्रीपारिस्थितिकीपर्यावरणस्य पुनर्स्थापनं च पारिस्थितिकीतन्त्रस्य संतुलनं संसाधनानाम् पुनःप्रयोगं च प्रकाशयति


4

आर्थिकलाभाः उत्पादविविधता च


समुद्रीयपशुपालनक्षेत्राणि एकस्मिन् समये विविधसमुद्रीजीवानां संवर्धनं कर्तुं शक्नुवन्ति, येन उत्पादानाम् प्रजननस्य, विविधीकरणस्य च कार्यक्षमतां अधिकतमं भवति । तस्मिन् एव काले समुद्रीयपशुपालनक्षेत्राणि मनोरञ्जनमत्स्यपालनं पर्यटनम् इत्यादीनां उद्योगानां विकासं अपि उत्तेजितुं शक्नुवन्ति, समुद्रीयसंसाधनानाम् स्थायिरूपेण उपयोगं प्राप्तुं, अधिकं आर्थिकमूल्यं च आनयितुं शक्नुवन्ति


महासागरीय पशुपालनक्षेत्र + पवन ऊर्जा उत्पादन


1

पूरक संसाधन


पवनविद्युत् उत्पादनं समुद्रे प्रचुरपवनशक्तिसंसाधनानाम् उपयोगं कृत्वा समुद्रीयपशुपालनक्षेत्राणां कृते हरितं स्थिरं च ऊर्जाप्रदायं प्रदाति ।पारम्परिक ऊर्जायाः उपरि तस्य आश्रयं न्यूनीकरोति, कार्बन-उत्सर्जनं न्यूनीकरोति च ।तस्मिन् एव काले समुद्रीयचरणस्थानानि पवनशक्तिजननार्थं उत्तमं पर्यावरणीयं आधारं प्रददति तथा च पारिस्थितिकपुनर्स्थापनेन संसाधनसंरक्षणेन च पवनक्षेत्राणां परितः समुद्रक्षेत्राणां पारिस्थितिकसन्तुलनं सुनिश्चितं कुर्वन्ति


अपतटीयवायुशक्तिः । चित्रस्य स्रोतः : तु चोङ्ग क्रिएटिव


2

अन्तरिक्षसाझेदारी


अपतटीयपवनक्षेत्राणि समुद्रस्य विशालं क्षेत्रं गृह्णन्ति, परन्तु समुद्रपृष्ठस्य उपरि केवलं स्थानं विकसितं, समुद्रपृष्ठस्य अधः अधः च स्थानं पूर्णतया विकसितं न च उपयुज्यते समुद्रीयपशुपालनक्षेत्राणि पवनक्षेत्रस्य अधः स्थितस्य स्थानस्य उपयोगं कृषिकार्याणां कृते कर्तुं शक्नुवन्तिसमुद्रक्षेत्राणां उपयोगदक्षतां वर्धयति, संसाधनानाम् अधिकतमं उपयोगं च साक्षात्करोति ।


3

पारिस्थितिकी समन्वय


पवनशक्तिजननसुविधाः (यथा पवनचक्रीयगोपुरस्य आधाराः) कृत्रिममत्स्यपालनपट्टिकानां सदृशं भूमिकां कर्तुं शक्नुवन्ति ।मत्स्य, शंखमत्स्य, शैवाल इत्यादीनां समुद्रीजीवानां कृते उत्तमं निवासस्थानं, प्रजननस्थानानि च प्रदातव्यानि ।इदं पारिस्थितिकसहकार्यं समुद्रीजीवनस्य विविधतां पारिस्थितिकसन्तुलनं च प्रवर्धयितुं साहाय्यं करोति तथा च समुद्रीयपशुपालनक्षेत्राणां कृषिदक्षतायां सुधारं करोति ।


4

आर्थिक लाभ


गहने समुद्रे वायुशक्त्या उत्पद्यमाना विद्युत्शक्तिः महता हानिना भूमौ प्रसारिता भवति ।समुद्री-पशुपालनक्षेत्राणां कृते पवन-शक्तिः यथा विद्युत्-उत्पादनं करोति तत् “स्थले उपभोगं” प्राप्नोति, विद्युत्-हानिः च न्यूनीकरोति ।समुद्रीयपशुपालनक्षेत्राणि न केवलं उच्चगुणवत्तायुक्तानि समुद्रीभोजनानि संवर्धयितुं शक्नुवन्ति, अपितु पर्यटनस्य विकासं अपि कर्तुं शक्नुवन्ति, येन विशालाः आर्थिकलाभाः प्राप्यन्ते, एतत् संयोजनप्रतिरूपं एकस्य उद्योगस्य परिचालनव्ययस्य न्यूनीकरणे, समग्ररूपेण आर्थिकलाभानां सुधारणे च सहायकं भवति


