समाचारं

स्टॉकस्य मूल्यं उच्छ्रितं जातम्! इन्टेल् इत्यनेन आधिकारिकतया घोषितं यत् सः स्वस्य चिप् फाउण्ड्री व्यवसायस्य विनिवेशं करिष्यति, अमेजन इत्यनेन सह महत्त्वपूर्णं सहकार्यं च करिष्यति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, १७ सितम्बर (सम्पादक मा लान्) २.इन्टेल् इत्यस्य समग्रस्थितिः निर्णीता अस्ति। अस्य मुख्यकार्यकारी पैट् गेल्सिङ्गर् इत्यनेन एकस्मिन् वक्तव्ये घोषितं यत् कम्पनी स्वस्य चिप् फाउण्ड्री-व्यापारस्य विन्यासं समायोजयित्वा महत्त्वपूर्णं ग्राहकं जित्वा हानिं लाभे परिणमयितुं शक्नोति।

विशेषतः इन्टेल् स्वस्य चिप् फाउण्ड्री यूनिट् इत्येतत् स्वतन्त्रसहायककम्पनीरूपेण स्पिन कृत्वा परिचालननिदेशकमण्डलं योजयिष्यति । गेल्सिङ्गर् इत्यस्य मते फाउण्ड्री-व्यापारस्य नेतृत्वे परिवर्तनं न भविष्यति ।

तदतिरिक्तं गेल्सिङ्गर् इत्यनेन इदमपि उक्तं यत् इन्टेल् पोलैण्ड्-जर्मनी-देशयोः चिप्-निर्माण-परियोजनानि स्थगयिष्यति, मलेशिया-देशे च चिप्-पैकेजिंग्-परीक्षण-कार्यक्रमं निवृत्तं कर्तुं विचारयिष्यति इति।

इन्टेल् इत्यनेन पूर्वं जर्मनीदेशे चिप्-कारखानस्य निर्माणार्थं ३६ अब्ज-अमेरिकीय-डॉलर्, पोलैण्ड्-देशे चिप्-कारखानस्य निर्माणार्थं ४.६ अब्ज-अमेरिकीय-डॉलर्, मलेशिया-देशे च ७ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां व्ययः करणीयः इति प्रतिज्ञा कृता अस्ति परन्तु एरिजोना, ओरेगन्, न्यू मेक्सिको, ओहायो च देशेषु इन्टेल् संस्था स्वस्य कारखानापरियोजनानां उन्नतिं निरन्तरं कुर्वन् अस्ति ।

इन्टेल् २०१५ तमे वर्षे अधिग्रहीतस्य प्रोग्रामेबल चिप् कम्पनी अल्टेरा इत्यस्य भागस्य भागं अपि विक्रीणीत । गेल्सिङ्गर् इत्यस्य मते चतुर्दशकाधिकेषु इदं इन्टेल् इत्यस्य महत्त्वपूर्णं परिवर्तनम् अस्ति, आगामिषु दशकेषु सशक्ततरं इन्टेल् इत्यस्य निर्माणार्थं एतस्य अवसरस्य उपयोगं कर्तुं सः आशास्ति

फाउण्ड्री-व्यापारस्य कृते विजयः ?

इन्टेल् इत्यस्य चिप् फाउण्ड्री-व्यापारे परिवर्तनं निःसंदेहं मार्केट्-मध्ये सर्वाधिकं चिन्ताजनक-प्रवृत्तिषु अन्यतमम् अस्ति । गेल्सिङ्गर् इत्यस्य मतं यत् व्यापारं पृथक् कृत्वा स्वतन्त्रवित्तपोषणस्रोतानां मूल्याङ्कनं कृत्वा बाह्यवित्तपोषणस्य आरम्भं कर्तुं समर्थः भविष्यति।

विगतवर्षद्वये इन्टेल्-कम्पनी स्वस्य फाउण्ड्री-व्यापारे प्रतिवर्षं प्रायः २५ अरब-डॉलर्-रूप्यकाणि व्ययितवान्, यत् इन्टेल्-संस्थायाः प्रमुखं कर्षणं जातम् । परन्तु अन्यतरे इन्टेल् अन्येषां ग्राहकानाम् कृते चिप्स् निर्मातुं tsmc, samsung electronics इत्यनेन सह स्पर्धां कर्तुं च स्वस्य महत्त्वाकांक्षी लक्ष्यं प्राप्तुं स्वस्य फाउण्ड्री-व्यापारं पुनः सजीवं कर्तुं आशास्ति

गेल्सिङ्गर् इत्यनेन अपि उक्तं यत् इन्टेल् इत्यनेन अमेजन क्लाउड् कम्प्यूटिङ्ग् इत्यनेन सह १८ए चिप् निर्माणप्रक्रियायाः उपयोगेन एआइ चिप् संयुक्तरूपेण विकसितुं सम्झौता कृता अस्ति । तदतिरिक्तं इन्टेल् अमेजन क्लाउड् सर्विसेज इत्यस्य कृते अनुकूलितं xeon 6 प्रोसेसरं उत्पादयिष्यति येन द्वयोः कम्पनीयोः साझेदारी ठोसरूपेण भवति ।

इदं निःसंदेहं इन्टेल्-संस्थायाः फाउण्ड्री-व्यापारस्य कृते महती प्रगतिः अस्ति । गेल्सिङ्गर् इत्यनेन बोधितं यत् इन्टेल् इत्यस्य फाउण्ड्री-लेनदेन-चैनेल्-इत्येतत् त्रिगुणं जातम्, अमेजन-सहितस्य तस्य सौदाः बहुवर्षीयः, बहु-अर्ब-डॉलर्-सहकारः अस्ति यस्मिन् अधिकानि चिप्-डिजाइनाः अपि सम्मिलिताः भवितुम् अर्हन्ति, यस्य अर्थः अस्ति यत् इन्टेल्-इत्यस्य विश्वस्तरीय-oem-सेवा-प्रदातृ-प्रगतेः दिशि गच्छति

व्यापारसमायोजनस्य वार्ता घोषितस्य अनन्तरं इन्टेल् इत्यस्य शेयरमूल्ये तीव्रवृद्धिः अभवत् । प्रेससमये मङ्गलवासरे मार्केट् उद्घाटनात् पूर्वं इन्टेल् इत्यस्य शेयरमूल्यं ६% अधिकं वर्धितम् अस्ति । परन्तु अस्मिन् वर्षे आरभ्य कम्पनीयाः विपण्यमूल्यं ५६% न्यूनीकृतम् अस्ति ।