समाचारं

ios 18 अत्र अस्ति! एप्प् उद्घाटयितुं स्वस्य मुखं स्कैन् कुर्वन्तु, यत् कार-उपयोक्तृभ्यः गति-रोगं न्यूनीकर्तुं अपि साहाय्यं कर्तुं शक्नोति ।

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य प्रातःकाले ios 18 इत्यस्य विषये विषयः weibo इत्यत्र उष्णसन्धानसूचौ आसीत्, येन नेटिजनानाम् मध्ये उष्णचर्चा उत्पन्ना।

१७ सितम्बर् दिनाङ्के प्रातःकाले एप्पल् इत्यनेन आधिकारिकतया ios १८ अपडेट् इत्यस्य आधिकारिकं संस्करणं धक्कायितम् आन्तरिकं संस्करणसङ्ख्या २२a3354 अस्ति अपडेट् संकुलस्य आकारः प्रायः ४gb (विभिन्न मॉडल् भिन्नः भविष्यति) । संगततायाः दृष्ट्या ios 18 इत्यस्य आधिकारिकं संस्करणं सर्वेषां द्वितीयपीढीयाः iphone se इत्यनेन सह सङ्गतम् अस्ति तथा च परवर्तीषु मॉडलेषु कुलम् 24 मॉडल् अस्ति नवीनतमः iphone 16 श्रृङ्खला कारखाने पूर्वं स्थापितः ios 18 इत्यनेन सह आगच्छति

एप्पल् इत्यस्य सिस्टम् अपडेट् इन्टरफेस् इत्यस्य अनुसारं उपयोक्तारः ios 18 इत्यत्र उन्नयनानन्तरं स्वस्य iphone इत्यस्य अनुकूलनं अधिकव्यापकरूपेण कर्तुं शक्नुवन्ति, यथा होम स्क्रीन, लॉक् स्क्रीन, नियन्त्रणकेन्द्रं च नूतनरीत्या व्यवस्थापयितुं शक्नुवन्ति तदतिरिक्तं ios 18 इत्यस्मिन् उपयोक्तारः स्वस्य वॉलपेपरस्य वर्णस्य अनुसारं चिह्नवर्णं अपि समायोजयित्वा अद्वितीयं iphone डेस्कटॉप् निर्मातुम् अर्हन्ति ।

तदतिरिक्तं ios 18 इत्यनेन "require face id" इति कार्यं चिन्वितुं app चिह्नं दीर्घकालं यावत् नुदन्तु । एकवारं चालू कृत्वा अन्येषु apps मध्ये सामग्रीं उद्घाटयितुं प्रदर्शयितुं वा app face id अथवा password आवश्यकं भवति।

अवगम्यते यत् ios 18 इत्यस्य आधिकारिकसंस्करणं "वाहनगतिप्रोम्प्ट्" इति कार्यं अपि योजयति, यत् कारप्रयोक्तृभ्यः गतिरोगं न्यूनीकर्तुं गतिरोगनिवारणे च सहायकं भवितुम् अर्हति

सरलतया वक्तुं शक्यते यत् एतत् गतिरोगविरोधी कार्यम् अस्ति, यत् मोबाईलफोनं दृष्ट्वा उत्पद्यमानं असुविधां किञ्चित्पर्यन्तं न्यूनीकर्तुं शक्नोति ।

रिपोर्ट्-अनुसारं वाहन-गति-प्रोम्प्ट्-इत्येतत् मुख्य-प्रदर्शन-सामग्री-मध्ये बाधां विना इन्द्रिय-विग्रहं न्यूनीकर्तुं सहायकं भवितुं वाहन-गति-परिवर्तनस्य प्रतिनिधित्वार्थं पटलस्य धारायाम् एनिमेटेड्-बिन्दुः प्रदर्शयिष्यति

iphone इत्यस्मिन् निर्मितानाम् संवेदकानां उपयोगेन vehicle motion alerts इत्यनेन उपयोक्ता चलवाहने अस्ति वा इति चिन्तयित्वा समुचितं प्रतिक्रियां दातुं शक्यते ।

एतत् विशेषता भवतः iphone इत्यत्र स्वयमेव दृश्यते इति सेट् कर्तुं शक्यते, अथवा हस्तचलितरूपेण चालू, निष्क्रियं च कर्तुं शक्यते ।

वाहनस्य गतिस्मरणकार्यं कथं चालू कर्तव्यम् : स्वस्य दूरभाषे "सेटिंग्स्" इत्यत्र गच्छन्तु - "accessibility" इति चिनोतु - "dynamic effects" इत्यत्र क्लिक् कुर्वन्तु - "show vehicle motion reminder" चालू कुर्वन्तु

परन्तु ios 18 इत्यस्य महत्त्वपूर्णं apple intelligence इति विशेषता अस्थायीरूपेण राष्ट्रिय iphone मध्ये अदृश्यम् अस्ति । एप्पल् इत्यनेन उक्तं यत् एप्पल् इन्टेलिजेन्स् इत्यस्य चीनी, फ्रेंच, जापानी, स्पेन्भाषा च संस्करणं आगामिवर्षे प्रक्षेपणं भविष्यति।

स्रोतः - चेङ्गशी इन्टरएक्टिव्

प्रतिवेदन/प्रतिक्रिया