समाचारं

चीन-लाओस् रेलमार्गः "द्विगुणमहोत्सवे" आपूर्तिं सुनिश्चित्य १७,७०० टन आयातितफलानाम् परिवहनार्थं त्वरितवान् ।

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मध्यशरदमहोत्सवस्य, राष्ट्रियदिवसस्य च आगमनेन आयातितफलानाम् आन्तरिकविपण्यमागधा निरन्तरं वर्धते उत्सवविपण्यस्य आपूर्तिं समृद्धीकर्तुं चीनदेशस्य लाओसदेशस्य च रेलविभागैः लाभाय पूर्णं क्रीडां दत्तम् चीन-लाओस-रेलमार्गः प्रमुखः अन्तर्राष्ट्रीय-रसद-मार्गः इति रूपेण, तत्कालं कार्यं कृतवान्, तथा च थाईलैण्ड्-लाओस्-इत्यादिभ्यः दक्षिणपूर्व-एशिया-देशेभ्यः फलानि आयातानि अगस्तमासात् आरभ्य कुलम् १७,७०० टन आयातितफलं यथा ड्यूरियन, आम्र, कदलीफलं च परिवहनं कृतम् अस्ति, एकस्मिन् दिने सर्वाधिकं फलानां परिवहनं ११५ ट्रकाः, २७५० टन च अस्ति, येन ताजाः स्वादिष्टाः च भोजनानि यावत् वितरणं भवति इति सुनिश्चितं भवति सहस्राणि गृहाणि समये।
अधुना लाओसस्य राजमार्गे १३ जलप्रलयेन यातायातस्य व्यत्ययस्य कारणात् पारम्परिकाः भूपरिवहनमार्गाः अवरुद्धाः सन्ति, चीन-लाओस् रेलमार्गस्य विएन्टियान् दक्षिणस्थानकं शीघ्रमेव आयातितफलपरिवहनस्य महत्त्वपूर्णं वितरणकेन्द्रं जातम् परिवहनस्य माङ्गल्याः उदयस्य सम्मुखे राज्यरेलवेस्य कुन्मिंग् ब्यूरो इत्यस्य पु'एर् डिपो इत्यस्य विएन्टियान् परिचालनकेन्द्रेण शीघ्रमेव प्रतिक्रिया दत्ता तथा च बाजारमागधायां परिवर्तनस्य गहनबोधं प्राप्तुं आपत्कालीनमालस्वामिवार्तालापसमागमः कृतः तथा च परिवहनदक्षता सेवागुणवत्ता च द्वयोः अपि सुधारः अभवत् इति सुनिश्चित्य सटीकनीतयः कार्यान्विताः।
फलपरिवहनस्य समयसापेक्षतां ताजगीं च सुनिश्चित्य रेलविभागेन तत्कालं शीतलकपरिवहनार्थं उपयुक्तानि ट्रकसम्पदां संयोजितं तथा च बृहत्तरभारक्षमतायुक्तं वर्धमानं परिवहनमागधां पूर्तयितुं ४० पादपरिमितस्य बृहत् शीतलकपात्रस्य उपयोगं प्रबलतया प्रवर्धितम् तस्मिन् एव काले वयं ग्राहकानाम् मार्गदर्शनं सक्रियरूपेण शिपिङ्गयोजनानां अनुकूलनं कर्तुं, सटीकं प्रतिवेदनं प्राप्तुं, प्रतीक्षासमयं न्यूनीकर्तुं, परिवहनदक्षतां च सुधारयितुम्।
स्टेशनसञ्चालनस्तरस्य वियन्टिएन् दक्षिणस्थानकं भारप्रक्रियायाः अनुकूलनं करोति यत् फलानां प्रत्येकं समूहं अल्पतमसमये लोड् कृत्वा प्रस्थातुं शक्यते इति सुनिश्चितं करोति कुशलस्य व्यवस्थितस्य च संगठनात्मकव्यवस्थायाः एतस्याः श्रृङ्खलायाः माध्यमेन विएन्टियान् दक्षिणस्थानकं १० सितम्बर् तः १५ पर्यन्तं ५,९७० टनाधिकं फलं निर्यातितवान् तेषु १५ सितम्बर् दिनाङ्के एकस्मिन् दिने ११५ फलवाहनानि निर्यातितानि, कुलम् २७५० टनम्, येन अद्यतनं उच्चतमं स्तरं स्थापितं .
राष्ट्रीयरेलवे कुन्मिंग ब्यूरो इत्यस्य पु'एर्-आगारस्य विएन्टियान्-सञ्चालन-केन्द्रस्य प्रमुखः दाई किङ्ग्हुआ इत्यनेन उक्तं यत्, एषा उपायानां श्रृङ्खला न केवलं प्राकृतिक-आपदानां कारणेन मार्ग-परिवहनस्य उपरि दबावं प्रभावीरूपेण न्यूनीकरोति, अपितु अस्य सशक्त-सेवा-क्षमताम् अपि प्रदर्शितवती चीन-लाओस रेलमार्गः अन्तर्राष्ट्रीयरसदमार्गरूपेण . मध्यशरदमहोत्सवस्य राष्ट्रदिवसस्य च समीपगमनेन चीन-लाओस-रेलमार्गः कुशलतया कार्यं कुर्वन् भविष्यति, येन घरेलु-विदेशीय-उपभोक्तृभ्यः उत्सव-विनोदानां समृद्धतर-विविधता आनयिष्यति, तथा च द्वयोः देशयोः आर्थिक-व्यापार-सहकार्यं सांस्कृतिक-आदान-प्रदानं च कर्तुं साहाय्यं करिष्यति नूतनस्तरं प्राप्नुवन्तु।
द पेपर रिपोर्टर xiong qiang
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया