समाचारं

सुवर्णस्य मूल्यं पतितम् अस्ति!

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सोमवासरे अमेरिकीसमये, मार्केट् अस्मिन् सप्ताहे अन्ते फेडरल् रिजर्वस्य व्याजदरनिर्णयस्य प्रतीक्षां कुर्वन् अस्ति, सामान्यतया मार्केट् मार्च २०२२ तः प्रथमवारं व्याजदरे कटौतीं घोषयिष्यति इति अपेक्षा अस्ति।निवेशकाः अपेक्षां कुर्वन्ति यत् एतेन निर्णयेन कम्पनीयाः ऋणव्ययस्य न्यूनीकरणं, वृद्धिः च भविष्यति समग्ररूपेण निगमलाभान् आर्थिकवृद्धिं प्रवर्धयन्तु। तस्मिन् दिने त्रयः प्रमुखाः अमेरिकी-समूह-सूचकाङ्काः मिश्रिताः लाभ-हानिः च आसन्, यत्र डाउ ०.५५% वर्धमानः अभिलेख-समाप्ति-उच्चतां प्राप्तवान्, एस एण्ड पी ५०० ०.१३% वर्धितः, नास्डैक-इत्यस्य ०.५२ पतनं च अभवत्, यत् एतादृशानां बृहत्-प्रौद्योगिकी-समूहानां दुर्बलतायाः कारणेन अधः कर्षितम् एप्पल् तथा टेस्ला % इति ।

अन्तर्राष्ट्रीयसुवर्णस्य मूल्येषु १६ दिनाङ्के किञ्चित् न्यूनता अभवत्

सोमवासरे अन्तर्राष्ट्रीयसुवर्णस्य मूल्येषु किञ्चित् न्यूनता अभवत्, न्यूयॉर्क-स्टॉक-एक्सचेंजे मुख्यसुवर्णस्य वायदा-अनुबन्धः ०.०७% न्यूनीभूतः, प्रति औंसः २,६०८.९० अमेरिकी-डॉलर् यावत् अभवत् ।

इन्टेल् अमेरिकीसर्वकाराद् ३.५ अब्ज डॉलरं संघीयवित्तपोषणं प्राप्स्यति

कम्पनीयाः शेयरमूल्यं १६% अधिकं वर्धितम्

कम्पनीपक्षे अस्य विषये परिचितानाम् मते अमेरिकीचिप्निर्माता इन्टेल् अमेरिकीसर्वकारेण सह सम्झौतां कृत्वा पञ्चदशकस्य चिप्स्-उत्पादनार्थं अमेरिकी-सर्वकाराद् ३.५ अब्ज-डॉलर्-पर्यन्तं संघीय-अनुदानं प्राप्तवान् एषा वार्ता सोमवासरे इन्टेल् इत्यस्य शेयरमूल्यं ६.३६% अधिकं कृतवती, प्रतिशेयरं २०.९१ डॉलर इति यावत् समाप्तम्।

फेडस्य दरकटनस्य अपेक्षाभिः चालितः

१६ तमे दिनाङ्के अमेरिकीडॉलरस्य विरुद्धं येन्-रूप्यकाणां विनिमयदरः एकवर्षात् अधिके काले नूतनं उच्चतमं स्तरं प्राप्तवान् ।

विनिमयदरस्य दृष्ट्या सोमवासरे अमेरिकी-डॉलरस्य विरुद्धं येन-मूल्यं सुदृढं जातम्, एकदा प्रति-अमेरिकीय-डॉलर्-मूल्येन १४० येन्-रूप्यकाणि अतिक्रान्तवान्, प्रति-अमेरिकी-डॉलर्-रूप्यकाणि च १३९.५८ येन्-रूप्यकाणि यावत् अभवत्, यत् एकवर्षात् अधिकेषु सर्वोच्चस्तरः अस्ति मुख्यकारणं अस्ति यत् अस्मिन् सप्ताहे जापानस्य बैंकः, फेडरल् रिजर्व् च व्याजदरनिर्णयानां घोषणां करिष्यति। सामान्यतया मार्केट् अपेक्षते यत् फेडरल् रिजर्व् "निश्चितता" इति रूपेण व्याजदरेषु कटौतीं करिष्यति, यदा तु जापानस्य बैंकः व्याजदराणि अपरिवर्तितरूपेण स्थापयति वा वर्धयिष्यति वा यथा, स्वीडेन्देशस्य नोर्डिया-बैङ्कः अवदत् यत् - "जापानस्य व्याजदरेषु वृद्धिः भविष्यति, यदा तु अमेरिकीव्याजदराणि न्यूनीभवन्ति, अतः व्याजदराणां भेदः येन सशक्ततरस्य अनुकूलः अस्ति यदि जापानस्य बैंकः अस्मिन् समये व्याजदराणि न वर्धयति चेदपि, अद्यतनसंकेतानां आधारेण न्याय्यं, तदनन्तरं व्याजदरवृद्ध्यर्थं सः अतीव मुक्तः अस्ति, तथा च अग्रे व्याजदरवृद्धेः पूर्वं केवलं समयस्य विषयः भवितुम् अर्हति येन-विरुद्धं दुर्बलतायाः अतिरिक्तं षट्-प्रमुख-मुद्राणां विरुद्धं ग्रीनबैक्-मापनं कुर्वन् अमेरिकी-डॉलर-सूचकाङ्कः अपि सोमवासरे ०.३५% न्यूनीभूतः, १००.७६३ इति यावत् अभवत्

यूरोपीयस्य प्रमुखाः त्रयः स्टॉकसूचकाङ्काः १६ तमे दिनाङ्के विचलिताः

यूरोपीयस्य प्रमुखाः त्रयः शेयरसूचकाङ्काः अपि सोमवासरे विविधप्रवृत्तौ बन्दाः अभवन्, परन्तु समग्ररूपेण उतार-चढावः बृहत् नासीत्। तेषु ब्रिटिश-ftse 100 सूचकाङ्कः 0.06%, फ्रांसदेशस्य cac40 सूचकाङ्कस्य 0.21%, जर्मन dax सूचकाङ्कस्य 0.35% न्यूनता च अभवत् ।

अन्तर्राष्ट्रीयतैलमूल्यानि १६ दिनाङ्के वर्धितानि

अमेरिकी तैलस्य वायदा मूल्येषु २% अधिकं वृद्धिः अभवत् ।

वस्तुनां दृष्ट्या सोमवासरे अन्तर्राष्ट्रीयतैलस्य मूल्येषु वृद्धिः अभवत् दिवसस्य समाप्तिपर्यन्तं न्यूयॉर्क-मर्कान्टाइल-एक्सचेंज-मध्ये अक्टोबर्-मासस्य वितरणस्य मूल्यं ७०.०९ डॉलर-रूप्यकेण बन्दं जातम्, यत् २.१०% वृद्धिः अभवत् नवम्बरमासस्य वितरणार्थं कच्चे तेलस्य मूल्यं प्रति बैरल् ७०.०९ डॉलरं यावत् समाप्तम्, यत् १.५९% वृद्धिः अभवत् । एकतः तैलस्य मूल्यवृद्धिः फेडरल् रिजर्वस्य व्याजदरेषु कटौतीं कर्तुं विपण्यप्रत्याशायाः कारणेन अस्ति निवेशकानां मतं यत् व्याजदरेषु कटौती आर्थिकवृद्धिं प्रेरयितुं शक्नोति, अतः कच्चे तैलस्य माङ्गं वर्धयितुं शक्नोति। अपरपक्षे मेक्सिको खाते कच्चे तैलस्य उत्पादनक्रियाकलापाः क्रमेण चक्रवातस्य अनन्तरं पुनः आरब्धाः, परन्तु कच्चे तैलस्य उत्पादनस्य प्रायः पञ्चमांशः अद्यापि उत्पादनात् बहिः अस्ति .

स्रोतः - सीसीटीवी वित्त
प्रतिवेदन/प्रतिक्रिया