समुद्रान्तर्गतकेबलम् । चित्रस्य स्रोतः : तु चोङ्ग क्रिएटिव


अद्वितीय "फेंग्यु फ्यूजन"।


1

सुपर बृहत् स्वतन्त्र पिंजरा मञ्च


"fuxi no. 1" तटतः प्रायः 11 किलोमीटर् दूरे shanwei china general nuclear power group houhu 500mw अपतटीयपवनक्षेत्रस्य मध्यक्षेत्रे स्थितम् अस्ति "फक्सी नम्बर १" इत्यस्य मुख्यसंरचनापञ्जरस्य दीर्घता ७० मीटर्, विस्तारः ३५ मीटर्, जलगहनता प्रायः २५.७ मीटर्, प्रजननस्थानं च प्रायः ६३,००० घनमीटर् अस्ति एतादृशं विशालं प्रजननस्थानं बहु-उपहारस्तरस्य व्यापकप्रजननप्रौद्योगिकीम् "उपयोगस्थानं" ददाति ।कृत्रिमपारिस्थितिकीमत्स्यपालनपट्टिकाः, तलबीजप्रसारः इत्यादीनां प्रौद्योगिकीनां प्रवर्तनेन गहनजलपञ्जराणां जैवविविधतायां सुधारः भविष्यतिअधिकं कार्यक्षमता भवतु।


2

आन्ध्रप्रदेशस्य तूफानानां सहनशक्तिः प्रबलतमा


समुद्रे आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य "आगन्तुकाः" भवन्ति यदि समुद्रीयपशुपालनक्षेत्राणि समुद्रे पदस्थानं प्राप्तुम् इच्छन्ति तर्हि तेषु आन्ध्रप्रदेशस्य तूफानप्रतिरोधक्षमता प्रबलं भवितुमर्हति । "फक्सी नम्बर १" संग्रहआंधी-तूफान-विरोधी, प्रभाव-विरोधी, प्रबल-जंग-विरोधीविशेषताः एकस्मिन् एकीकृताः सन्ति, नूतनस्य पञ्जरसंरचनायाः डिजाइनस्य उपयोगेन, स्वीकरणं च"६ ढेराः + तिर्यक् कङ्कणाः + द्विगुणाः उपरितनखण्डाः" ।ढेर-आधारितः ट्रस्-संरचना १७-स्तरीयं सुपर-टाइफून्-इत्येतत् शिरसा सहितुं शक्नोति ।


3

बुद्धिः उच्चतमः स्तरः


"फक्सी नम्बर १" न केवलं पर्याप्तं स्थिरः, अपितु अतीव स्मार्टः अपि अस्ति ।मञ्चः हरितविद्युत् आपूर्तिः, संयुक्तभोजनं, जालसफाई, पर्यावरणनिरीक्षणं, जीवितमत्स्यस्थापनं च सहितं पञ्च प्रमुखैः समुद्रीयपशुपालनबुद्धिप्रणाल्याः सुसज्जितम् अस्तिभविष्ये पारिस्थितिकपर्यावरणसंरक्षणे पवनस्य मत्स्यपालनस्य च एकीकरणस्य योगदानं अधिकं वर्धयितुं अपतटीयहरितशक्तिहाइड्रोजननिर्माणादिभिः उपकरणैः अपि मञ्चः सुसज्जितः भवितुम् अर्हति


"fuxi no. 1" इत्यस्य समाप्तिः परिचालनं च अपतटीयपवनशक्तिस्य "हरित ऊर्जायाः" तथा समुद्रीयपशुपालनस्य "अपतटीय-अनाजगृहस्य" सफलं एकीकरणं चिह्नयति एषा प्रौद्योगिकी न केवलं समुद्रीयपारिस्थितिकीतन्त्रस्य पुनर्स्थापनं साकारं कर्तुं शक्नोति, अपितु समृद्धिं अपि कर्तुं शक्नोति हरित ऊर्जायाः अनुप्रयोगक्षेत्राणि . समुद्रीयपर्यावरणसंरक्षणप्रक्रियायाः प्रवर्धनार्थं अधिकसमुद्रसम्बद्धप्रौद्योगिकीनां कार्यान्वयनार्थं वयं प्रतीक्षामहे।

[1]बक, बी.एच., लंगन, आर.खुले महासागरे बहु-उपयोगस्थलानां जलसंवर्धनदृष्टिकोणः: एन्थ्रोपोसीनकाले समुद्रीयसंसाधनानाम् अनटैप्ड पोटेंशियल[एम चम्:स्प्रिंगर, 2017.

[2] शेंग, जेड जी, योंग, सी, डोंग, जेड पी, एट अल। चीनीसमुद्रक्षेत्रे समुद्रीयपशुपालनस्य स्थापनायाः महत्त्वं व्यवहार्यता च[j] । डालियान मत्स्य विश्वविद्यालय के जर्नल, 2003.

[3] यी वेइहुआ, ली सियाङ्ग मम देशे समुद्रीयपशुपालनस्य विकासस्य स्थितिः विशिष्टप्रतिमानं च विषये शोधः [जे] ।

[4] वू डी, रेन चोंगजिन्, हान रोंगगुई, एट अल.


योजना तथा उत्पादन

लेखक丨शी चांग, ​​भौतिक रसायन विज्ञान में पीएच.डी

समीक्षक丨xu lai linlin


एकत्र ज्ञानं वर्धयन्तु !