समाचारं

मध्यशरदमहोत्सवस्य उत्सवं कर्तुं, प्रियबालैः सह पुनः मिलितुं, मज्जायाः आनन्दं लब्धुं उत्तराधिकारं च पारयितुं प्रेम्णा परिपूर्णम् - लाओशानमण्डलस्य शाजिकोउ स्ट्रीट् इत्यनेन प्राचीनं आकर्षणं उत्तराधिकारं प्राप्तुं गेझुआङ्ग बालवाड़ीयां मध्यशरदमहोत्सवस्य उत्सवं च आयोजयितुं क्रियाकलापः आरब्धः

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रायद्वीप सर्व मीडिया रिपोर्टर duan yilin
मध्यशरदमहोत्सवः पुनर्मिलनस्य शुभस्य च प्रतीकं भवति, चीनीयजनानाम् पारिवारिकपुनर्मिलनस्य, उत्तमजीवनस्य च प्रेम्णः मूर्तरूपं च अस्ति । बालकानां मध्यशरदमहोत्सवस्य उत्पत्तिं रीतिरिवाजं च अवगन्तुं, पारम्परिकचीनीसंस्कृतेः विषये तेषां धारणाम् अवगमनं च समृद्धं कर्तुं, तस्मात् पारम्परिकलोकसंस्कृतेः उत्तराधिकारं प्राप्तुं च सहायतार्थं मध्यशरदमहोत्सवस्य पूर्वसंध्यायां लाओशानमण्डलस्य शाजिकोउ स्ट्रीट् प्रारब्धवती गेझुआङ्ग बालवाड़ीयां "प्रेमपूर्णः मध्यशरदमहोत्सवः" इति विषयगतश्रृङ्खला।
मध्यशरदमहोत्सवस्य तत्त्वानि, हानफू-नगरस्य प्राचीनं आकर्षणं, धरोहरसंस्कृतेः, बालसदृशस्य निर्दोषतायाः घुसपैठः च । "मध्यशरदमहोत्सवस्य अन्वेषणम्" इति विभागे प्राचीनकाव्यानां, लोककथानां, चित्रपुस्तकानां, वार्तानां च प्रशंसा इत्यादीनां शैक्षिकक्रियाकलापानाम् माध्यमेन बालकाः मध्यशरदमहोत्सवस्य अधिकव्यापकबोधं प्राप्तवन्तः
शीर्षवर्गस्य बालकाः स्वशिक्षकाणां मार्गदर्शनेन हिमचर्मचन्द्रकाणि निर्मान्ति स्म, तानि निर्मातुं मजां अनुभवन्ति स्म, पुनर्मिलनस्य उत्सवस्य वातावरणं च अनुभवन्ति स्म भरणं मिश्रयित्वा, पिष्टं आवर्त्य, पूरणं स्थापयित्वा, पुनः संयोजयित्वा, साचेषु स्थापयित्वा, प्रत्येकं मधुरं चन्द्रककं बालकानां कुशलहस्तयोः अधः जातम्
अध्यापकस्य नेतृत्वे मध्यमवर्गस्य बालकाः शरदऋतौ प्रथमं शिलाशर्करादाडिमचायस्य चषकं कृतवन्तः, प्राथमिकवर्गस्य बालकाः च घटक्षेपणं, वलयनिर्माणं, हुप् रोलिंग्, ढोलवादनं, कुजु इत्यादीनां पारम्परिकक्रीडाणां अनुभवं कृतवन्तः . अत्र प्राचीनशैल्याः शो, सुरुचिपूर्णकाव्यं, लालटेननिर्माणं, मजेदारप्रश्नोत्तराणि, चन्द्रकेक्सस्य साझेदारी, स्वादनं च...
मध्यशरदमहोत्सवस्य रीतिरिवाजानां अनुभवं कुर्वन्तु, उत्तमं पारम्परिकं लोकसंस्कृतिं उत्तराधिकारं प्राप्नुवन्तु, पारम्परिकसंस्कृतिः च प्रत्येकस्य बालस्य युवाहृदये प्रविष्टुं, मूलं कृत्वा, अङ्कुरितुं, आत्मविश्वासस्य पुष्पं च प्रफुल्लतु।
प्रतिवेदन/प्रतिक्रिया