समाचारं

ऑटोमोबाइल प्रारम्भिक सन्दर्भ |

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

|., 14 सितम्बर, 2024 शनिवार |

no.1 एनएचटीएसए विन्फास्ट् विद्युत्वाहनानां अन्वेषणं प्रारभते

१२ सितम्बर् दिनाङ्के अमेरिकीराष्ट्रीयराजमार्गयातायातसुरक्षाप्रशासनेन (nhtsa) उक्तं यत् वियतनामदेशस्य वाहननिर्मातृकम्पनी विन्फास्ट् इत्यनेन निर्मितानाम् केषाञ्चन विद्युत्वाहनानां प्रारम्भिकं अन्वेषणं आरब्धम् यतः स्वामिनः शिकायतां यत् कम्पनीयाः केषाञ्चन वाहनानां लेनकीपिंग् असिस्ट् प्रणाली कार्यं न करोति इति .सामान्यतया कार्यं करोति।

टिप्पणियाँ : १.एनएचटीएसए इत्यस्य विन्फास्ट् इत्यस्य विद्युत्वाहनानां अन्वेषणं, लेन-कीपिंग-सहायक-प्रणालीनां सम्भाव्यसमस्यानां विषये केन्द्रितं, अमेरिकी-बाजारे प्रवेशं कुर्वतां नूतनानां वाहनानां सुरक्षायाः विषये नियामकानाम् उच्चतर-परीक्षणं प्रतिबिम्बयति विन्फास्ट् इत्यस्य कृते एषा अन्वेषणं एकं आव्हानं भवितुम् अर्हति यस्याः प्रतिक्रियायाः शीघ्रं प्रतिक्रिया दातव्या उपभोक्तृविश्वासं निर्वाहयितुम्, अपि च एतत् तस्य प्रौद्योगिकीसुधारस्य, विपण्य-अनुकूलतायाः च परीक्षा अपि अस्ति

no.2 पूर्व बीएमडब्ल्यू डिजाइनरः बेनोइट् जैकब् जीएसी इत्यत्र सम्मिलितः

१३ सितम्बर् दिनाङ्के विद्युत्वाहनस्य डिजाइनस्य मास्टरः विश्वप्रसिद्धः डिजाइनमास्टरः च बेनोइट् जैकब (ये ज़ुआन्हुआन्) आधिकारिकतया जीएसी-संस्थायां सम्मिलितः बेनोइट् जीएसी रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकस्य झाङ्ग फैन् इत्यस्य पूर्णतया समर्थनं करिष्यति, डिजाइनकार्यस्य, प्रचारस्य च उत्तरदायी भविष्यति design strategy and innovative development, and help gac स्वस्वामित्वयुक्तानां ब्राण्ड्-उत्पादानाम् प्रतिस्पर्धायां सुधारः अभवत् ।

टिप्पणियाँ : १.पूर्व बीएमडब्ल्यू डिजाइनरः बेनोइट् जैकब जीएसी इत्यत्र सम्मिलितः अस्ति तथा च सः समृद्धं डिजाइन अनुभवं अभिनवदृष्टिकोणं च आनयिष्यति। एतेन कदमेन जीएसी इत्यस्य स्वस्य ब्राण्ड्-समूहानां डिजाइन-स्तरस्य, विपण्य-प्रतिस्पर्धायाः च सुधारः भविष्यति, विद्युत्-वाहनानां क्षेत्रे जीएसी-संस्थायाः अग्रणी-स्थानं वैश्विक-प्रभावं च अधिकं सुदृढं भविष्यति इति अपेक्षा अस्ति

no.3 चेरी यूरोपदेशे प्रवेशार्थं महतीं धनं व्यययति

रायटर्-पत्रिकायाः ​​अनुसारं इटली-विपण्ये चेरी-इत्यस्य ओमोडा-जेकू-ब्राण्ड्-प्रमुखेन अद्यैव उक्तं यत् चीनीय-वाहननिर्माता चेरी-आटोमोबाइल्-कम्पनी वर्षत्रयस्य अन्तः यूरोपीय-विपण्ये एतौ ब्राण्ड्-द्वयं लोकप्रियं भवेत् इति सुनिश्चित्य अरब-अरब-यूरो-रूप्यकाणि व्ययितुं सज्जा अस्ति निर्यातार्थं चेरी ऑटोमोबाइलस्य कारब्राण्ड् इति कारणतः ओमोडा, जैको च अद्यापि यूरोपे सञ्चितविक्रयदत्तांशं न प्रदत्तवन्तौ, परन्तु अस्मिन् वर्षे जनवरी-अगस्त-मासयोः मध्ये एतयोः मॉडलयोः वैश्विकविक्रयः १५०,००० यूनिट्-समीपे आसीत्

टिप्पणियाँ : १.चेरी ऑटोमोबाइल इत्यनेन यूरोपीयविपण्ये प्रवेशार्थं अरबौ यूरो निवेशः कृतः, येन अन्तर्राष्ट्रीयविस्तारे स्वस्य दृढनिश्चयः विश्वासः च प्रदर्शितः । ओमोडा तथा जैको ब्राण्ड् इत्येतयोः माध्यमेन चेरी अत्यन्तं प्रतिस्पर्धात्मके यूरोपीयवाहनविपण्ये प्रभावं स्थापयितुं प्रयतते । एतत् कदमः न केवलं चेरी-ब्राण्ड्-वैश्वीकरणे सहायकः भविष्यति, अपितु कम्पनीं प्रति दीर्घकालीन-विपण्य-वृद्धिं ब्राण्ड्-जागरूकतां च आनेतुं शक्नोति ।

no.4 हुण्डाई-जीएम-योः व्यापकसहकार्यसम्झौते हस्ताक्षरं कृतम्

हुण्डाई मोटर्, जनरल् मोटर्स् च १२ सितम्बर् दिनाङ्के उक्तवन्तौ यत् अद्यैव अमेरिकादेशस्य न्यूयॉर्कनगरे व्यापकसहकार्यस्य प्रवर्धनार्थं कार्यसम्झौते (mou) हस्ताक्षरं कृतवन्तौ, यात्रीकारानाम्, वाणिज्यिकवाहनानां च संयुक्तरूपेण विकासाय उत्पादनाय च सहमतौ। द्वयोः पक्षयोः सहकार्यस्य सम्भाव्यक्षेत्रेषु यात्रीकारानाम्, वाणिज्यिकवाहनानां च संयुक्तविकासः उत्पादनं च, आन्तरिकदहनइञ्जिनं, नवीनशक्तिः, विद्युत्, हाइड्रोजन ऊर्जाप्रौद्योगिकी च सन्ति

टिप्पणियाँ : १.हुण्डाई मोटरः जनरल् मोटर्स् च व्यापकसहकार्यसम्झौते हस्ताक्षरं कृतवन्तौ, यत् न केवलं द्वयोः प्रमुखयोः वाहननिर्मातृयोः मध्ये महत्त्वपूर्णं सामरिकं गठबन्धनं चिह्नयति, अपितु नूतन ऊर्जायाः तथा विद्युत्-हाइड्रोजन-ऊर्जा-प्रौद्योगिकीनां क्षेत्रेषु गहनसहकार्यस्य सूचकः अपि अस्ति एतत् सहकार्यं वैश्विकवाहनविपण्ये द्वयोः कम्पनीयोः प्रौद्योगिकीनवाचारं प्रतिस्पर्धात्मकलाभं च त्वरितं करिष्यति तथा च हरित ऊर्जासमाधानं प्रति उद्योगस्य परिवर्तनं प्रवर्धयिष्यति इति अपेक्षा अस्ति।

no.5 जिक्रिप्टन्, ते लैडिंग् च सहकार्यं प्राप्तवन्तौ

१२ सितम्बर् दिनाङ्के वार्तानुसारं तेलैडियनेन आधिकारिकतया उक्तं यत् सः जिक्रिप्टन ऊर्जा च अद्यैव सहकार्यं कृतवन्तौ पक्षद्वयं चार्जिंग आधारभूतसंरचनायाः क्षेत्रे गहनसहकार्यं करिष्यति तथा च संयुक्तरूपेण नगरीयचार्जिंगजालस्य उच्चगुणवत्तायुक्तविकासं प्रवर्धयिष्यति। सूचना अस्ति यत् तेलैडियनेन आधारभूतसंरचनाउत्पादसंशोधनविकासः, उत्पादनविनिर्माणं, स्टेशननिर्माणं, संचालनं, अनुरक्षणं च इत्यादिषु शुल्कं ग्रहीतुं गहनः समृद्धः च अनुभवः संचितः अस्ति। जिक्रिप्टन ऊर्जा विद्युत्वाहन ऊर्जासेवासु केन्द्रीभूता अस्ति तथा च कारस्वामिभ्यः ऊर्जासेवासमाधानस्य पूर्णश्रेणीं प्रदातुं प्रतिबद्धा अस्ति।

टिप्पणियाँ : १.जिक्रिप्टन-ते लैडियनयोः सहकार्यं चार्जिंग-अन्तर्निर्मित-निर्माणे द्वयोः पक्षयोः सामरिक-गठबन्धनस्य चिह्नं भवति, यस्य उद्देश्यं नगरीय-चार्जिंग-जालस्य अनुकूलनं विस्तारं च संयुक्तरूपेण प्रवर्धयितुं भवति एतत् कदमः न केवलं विद्युत्वाहनानां ऊर्जाआपूर्तिव्यवस्थायां सुधारं कर्तुं साहाय्यं करिष्यति, अपितु व्यापकविपण्यपरिवेशस्य सेवासुधारस्य च सूचनं करिष्यति, विद्युत्वाहनप्रयोक्तृणां कृते अधिकसुलभं कुशलं च चार्जिंगसमाधानं प्रदास्यति। एतेन विद्युत्वाहन-उद्योगस्य विकासे सकारात्मकः प्रभावः भविष्यति ।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया