समाचारं

अनहुई - जियाङ्गहुआइ-भूमिषु "नवीन" प्रवृत्तिः प्रबलः अस्ति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अनहुई-नगरस्य वुहु-नगरे स्थितः एकः वाहन-बुद्धिमान्-निर्माण-कारखानः । दत्तांशचित्रम्

अनहुई-नगरस्य हेफेइ-नगरे उपयोक्तारः नूतनानां प्रदर्शनप्रौद्योगिकी-उत्पादानाम् अनुभवं कुर्वन्ति । झाङ्ग मिन / गुआंगमिंग चित्र द्वारा फोटो
अभियंताः अनहुई-नगरस्य हेफेइ-नगरे एकस्याः क्वाण्टम्-कम्पन्योः ऑप्टिकल्-इलेक्ट्रॉनिक-इण्टिग्रेटेड्-उपकरण-सूक्ष्म-संयोजन-प्रयोगशालायां ऑप्टिकल्-मार्ग-दोष-निवारणं कुर्वन्ति दत्तांशचित्रम्

[पक्षस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनायाः गहनः अध्ययनं कार्यान्वयनञ्च·चीनीशैल्याः आधुनिकीकरणं·स्थानीयपरिस्थित्यानुसारं नवीनं उत्पादकशक्तीनां विकासः

१३ मिलियनतः अधिकवारं !

अद्यतने, हेफेई, अनहुई प्रान्ते स्थितेन ओरिजिन क्वाण्टम् कम्प्यूटिङ्ग् टेक्नोलॉजी (हेफेई) कम्पनी लिमिटेड् इत्यनेन प्रकटितं यत् मम देशस्य तृतीयपीढीयाः स्वतन्त्रः अतिचालक क्वाण्टम कम्प्यूटरः “ओरिजिनल वूकोङ्ग” इत्यनेन परितः १२५ देशेभ्यः १.३ मिलियनतः अधिकानां भ्रमणानाम् सफलतापूर्वकं प्रतिक्रिया दत्ता अस्ति world since it went online in january this year , कुलम् २५०,००० तः अधिकानि क्वाण्टम् कम्प्यूटिङ्ग् कार्याणि सम्पन्नानि सन्ति ।

origin quantum computer room इत्यत्र पदानि स्थापयन् "origin wukong" इति क्वाण्टम् सङ्गणकसमूहः एकैकं उद्घाट्यते, ततः प्रौद्योगिक्याः भविष्यस्य च भावः भवतः मुखं प्रति आगच्छति। "'original wukong' इत्यनेन सह संवादः, जैविकक्षेत्रं औषधस्य आविष्कारे सहायतां कर्तुं शक्नोति, तथा च कृत्रिमबुद्धेः क्षेत्रं मैमोग्राफी इमेज स्क्रीनिंग् इत्यस्य सटीकतायां सुधारं कर्तुं शक्नोति... क्वाण्टम् कम्प्यूटिङ्ग् इत्यस्य भविष्यम् अत्र अस्ति, "original" इत्यस्य प्रमुखः! wukong" हार्डवेयर विकासदलम्, उत्साहेन पत्रकारैः उक्तवान्।

क्वाण्टम् प्रौद्योगिक्याः प्रतिनिधित्वेन जियांग्हुआइ-नगरे नूतनानां उत्पादकशक्तीनां विकासः आरोही अस्ति । अवलोकनम्‌! नवीनः प्रदर्शन-उद्योगः "नवीनक्षितिजं" उद्घाटयति, नवीन-ऊर्जा-वाहन-उद्योगः "त्वरणं" निरन्तरं अनुभवति, तथा च एयरोस्पेस् सूचना-उद्योगः आकाशे चन्द्रं प्राप्तुं शक्नोति...

1. अङ्कीकरणम्, "पुराणवृक्षाः नवपुष्पाणि प्रफुल्लयन्ति"।

हुआइबेई, अनहुई प्रान्ते जनानां वृद्धौ यः दुग्धस्य चषकः भवति सः "सङ्ख्या" इत्यस्य कारणेन परिवर्तते ।

हुआइबेई-नगरस्य क्षियाङ्गशान-आर्थिक-विकास-क्षेत्रस्य xiqiang डेयरी-इत्यस्य दुग्ध-हॉल-मध्ये गच्छन्, रोटरी-दुग्ध-यन्त्रं स्वचालित-दुग्ध-प्रदानं कुर्वन् अस्ति स्वयमेव दुग्धं स्थगयति, अलार्मं च त्यजति। "पूर्वं यदा पार्श्वे पार्श्वे दुग्धस्य उपयोगः भवति स्म तदा दैनिकं दुग्धस्य उत्पादनं केवलं ४० टनतः अधिकं भवति स्म । अधुना रोटरी दुग्धविधिना दैनिकं दुग्धस्य उत्पादनं प्रायः ८० टन भवति स्म xiqiang डेयरी फार्म के दुग्धशाला।

अङ्कीयगुप्तचर्या दुग्धकृषेः कृते प्रौद्योगिकीपक्षाः अपि दत्ताः सन्ति । दुग्धशालायाः पार्श्वे स्थिते चरागारे प्रत्येका गौः जन्मतः एव नारङ्गवर्णीयं कर्णपट्टिकां धारयति "एतत् साधारणं प्रतीयमानं कर्णचिह्नं गोस्य 'इलेक्ट्रॉनिक-परिचयपत्रस्य' तुल्यम् अस्ति क्षिकियाङ्ग दुग्धसूचनाकेन्द्रस्य प्रमुखः झाङ्ग हे इत्यनेन प्रणाली उद्घाटिता तथा च प्रत्येकस्य गोस्य "परिवारस्य पृष्ठभूमिः", यत्र जन्मसूचना, महामारीनिवारणस्य स्थितिः, दुग्धस्य उत्पादनम् इत्यादयः, एकदृष्ट्या स्पष्टा आसीत् प्रजननं द्रुतमार्गे प्रविशति।

परन्तु क्षिकियाङ्ग डेयरी इत्यस्य महाप्रबन्धकः वाङ्ग चाङ्गलिंग् इत्यनेन प्रकटितं यत् एकदा कम्पनी डिजिटलीकरणस्य विकासस्य तालमेलं स्थापयितुं असफलतां प्राप्तवती "६० वर्षाणां उतार-चढावस्य अनन्तरं कम्पनी डिजिटलरूपान्तरणस्य तरङ्गेन अभिभूता न भवितुमर्हति

हालवर्षेषु xiqiang dairy इत्यनेन मूलप्रबन्धनसॉफ्टवेयरस्य १५ सेट् प्रतिस्थापिताः, स्वस्य प्रबन्धनमञ्चस्य निर्माणं कृतम्, सर्वेषु कार्य-एककेषु पूर्ण-लिङ्क-अनुसन्धानक्षमता-प्रबन्धनं एकीकृत्य, चरागाहस्य, इन्वेण्ट्री-उत्पादनस्य, गुणवत्ता-निरीक्षणस्य, विक्रयस्य च "कोडिंग्" इत्यस्य साक्षात्कारः कृतः । नलिका। अधुना यावत् कम्पनीयाः डिजिटलप्रौद्योगिक्या ५५० तः अधिकानि अनुप्रयोगपरिदृश्यानि आच्छादितानि, प्रतिवर्षं सञ्चितदत्तांशस्य परिमाणं १० लक्षं अधिकं भवति । "डिजिटलनिर्माणद्वारा कम्पनीयाः राजस्वं ३० मिलियन युआनतः अधिकतः १४ कोटि युआन् यावत् वर्धितम्, यत् सच्चिदानन्दः 'नवपुष्पाणि प्रफुल्लितः पुरातनः वृक्षः' इति वाङ्ग चाङ्गलिंग् पत्रकारैः उक्तवान्।

हुआइबे-नगरे १५० तः अधिकाः कम्पनयः स्वस्य उत्पादनपङ्क्तयः उच्चस्तरीयं, बुद्धिमान्, हरितरूपान्तरणं च कार्यान्वितवन्तः इति अवगम्यते ।

"भवन्तः पश्यन्ति, उत्पादनदत्तांशः वास्तविकसमये केन्द्रीयनियन्त्रणमञ्चे अपलोड् भवति। श्रमिकाः कदापि उपकरणस्य स्थितिं उत्पादनप्रगतिं च प्राप्तुं शक्नुवन्ति। तेषां विभिन्नानां उत्पादनपङ्क्तयः मध्ये आगत्य आगत्य धावितुं न प्रयोजनम् ma'anshan aotejia technology co., ltd., led reporters inside कार्यशालासु उत्पादनपङ्क्तौ च प्रदर्शनपर्दे पङ्क्तयः दृश्यन्ते। "कम्पनी मुख्यतया वाहनस्य सिलिण्डरखण्डस्य निर्माणे संलग्नः अस्ति। एण्टिलोप् औद्योगिक-अन्तर्जाल-मञ्चस्य आरम्भात् आरभ्य, उपकरण-निरीक्षणं, उपकरण-क्षतिपूर्तिं च द्वयोः अपि उल्लेखनीयं परिणामं प्राप्तम्, यत्र न्यून-अवरोध-समयः, उच्च-गुणवत्ता च अस्ति "मधुरता" अङ्कीकरणेन गभीरता।

अस्मिन् वर्षे मेमासे माअन्शान्-नगरस्य बोवाङ्ग-मण्डलेन एण्टिलोप् औद्योगिक-अन्तर्जाल-मञ्चेन सह मिलित्वा बोवाङ्ग-औद्योगिक-अन्तर्जाल-मञ्चस्य आरम्भः कृतः । अधुना यावत् मञ्चेन यन्त्रसाधनं, ब्लेड-सांचाः, यांत्रिकभागाः इत्यादीनां २०० तः अधिकानां लघुमध्यम-आकारानाम् उद्यमानाम् सेवा कृता अस्ति । देशे सर्वत्र १० लक्षं तः अधिकाः उपयोक्तारः "एण्टिलोप्" इत्यनेन सह हस्तं मिलितवन्तः, तथा च मञ्चेन ५० लक्षाधिकवारं सेवाः प्रदत्ताः, येन पारम्परिक उद्यमानाम् एकस्य पश्चात् अन्यस्य "एन्टिलोप्" गतिं प्राप्तुं साहाय्यं कृतम्

जियाङ्गहुआइ-भूमिभागे परिवर्तनं, उन्नयनं च ज्वारवत् त्वरितम् अस्ति । २०२३ तमे वर्षे अनहुई निर्दिष्टविनियमानाम् उपरि ७,७३७ निर्माणोद्यमानां कृते डिजिटलरूपान्तरणं सम्पन्नं करिष्यति, निर्दिष्टविनियमानाम् अन्तर्गतं विनिर्माणउद्यमानां कृते ३४,६०० डिजिटलअनुप्रयोगाः, १० कोटियुआनतः अधिकमूल्यानां १,२०० तः अधिकानि प्रमुखप्रौद्योगिकीपरिवर्तनपरियोजनानि कार्यान्वयिष्यति, तथा च निर्दिष्टेभ्यः उपरि ५,००० तः अधिकानि नवीननिर्माणउद्यमानि कार्यान्वयिष्यति नियमानाम् अङ्कीयरूपान्तरणं भविष्यति .

2. दृढशृङ्खला, स्वचालितं उत्पादनपङ्क्तिः "पूर्णाग्निशक्तिः"।

किञ्चित् जले निमज्ज्य हस्तान् शाओबिङ्ग् मास्टर ताओ शेङ्गली इत्यनेन पिष्टं भट्ट्यां स्थापितं निमेषत्रयानन्तरं ओवनात् प्रामाणिकः "xiatang shaobing" इति बहिः आगतः ।

ताओ शेङ्गली इत्यस्य जामाता लियू चाङ्गः ९७% तः अधिकस्य स्वचालनदरेण सह संवाददातृणां नेतृत्वं कृतवान् प्रत्येकं ५० सेकेण्ड् मध्ये विधानसभारेखातः अवतरति ।

सुप्रसिद्धस्य "शाओबिङ्ग-नगरात्" नूतन-ऊर्जा-वाहन-उद्योगस्य उच्चभूमिपर्यन्तं "नगरस्य अनुसारं प्रति-आक्रमणस्य" कथा तथा च स्थानीय-स्थित्यानुसारं नवीन-उत्पादक-शक्तीनां विकासः अधुना हेफेइ-नगरस्य चाङ्गफेङ्ग-मण्डलस्य क्षियाटाङ्ग-नगरे प्रकटितः अस्ति , अनहुई प्रान्त।

"२०२३ तमे वर्षे चाङ्गफेङ्ग् प्रायः ५००,००० नूतनानां ऊर्जावाहनानां उत्पादनं विक्रयं च करिष्यति, यत् वर्षे वर्षे प्रायः ४००% वृद्धिः भविष्यति; उत्पादनमूल्यं ६२ अरब युआन् अधिकं भविष्यति, यत् वर्षे वर्षे ३२०% अधिकं वृद्धिः भविष्यति! चाङ्गफेङ्ग-काउण्टी-विकास-सुधार-आयोगस्य पार्टी-समितेः सदस्यः बिन्, काउण्टी-नगरस्य नवीन-ऊर्जा-वाहनानां व्याख्यानार्थं आँकडानां उपयोगं कृतवान् उद्योगः तीव्रगत्या विकसितः अस्ति

अनहुई-नगरस्य वाहन-उद्योगस्य विकासस्य अपि एतत् सूक्ष्मम् अस्ति । २०२३ तमे वर्षे अनहुई इत्यस्य वाहनस्य उत्पादनं २४९१ मिलियन यूनिट् भविष्यति, यत् ४८.१% वृद्धिः भविष्यति, यस्मात् नूतन ऊर्जावाहनस्य उत्पादनं ८६८,००० यूनिट् भविष्यति, यत् ६०.५% वृद्धिः भविष्यति वाहन-उद्योगस्य "प्राथमिक-उद्योगः" इति चिह्नितस्य प्रथमे वर्षे अनहुई-इत्यस्य वाहन-उत्पादनं ऐतिहासिकरूपेण २० लक्ष-अङ्कं पारं कृत्वा देशे द्वितीयं जातम्

अनहुई इत्यस्य द्वौ प्रमुखौ स्वतन्त्रौ ब्राण्ड्, जेएसी, चेरी च सन्ति, तथैव एकः ठोसः औद्योगिकः आधारः, औद्योगिकसमर्थनसुविधाः, प्रतिभाभण्डारः च सन्ति डेल्टा, अनहुई इत्यनेन अनहुई इत्यस्य कृते नूतन ऊर्जावाहन-उद्योगे ओवरटेकिंग् प्राप्तुं अवसराः प्रदत्ताः सन्ति ।

"अन्हुई-नगरे कार-निर्माणे चतुः-पञ्चसहस्र-युआन्-रूप्यकाणां रक्षणं कर्तुं शक्यते!"

कथं रक्षितः ? औद्योगिकशृङ्खलायां कुञ्जी अस्ति ।

मुख्यशृङ्खलानेतृत्वेन वाहननिर्माणं कृत्वा अनहुई-नगरे १२०० तः अधिकाः वाहनभागकम्पनयः एकत्रिताः सन्ति ।

हेफेई-नगरात् प्रायः ३ घण्टायाः वाहनयानयात्रायाः दूरे स्थिते लिङ्क्वान्-मण्डले, फुयाङ्ग-नगरे, लक्सशेर्-प्रेसिजन-उद्योगस्य (अन्हुइ)-कम्पनी-लिमिटेड्-इत्यस्य उत्पादन-रेखा "पूर्ण-विस्फोटे" अस्ति, तथा च वाहन-तार-हार्नेसस्य मोड़ाः सर्वेषु भागेषु निरन्तरं निर्यातिताः भवन्ति देशस्य । "जुलाईमासे उत्पादनमूल्यं ८३ मिलियन युआन् आसीत्।" yuan. परियोजनायाः द्वितीयः चरणः अपि निरन्तरं प्रगतिशीलः अस्ति।"

अवगम्यते यत् अन्तिमेषु वर्षेषु फुयाङ्ग् इत्यनेन नूतन ऊर्जा-वाहन-उद्योग-शृङ्खलायाः कृते एकः विशेषः वर्गः स्थापितः यत्र "प्रथम-उद्योगः" मार्गदर्शकः अस्ति निवेशं आकर्षयितुं, तया एकस्य पश्चात् अन्यस्य "luxun" इत्यस्य आकर्षणं कृतम् अस्ति यत् ते fuyang -नगरे निवसन्ति । २०२३ तमे वर्षे फुयाङ्गस्य नूतन ऊर्जावाहन-उद्योगशृङ्खला-उद्यमानां परिचालन-आयः २२.४९ अरब-युआन् भविष्यति, यत् वर्षे वर्षे १७.४% वृद्धिः भविष्यति, अधुना २६० सम्बद्धाः उद्यमाः एकत्रिताः सन्ति

याङ्गत्से-नद्याः तटे स्थिते वुहु-नगरे चेरी स्वस्य नूतन-ऊर्जा-परिवर्तनं त्वरयति, हुवावे-सदृशैः प्रमुखैः कम्पनीभिः सह सहकार्यं करोति, नूतन-ऊर्जा-वाहनेषु, बुद्धिमान् सम्बद्ध-वाहनेषु च ध्यानं ददाति "परिवर्तनस्य समयः समीचीनः अस्ति" इति चेरी होल्डिङ्ग् समूहस्य अध्यक्षः यिन टोङ्ग्युए अवदत् यत्, "प्रौद्योगिकीसंशोधनविकासकर्मचारिणां 2,000 तः 20,000 यावत् वृद्धिः अस्माकं परिवर्तनस्य आधारः अस्ति।

नूतनप्रारम्भबिन्दौ स्थित्वा अनहुई इत्यनेन बृहत्तरं लक्ष्यं लंगरितम् अस्ति - २०२५ तमे वर्षे वाहनस्य उत्पादनं ४१ लक्षं वाहनं यावत् भविष्यति, २०२७ तमे वर्षे नूतनानां ऊर्जावाहनानां ५०% भागः भविष्यति, अनहुई वैश्विकदृश्यतायुक्तः "स्मार्टकारशक्तिकेन्द्रः" भविष्यति तथा च प्रभाव।प्रान्त"।

नूतनः प्रदर्शनोद्योगः अपि अनहुई इत्यस्य कृते नूतन-उत्पादकतायां स्पर्धां कर्तुं मुख्यमार्गेषु अन्यतमः अस्ति ।

एआर चक्षुषः प्रदर्शनटर्मिनल् स्थापयन्तु, ततः सजीवचित्रं तत्क्षणमेव भवतः पुरतः "पाउन्स" भविष्यति । यत् अकल्पनीयं तत् अस्ति यत् एतादृशः जादुई प्रदर्शनप्रभावः वस्तुतः एकस्मात् प्रदर्शनात् आगच्छति यस्य आकारः केवलं अङ्गुलीनखस्य आर्धं भवति-0.49-इञ्च् सिलिकॉन-आधारितः oled (जैविक-प्रकाश-उत्सर्जक-डायोड्) सूक्ष्म-प्रदर्शनम्

"एतत् उत्पादं ड्रोन्-शिर-माउण्टेड्-नियन्त्रण-प्रदर्शनेषु सफलतया उपयुज्यते। हवाई-चित्रकला-उत्साहिणः एतत् धारयित्वा ड्रोन्-इत्यस्य प्रथम-व्यक्ति-दृष्टिकोणस्य विसर्जनात्मकरूपेण अनुभवं कर्तुं शक्नुवन्ति" इति हेफेई-शिया-प्रदर्शन-प्रौद्योगिकी-कम्पनी-लिमिटेड्-संस्थायाः वरिष्ठ-उपाध्यक्षः फेङ्ग् हुआ अवदत् माइक्रोडिस्प्ले उच्चप्रौद्योगिकीसामग्रीयुक्तस्य उच्चतकनीकीबाधानां च सह नूतनप्रदर्शनउद्योगस्य महत्त्वपूर्णशाखा अस्ति । "सम्प्रति अस्माकं समीपे १२-इञ्च-वेफर-उपरि सिलिकॉन्-आधारित-oled-सूक्ष्म-प्रदर्शनस्य विश्वस्य प्रथमा उत्पादन-रेखा अस्ति, तथा च सिलिकॉन-आधारित-oled-सूक्ष्म-प्रदर्शन-उत्पादाः मालवाहनस्य दृष्ट्या घरेलु-उपभोक्तृ-वस्तूनाम् क्षेत्रे अग्रणीः सन्ति" इति फेङ्गहुआ अवदत्

तत्र सूक्ष्मप्रदर्शनानि सन्ति ये “बृहत् लघुतः पश्यन्ति”, तथा च लचीलाः प्रदर्शनाः सन्ति ये “मृदुतायाः सह विजयं प्राप्नुवन्ति” । hefei visionox technology co., ltd.द्वारा निर्मितं लचीला amoled (सक्रिय-मैट्रिक्स-कार्बनिक-प्रकाश-उत्सर्जक-डायोड) प्रदर्शन-उत्पादः न केवलं मोचयितुं शक्नोति, अपितु रोलर-अन्धस्य इव संकुचितः अपि भवितुम् अर्हति अस्मिन् वर्षे विजनॉक्स् इत्यनेन हेफेई नगरपालिकासर्वकारेण सह ८.६ पीढीयाः एमोलेड् उत्पादनरेखायाः निर्माणे निवेशं कर्तुं सहकार्यस्य ज्ञापनपत्रे हस्ताक्षरं कृतम्, यत्र कुलनिवेशः प्रायः ५५ अरब युआन् अभवत्

चीनदेशस्य प्रारम्भिकनगरेषु अन्यतमत्वेन प्रदर्शनपटलनिर्माणस्य परिनियोजनं कृत्वा हेफेइ इत्यनेन उद्योगशृङ्खलायां boe, visionox, vision technology इत्यादीनां प्रमुखकम्पनीनां बहूनां सङ्ख्या एकत्रिता अस्ति, २०२३ तमे वर्षे नूतनानां प्रदर्शनानां उत्पादनमूल्यं १०० अरबं अधिकं भविष्यति युआन् ।

3. नवीनाः पटलाः औद्योगिकसमूहानां त्वरितनिर्माणं च

२०२२ तमे वर्षे "चाओहु-१" उपग्रहस्य सफलतापूर्वकं प्रक्षेपणं जातम् ।

अन्तिमेषु वर्षेषु हेफेई "उड्डयनं" निरन्तरं कुर्वन् अस्ति, ताराणां समुद्रं पारं कृत्वा आकाशं उद्घाटयति - "हैसी नम्बर १", "हेफेई उच्च-प्रौद्योगिकी नम्बर १" तथा "तिआण्डु तारा" च अस्ति intensively launched into the sky हेफेई इत्यस्य एयरोस्पेस् सूचना उद्योगेन दूरसंवेदनपेलोड् आच्छादितम् अस्ति अनुसन्धानविकासस्य, उपग्रहदूरसंवेदनदत्तांशप्रयोगस्य, उपग्रहस्य इन्टरनेट् आफ् थिंग्ससञ्चारस्य अन्यक्षेत्रेषु च १२० तः अधिकाः औद्योगिकशृङ्खलाकम्पनयः एकत्रिताः सन्ति, तथा च सम्पूर्णम् एयरोस्पेस् सूचना उद्योगशृङ्खला मूलतः सम्पन्नः अस्ति।

"वयं २०२६ तमस्य वर्षस्य समीपे १९ sar तथा २ ऑप्टिकल् रिमोट् सेन्सिंग् उपग्रहैः युक्तं airsat नक्षत्रप्रणालीं निर्मातुं योजनां कुर्मः येन विश्वस्य कस्यापि लक्ष्यस्य उच्चसंकल्पेन सह सर्वदिवसीयं, सर्वमौसमं, घण्टास्तरं च पुनरागमनं प्राप्तुं शक्यते तथा प्रौद्योगिकी उपग्रह ( anhui data technology co., ltd. इत्यस्य महाप्रबन्धकः yang zhigao इत्यनेन उक्तं यत्, "उदाहरणार्थं नक्षत्रस्य समाप्तेः अनन्तरं प्रत्येकं २ घण्टेषु हेफेइ इत्यस्य अवलोकनं कर्तुं शक्यते

"हेफेइ इत्यत्र 'नवाचारस्य चुम्बकीयक्षेत्रम्' अस्ति यत् एयरोस्पेस् सूचनाकम्पनयः आकांक्षन्ति।" hefei, zhongke star map has sequencely settled in eight subsidiries , प्रायः सहस्रजनानाम् एकं दलं स्थापितवान्, तथा च 10 अधिकानि डिजिटल पृथिवी उत्पादानि विमोचितवान् hefei zhongke star chart इत्यस्य प्रबन्धन मुख्यालयेषु अन्यतमः अभवत्।

तथ्याङ्कानि दर्शयन्ति यत् विगतवर्षद्वये हेफेइ-संस्थायाः प्रमुखाः एयरोस्पेस्-सूचना-कम्पनयः प्रायः ३०० पेटन्ट-प्राधिकरणं प्राप्तवन्तः, प्रायः ५४० पेटन्ट-अधिकारार्थं च आवेदनं कृतवन्तः

नूतने पटले सहस्राणि पालाः स्पर्धां कृतवन्तः, हेफेई क्वाण्टम् अपि अग्रणीः अभवत् । युन्फेई रोड्, हेफेई उच्चप्रौद्योगिकीक्षेत्रं, "क्वाण्टम् एवेन्यू" इति अपि ज्ञायते, क्वाण्टमक्षेत्रे अनेकैः प्रमुखैः उद्यमैः सघनजनसंख्यायुक्तः अस्ति, तथा च एकः उदयमानः क्वाण्टम् उद्योगसमूहः निर्माणे त्वरितवान् अस्ति

एचकेयूएसटी गुओडून क्वांटम टेक्नोलॉजी कं, लिमिटेड क्वाण्टम सूचना प्रौद्योगिक्याः औद्योगीकरणे संलग्नः प्रथमः घरेलुः उद्यमः अस्ति । ustc इत्यस्य guodun quantum इत्यस्य उपाध्यक्षः tang shibiao इत्यनेन परिचयः कृतः यत् क्वाण्टम् संचारस्य क्षेत्रे कम्पनीयाः उत्पादाः क्वाण्टम सुरक्षितसञ्चारस्य "beijing-shanghai trunk line", hefei quantum metropolitan area network, metropolitan इत्यादिषु मेरुदण्डजालेषु नियोजिताः सन्ति क्षेत्रजालम् उद्योगपरिचयजालम् च क्वाण्टमगणनाक्षेत्रे "zuchongzhihao" अतिचालक क्वाण्टमसङ्गणकानां विकासे भागं गृहीतवती, तथा च विश्वस्य कतिपयेषु कम्पनीषु अन्यतमं जातम् यत् सम्पूर्णं अतिचालक क्वांटमगणना प्रदातुं शक्नोति समाधानम् । २०२४ तमस्य वर्षस्य जुलै-मासपर्यन्तं एच्केयूएसटी गुओडन् क्वाण्टम् इत्यस्य ५५० घरेलुविदेशीय-अधिकृत-पेटन्ट्-पत्राणि सन्ति, ये क्वाण्टम्-सञ्चारक्षेत्रे एकस्यैव परिवारस्य पेटन्ट्-सङ्ख्यायां विश्वे प्रथमस्थाने सन्ति

सम्प्रति हेफेई क्वाण्टम् उद्योगशृङ्खलायां ६६ अपस्ट्रीम-डाउनस्ट्रीम-उद्यमान् एकत्रितवान्, देशे प्रथमस्थानं प्राप्तवान्, क्वाण्टम्-सूचना-उद्योगेन सह सम्बद्धानां पेटन्ट्-सङ्ख्या च देशे शीर्षस्थाने अस्ति "प्रौद्योगिकीम् उपयोगाय स्थापयतु", हेफेइ-नगरे क्वाण्टम-सूचनायाः प्रमुखाः औद्योगीकरण-परिणामाः निरन्तरं उद्भवन्ति, तथा च "क्वाण्टम्-गुप्तशब्दाः" इत्यादीनां व्यावहारिक-क्वाण्टम-सुरक्षा-अनुप्रयोगानाम् एकां संख्या नागरिकानां जीवनं प्रति त्वरितम् अस्ति


स्रोतः - गुआङ्गमिंग दैनिक

प्रतिवेदन/प्रतिक्रिया