समाचारं

२०२४ सेवाव्यापारमेला|बहुराष्ट्रीयचिकित्साप्रौद्योगिकीकम्पनयः चीन-विदेशीयसहकार्यस्य क्षमतायाः विषये आशावादीः सन्ति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, १६ सितम्बर् (रिपोर्टर्स् झोउ सियु, गुओ युजिंग, यान् जी) २०२४ तमस्य वर्षस्य चीन-अन्तर्राष्ट्रीय-सेवाव्यापार-मेला बीजिंग-नगरे १२ दिनाङ्कात् १६ दिनाङ्कपर्यन्तं भविष्यति। अस्मिन् सेवाव्यापारसम्मेलने बहवः बहुराष्ट्रीयचिकित्साप्रौद्योगिकीकम्पनयः चीन-विदेशीयसहकार्यस्य क्षमतायाः विषये आशावादं प्रकटितवन्तः, चीनीयविपण्ये गहनतया गत्वा चीनस्य विकासस्य अवसरान् साझां करिष्यन्ति च।
१२ सितम्बर् दिनाङ्के चीनसेवाव्यापारमेलायां राष्ट्रियसम्मेलनकेन्द्रे एकः बुद्धिमान् रोबोट् प्रेक्षकैः सह "तुलना" कृतवान् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ज़ौ गुआंगपिङ्ग"मेडट्रोनिकः चीनसेवाव्यापारमेला, चीन-अन्तर्राष्ट्रीय-आयात-एक्सपो इत्यादिषु राष्ट्रियप्रदर्शनेषु सक्रियरूपेण भागं गृह्णाति। एते मुक्तमञ्चाः बहुराष्ट्रीयकम्पनीभ्यः आदानप्रदानस्य सहकार्यस्य च बहुमूल्याः अवसराः प्रदास्यन्ति। वयं चीनदेशे, विकासस्य प्रवर्धनार्थं चीनस्य भूमिकायां च अवसरान् साझां कर्तुं उत्सुकाः स्मः of the global medical industry." बहुराष्ट्रीयचिकित्साप्रौद्योगिकीकम्पनी मेडट्रोनिकस्य वैश्विकवरिष्ठोपाध्यक्षः ग्रेटरचीनस्य अध्यक्षः च गु युशाओ अवदत्।
प्रथमवारं सिफ्टिस् इत्यस्मिन् भागं गृहीतवान् मेड्ट्रोनिकः अस्मिन् वर्षे ६० तः अधिकानि नवीनप्रदर्शनानि समाधानं च आनयत् । ३५ वर्षपूर्वं चीनीयविपण्ये प्रवेशात् आरभ्य मेडट्रोनिकेन चीनदेशे पूर्णमूल्यशृङ्खलाविन्यासः निर्मितः यत्र अनुसंधानविकासः, उत्पादनं, विक्रयणं, प्रशिक्षणं, विक्रयपश्चात्, निवेशनिधिः च समाविष्टाः सन्ति
गु युशाओ इत्यनेन उक्तं यत् चीनदेशः स्वस्य व्यापारिकवातावरणं निरन्तरं सुधारयति तथा च विपण्यां विशालक्षमता वर्तते। "चीनदेशः वैश्विकरूपेण मेडट्रोनिकस्य द्वितीयः बृहत्तमः एकविपण्यः अस्ति, चीनदेशे दीर्घकालीनविकासाय अस्माकं दृढनिश्चयः अस्ति।"
अन्तिमेषु वर्षेषु चीनदेशः संस्थागत उद्घाटनस्य प्रचारं निरन्तरं कुर्वन् अस्ति । बहुकालपूर्वं चीनदेशेन स्पष्टं कृतं यत् सः चिकित्साक्षेत्रे उद्घाटनस्य विस्तारार्थं प्रायोगिकपरियोजनानि करिष्यति, यत्र विदेशीयनिवेशितानां उद्यमानाम् मानव-स्टेम-कोशिकानां विकासे अनुप्रयोगे च, जीननिदानं, उपचारप्रौद्योगिकीषु च संलग्नाः भवितुम् अर्हन्ति इति चीन (बीजिंग) पायलट् मुक्तव्यापारक्षेत्रम् अन्ये च क्षेत्राणि।
अस्मिन् विषये स्विट्ज़र्ल्याण्ड्-देशस्य जिनेवा-नगरस्य उन्नत-अन्तर्राष्ट्रीय-सम्बन्ध-विकास-विद्यालये वैश्विक-स्वास्थ्य-संशोधन-केन्द्रस्य संस्थापकः इलोना किक्बुश्-इत्यनेन पत्रकारैः सह साक्षात्कारे उक्तं यत्, "एषः क्रान्तिकारी-विकासः अस्ति, अहं च एतस्य कदमस्य बहु स्वागतं करोमि ."
किक्बुशः अवदत् यत् चिकित्सास्वास्थ्यं विश्वस्य बृहत्तमेषु उद्योगेषु अन्यतमम् अस्ति तथा च डिजिटलीकरणम्, कृत्रिमबुद्धिः इत्यादिभिः प्रौद्योगिकी-नवीनीकरणैः विकासैः च निकटतया सम्बद्धम् अस्ति, तथा च सर्वेषां पक्षेभ्यः आदान-प्रदानं सहकार्यं च सुदृढं कर्तुं आवश्यकम् अस्ति। "चीनदेशः चिकित्सास्वास्थ्यं कृत्रिमबुद्धिः इत्यादिषु क्षेत्रेषु साझेदारीम् नवीनतां च प्रवर्धयति, यत् मानवस्वास्थ्यस्य प्रवर्धनार्थं महत्त्वपूर्णम् अस्ति।"
बेल्जियम-चीन-आर्थिक-व्यापार-आयोगस्य अध्यक्षः डी विट् पत्रकारैः सह उक्तवान् यत् चीनस्य चिकित्सा-स्वास्थ्य-क्षेत्रे उच्चस्तरीयः उद्घाटनः विदेशीय-कम्पनीनां कृते उत्तमः अवसरः अस्ति, सर्वेषां पक्षानां चीनीय-साझेदारानाञ्च मध्ये सहकार्यं आदान-प्रदानं च प्रवर्धयिष्यति।
जीई हेल्थकेयर बूथः ८ नवम्बर् २०२३ दिनाङ्के षष्ठस्य चीन-अन्तर्राष्ट्रीय-आयात-एक्सपो-इत्यस्य चिकित्सा-उपकरण-औषध-स्वास्थ्य-सेवा-प्रदर्शन-क्षेत्रे छायाचित्रं कृतवान् छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता वाङ्ग क्षियाङ्गपञ्चमवारं सेवाव्यापारमेलायां भागं गृह्णाति बहुराष्ट्रीयकम्पनी जीई हेल्थकेयर चीनीयविपण्ये बहुवर्षेभ्यः गभीररूपेण संलग्नः अस्ति, तस्याः बीजिंग, तियानजिन्, शङ्घाई इत्यादिषु स्थानेषु षट् उत्पादनस्य आधाराः सन्ति कम्पनीयाः बूथे चीनदेशे निर्मिताः विविधाः उच्चसटीकचिकित्सासाधनाः, यत्र क्वाण्टम्-मञ्चैः सुसज्जिताः सीटी-उपकरणाः, स्मार्ट-मोबाइल-एक्स-रे-यन्त्राणि, संकर-सञ्चालन-कक्षस्य रोबोट्-इत्यस्य नूतन-पीढी च बहुधा ध्यानं आकर्षितवन्तः
जीई हेल्थकेयर चाइना इत्यस्य उपाध्यक्षः तथा च सरकारीसम्बन्धानां विपण्यपरिवेषणस्य च महाप्रबन्धकः जू जुन् इत्यनेन उक्तं यत् उच्चस्तरीयं उद्घाटनं प्रवर्धयितुं सजीवप्रथारूपेण सेवाव्यापारमेला वैश्विकस्य उच्चगुणवत्तायुक्तविकासस्य प्रदर्शनार्थं महत्त्वपूर्णः खिडकी अस्ति चिकित्सासेवाः। "भविष्यत्काले जीई हेल्थकेयर वैश्विकसंसाधनानाम् चीनीयबुद्धेः च असीमं नवीनतां अधिकं गभीरं करिष्यति, तथा च घरेलु-अन्तर्राष्ट्रीय-द्वयचक्रविकासे गतिं प्रविशति।
पारप्राकृतिक मुहानानिदानं उपचारं च रोबोट्, अल्ट्रासोनिक स्केल्पेल्, सर्जिकल सिवनी... बहुराष्ट्रीयकम्पनी जॉन्सन् एण्ड् जॉन्सन् मेडिकल टेक्नोलॉजी इत्यनेन ciftis इत्यत्र दर्जनशः अभिनव-उत्पादाः आनिताः, येषु शल्यक्रिया, हृदय-मस्तिष्क-संवहनी, आर्थोपेडिक्स इत्यादीनि बहुक्षेत्राणि समाविष्टानि सन्ति
जॉन्सन् एण्ड् जॉन्सन् मेडिकल टेक्नोलॉजी इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् कम्पनी ३० वर्षाणि यावत् चीनीयविपण्ये जडं धारयति, भविष्ये अपि नवीनतायाः सह विकासं चालयिष्यति, चीनीयबाजारे गहनतां गमिष्यति च।
सम्प्रति व्यापारसंरक्षणवादः विश्वविपण्यं व्यापारव्यवस्थां च प्रभावितं कुर्वन् अस्ति, यत् मुक्तसहकार्यस्य भावनायाः विरुद्धं भवति । तुर्कीदेशस्य इस्तान्बुलनगरस्य मरमारा विश्वविद्यालयस्य विद्वान् बरेश दोस्तेल् इत्यनेन उक्तं यत् चीनदेशः उच्चस्तरीयं उद्घाटनं निरन्तरं प्रवर्तयति तथा च चीनसेवाव्यापारमेला इत्यादीनि बृहत्परिमाणानि आर्थिकव्यापारप्रदर्शनानि आयोजयति, येन न केवलं चीनस्य आर्थिकजीवनशक्तिः प्रदर्शिता, अपितु वैश्विकव्यापारस्य आपूर्तिशृङ्खलानां च स्थिरतायां अपि योगदानं करोति ।
न्यूजीलैण्ड्-ओशिनिया-डिजिटल-वित्तीय-व्यापार-समूहस्य अध्यक्षः पेङ्ग-हङ्गिङ्गपिङ्गः अवदत् यत् अस्मिन् वर्षे आरभ्य चीन-देशेन सेवा-व्यापारस्य डिजिटल-व्यापारस्य च कृते नवीन-विकास-नीतयः निरन्तरं प्रवर्तन्ते, संस्थागत-उद्घाटनं प्रवर्धितम्, व्यावसायिक-वातावरणस्य सुधारं च प्रवर्धितम्, यत् अस्ति चीनस्य सेवाव्यापारबाजारे भागं ग्रहीतुं अधिकान् विदेशीयकम्पनयः आकर्षयितुं अनुकूलाः, चीनस्य विकासस्य अवसरान् साझां कुर्वन्ति। "मम विश्वासः यत् यथा यथा चीनदेशः स्वद्वारं विस्तृततया विस्तृततया उद्घाटयति तथा तथा चीनस्य अतिबृहत्विपणस्य क्षमता निरन्तरं मुक्तं भविष्यति तथा च विश्वस्य अर्थव्यवस्थायाः विश्वासं शक्तिं च निरन्तरं प्रदास्यति।
प्रतिवेदन/प्रतिक्रिया