समाचारं

चीनदेशस्य वैज्ञानिकाः प्रथमवारं अन्तरिक्षात् चन्द्रस्य सम्पूर्णानि एक्स-रे-चित्रं पुनः प्रेषयन्ति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"उज्ज्वलः चन्द्रः समुद्रे उदेति, आकाशः च अस्मिन् क्षणे अस्ति।"१७ दिनाङ्के प्रातःकाले मम देशस्य “einstein probe” (ep) इति अन्तरिक्ष-क्ष-किरण-वेधशाला अपि मध्य-शरद-महोत्सवस्य समये अन्तरिक्षतः चन्द्रस्य क्ष-किरण-चित्रं पुनः प्रेषितवान्, भवन्तः एक्स-रे-पट्टिकायां भिन्नचन्द्रस्य आनन्दं लब्धुं शक्नुवन्ति एतानि चित्राणि ep उपग्रहे "fengxingtian" x-ray telescope (fxt) इत्यनेन प्राप्तानि ।एतत् अपि प्रथमवारं यत् चीनदेशस्य वैज्ञानिकाः स्वयमेव विकसितस्य अन्तरिक्षदूरदर्शनस्य उपयोगेन पूर्णचन्द्रस्य एक्स-रे-प्रतिमानां निरीक्षणं कृतवन्तः ।

△ आइन्स्टाइन-जाँच-उपग्रहस्य फेङ्गक्सिङ्गटियन-एक्स-रे-दूरदर्शनेन गृहीताः चन्द्रस्य एक्स-रे-चित्रम्

ईपी उपग्रहः चीनीयविज्ञानस्य अन्तरिक्षविज्ञानस्य (द्वितीयचरणस्य) सामरिकप्राथमिकताविज्ञानप्रौद्योगिकीपरियोजनया स्थापितायाः कार्यान्वितस्य च अन्तरिक्षविज्ञानस्य उपग्रहश्रृङ्खलायाः प्रमुखेषु मिशनेषु अन्यतमः अस्ति the max planck institute for extraterrestrial physics in germany and the france space agency अन्तर्राष्ट्रीयसहकार्यरूपेण उपग्रहविकासे भागं गृह्णन्ति तेषु "फेङ्गक्सिङ्गटियन" ईपी उपग्रहेण विन्यस्तयोः वैज्ञानिकपेलोड्-द्वयेषु अन्यतमम् अस्ति, चीनीयविज्ञान-अकादमीयाः उच्च-ऊर्जा-भौतिकशास्त्र-संस्थायाः नेतृत्वं च अस्ति

चीनी विज्ञान अकादमीयाः उच्च ऊर्जाभौतिकशास्त्रसंस्थायाः "फेङ्गक्सिङ्गटियन" इत्यस्य मुख्यनिर्माता शोधकर्ता च चेन् योङ्ग इत्यनेन उक्तं यत् सूर्येण उत्सर्जिताः एक्स-किरणाः चन्द्रपृष्ठस्य तत्त्वान् उत्तेजितुं शक्नुवन्ति येन एक्स-रे-प्रतिदीप्ति-विकिरणं उत्पाद्यते यतः एक्स-रे-लक्षणम् अस्ति विभिन्नतत्त्वानां ऊर्जाः भिन्नाः भवन्ति, चन्द्रपृष्ठस्य अध्ययनेन चन्द्रपृष्ठे विभिन्नशक्तयः क्ष-किरणप्रतिमाः चन्द्रपृष्ठे विविधतत्त्वानां वितरणं प्रकाशयितुं शक्नुवन्ति परन्तु एते क्ष-किरण-उत्सर्जनाः पृथिव्याः वायुमण्डलं प्रविष्टुं न शक्नुवन्ति अतः भूमौ ज्ञातुं न शक्यन्ते । एतत् कर्तुं वैज्ञानिकाः प्रायः वायुमण्डलात् बहिः अवलोकनं कर्तुं विशेषक्ष-किरण-उपग्रहानाम् उपयोगं कुर्वन्ति ।

