समाचारं

ट्रम्पस्य "शङ्कितहत्याप्रयासे" संदिग्धानां "१२ घण्टापर्यन्तं स्थित्वा" विवरणं प्रकाशितम्

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन समाचार सेवा, १७ सितम्बर् (सिन्हुआ) एक व्यापक प्रतिवेदनानुसारं १६ तमे स्थानीयसमये पूर्व अमेरिकीराष्ट्रपति ट्रम्पस्य "संदिग्धहत्याप्रयासस्य" संदिग्धः राउस् वेस्ट् पाम बीचस्य जिलान्यायालये न्यायालये उपस्थितः फ्लोरिडा। तस्मिन् दिने प्रकाशितानां आरोपदस्तावेजानां अनुसारं संदिग्धः स्थानीयस्य ट्रम्प नेशनल् गोल्फ् क्लबस्य समीपे प्रायः १२ घण्टाः यावत् स्थितवान् ।

१५ दिनाङ्के अपराह्णे अमेरिकीगुप्तसेवा वेस्ट् पामबीच् इत्यत्र ट्रम्पविरुद्धं शङ्कितं हत्याप्रयासं विफलं कृतवती । श्वेतभवने उक्तं यत् अमेरिकीराष्ट्रपतिः बाइडेन्, उपराष्ट्रपतिः हैरिस् च अस्य विषये सूचितौ, पूर्वः च अवदत् यत् सः सुनिश्चितं करिष्यति यत् अमेरिकीगुप्तसेवायां ट्रम्पस्य सुरक्षायाः रक्षणार्थं आवश्यकाः सर्वे संसाधनाः सन्ति इति। सम्प्रति ट्रम्पः सुरक्षितः अस्ति, शङ्कितः च गृहीतः अस्ति।

आँकडा नक्शा : पूर्व अमेरिकी राष्ट्रपति ट्रम्प।

 शङ्कितः कः ?

अमेरिकनप्रसारणनिगमस्य (abc) अन्येषां च अनेकानां अमेरिकीमाध्यमानां समाचारानुसारं शङ्कितेः नाम रौस् इति ५८ वर्षीयः पुरुषः । तस्य विरुद्धं दोषी अपराधी इति अग्निबाणं धारयितुं, निर्मूलितक्रमाङ्कयुक्तं अग्निबाणं धारयितुं च अनेकाः आरोपाः कृताः

प्रतिवेदने इदमपि उक्तं यत् यथा यथा अन्वेषणं निरन्तरं भवति तथा न्यायविभागः ग्राण्डजूरी-अभियोगपत्राणि याचते तथा तथा राउस् "अधिकाधिकगम्भीर-आरोपाणां" सामना कर्तुं शक्नोति।

ब्रिटिशप्रसारणनिगमस्य (bbc) अनुसारं राउस् इत्यस्य अपराधवृत्तान्तः निम्नलिखितम् अस्ति ।

·२००२ तमे वर्षे उत्तरकैरोलिनादेशस्य ग्रीनस्बोरो-नगरे पूर्णतया स्वचालितं मशीनगनं धारयितुं दोषी इति निर्णीतः ।

·२०१० तमे वर्षे उत्तरकैरोलिनादेशे चोरितसम्पत्त्याः धारणस्य बहुविधरूपेण दोषी अभवत् ।

·२०१९ तमे वर्षे एफबीआय-संस्थायाः सूचना अपि प्राप्ता यत् राउस् अग्निबाणं धारयन् अपराधी अस्ति ।

अमेरिकी-माध्यमानां समाचारानुसारं युक्रेन-विषये राउस् युक्रेन-देशस्य "कट्टर-समर्थकः" आसीत्, युद्धे भागं ग्रहीतुं अग्रपङ्क्तौ गन्तुं अपि आशासितवान् तथापि सः स्वस्य इच्छां प्राप्तुं असमर्थः अभवत् of military experience तदनन्तरं सः सामाजिकमाध्यमानां उपयोगं कर्तुं आरब्धवान् the media recruits troops for ukraine.

राष्ट्रीयसार्वजनिकरेडियो (npr) इत्यनेन अपि दर्शितं यत् राउस् "ट्रम्पसमर्थकात्" "ट्रम्पस्य आलोचकः" इति परिवर्तितः अस्ति । सः २०१९ तः डेमोक्रेट्-दलस्य कृते सञ्चितरूपेण १४० डॉलर-लघुदानं कृतवान्, २०२४ तमे वर्षे मार्च-मासे उत्तर-कैरोलिना-डेमोक्रेटिक-पक्षस्य प्राथमिक-निर्वाचनस्य समये च व्यक्तिगतरूपेण मतदानं कृतवान् ।

ततः परं किं भवति ?

अमेरिकी-माध्यमेषु बहवः अवलोकितवन्तः यत् "हत्या"-घटनायाः अनन्तरं बहवः ट्रम्प-समर्थकाः फ्लोरिडा-देशस्य मार्-ए-लागो-नगरस्य समीपे, अन्वेषणस्य अधीनं गोल्फ-क्लबस्य परितः च एकत्रिताः आसन्

समाचारानुसारं केचन जनाः "मेक अमेरिका ग्रेट् अगेन्" इति नारेण टोप्याः धारयन्ति स्म, अन्ये तु "अमेरिका फर्स्ट्" इति नारायुक्तानि पोस्टराणि अमेरिकनध्वजानि च लहरन्ति स्म ।

ब्रिटिशप्रसारणनिगमेन (बीबीसी) वेस्ट् पामबीच्-जिल्लान्यायालयस्य न्यायाधीशस्य उद्धृत्य उक्तं यत्, राउस् पुनः न्यायालये २३ सितम्बर् दिनाङ्के, स्थानीयसमये उपस्थितः भविष्यति, ततः २३ दिनाङ्के निरोधसुनवायीपर्यन्तं संदिग्धस्य जमानतः न प्रदत्तः भविष्यति।

न्यायालये उपस्थितः सन् राउस् याचिकायां न प्रविष्टवान् इति अपि प्रतिवेदने उक्तं, शङ्कितेः विवादः १० निमेषाभ्यः न्यूनः अभवत् । अन्येन अमेरिकीमाध्यमेन स्थानीयन्यायालयस्रोतानां उद्धृत्य उक्तं यत् यदि राउस् दोषी भवति तर्हि तस्य २० वर्षपर्यन्तं कारावासः, ५,००,००० अमेरिकीडॉलर् दण्डः च भविष्यति।

सम्प्रति अस्य प्रकरणस्य अन्वेषणस्य नेतृत्वं एफ.बी.आइ.