अस्मिन् वर्षे मध्यशरदमहोत्सवः चन्द्रस्य पृथिव्याः परिधिसमीपे भवति, पृथिव्याः केवलं ३५७,४०० किलोमीटर् दूरे अस्ति अतः अस्मिन् समये चन्द्रस्य क्षेत्रफलं साधारणपूर्णचन्द्रापेक्षया प्रायः १४% बृहत् अस्ति, तथा च तस्य कान्तिः उच्चतरः, अतः उच्यते"सुपर मून", खगोलीयनिरीक्षणार्थम् अपि एषः उत्तमः समयः अस्ति. तदतिरिक्तं अस्मिन् वर्षे सौरक्रियाकलापस्य चरमसीमा अस्ति, सौरज्वालाः च बहुधा भवन्ति । यदा सौरज्वालः भवति तदा सूर्यात् क्ष-किरणप्रवाहः तीव्ररूपेण वर्धते, ऊर्जावर्णक्रमः कठोरः भविष्यति, चन्द्रात् क्ष-किरणविकिरणः अपि वर्धते

△ "fengxingtian" अंतरिक्ष क्ष-किरण दूरबीन

ऐतिहासिकदृष्ट्या .केवलं द्वौ उपग्रहौ जर्मन-रोसैट्, अमेरिकनचन्द्रौ चन्द्रपृष्ठस्य प्रतिबिम्बं सफलतया कृतवन्तौ । "फेङ्गक्सिङ्गटियन" इत्यनेन अस्मिन् समये मध्यशरदमहोत्सवस्य विशेषकाले पूर्णचन्द्रस्य एक्स-रे-निरीक्षणं कृतम्, तथा च चन्द्रपृष्ठस्य स्पष्ट-एक्स-रे-चित्रं सफलतया पुनः प्रसारितम्, सर्वैः सह चन्द्रस्य आनन्दस्य मजां साझां कृतवान् अन्यदृष्ट्या मध्यशरदमहोत्सवः। अन्तर्राष्ट्रीयस्तरस्य कक्षायां अन्यैः क्ष-किरण-उपग्रहैः सह तुलने"फेङ्गक्सिङ्गटियन" इत्यस्य इमेजिंग-दृश्यक्षेत्रम् अतीव विशालं भवति, "सुपर मून" च एकदृष्ट्या द्रष्टुं शक्यते । तस्मिन् एव काले "फेङ्गक्सिङ्गटियन" इत्यस्य एक्स-रे ऊर्जासंकल्पः उत्तमः, अधिकः प्रभावी क्षेत्रः च भवति, तथा च चन्द्रपृष्ठे आक्सीजन, लोह, मैग्नीशियम, एल्युमिनियम, सिलिकॉन् इत्यादीनां तत्त्वानां वितरणं प्रकाशयितुं शक्नोति

आइन्स्टाइन-जाँच-उपग्रहस्य मुख्यवैज्ञानिकः, चीनीयविज्ञान-अकादमीयाः राष्ट्रिय-खगोलीय-वेधशालायाः च युआन् वेइमिन् इत्यनेन परिचयः कृतः यत् यद्यपि ईपी उपग्रहस्य मूलवैज्ञानिकलक्ष्यं ब्रह्माण्डे उच्च-ऊर्जा-अस्थायी-वस्तूनाम् अन्वेषणं अध्ययनं च भवति तथापि तस्य श्रेष्ठः x -ray detection क्षमता ep उपग्रहस्य विस्तृतपरिधिं detection लक्ष्यं अनुप्रयोगसंभावना च भवितुं सक्षमं करोति। "फेङ्गक्सिङ्गटियन" इत्यनेन गृहीताः चन्द्रपृष्ठस्य एतानि एक्स-रे-प्रतिमानि चन्द्रसम्बद्धानि वैज्ञानिकसंशोधनार्थं महत् मूल्यं धारयन्ति ।

(सीसीटीवी संवाददाता शुआइ जुन्क्वान् तथा चू एर्जिया)