समाचारं

१-युआन्-मूल्यकं चन्द्रमाकं अन्तर्जाल-माध्यमेन लोकप्रियं जातम्, अनेके कम्पनयः बोनस्-रूपेण तत् क्रीतवन्तः! नेटिजनः - स्वादः दुष्टः नास्ति धनस्य मूल्यं च।

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मध्यशरदमहोत्सवः आगच्छति
विविधाः चन्द्रकाणि शान्ततया विपण्यां प्रादुर्भूताः सन्ति
नारिकेले चन्द्रमाकं, मांसं चन्द्रमाकं...
विविधाः स्वादाः पैकेजिंग् च
उपभोक्तृणां चकाचौंधं करोतु
यदा कालसम्मानिताः ब्राण्ड् उच्चैः उद्घोषयन्ति
ऑनलाइन शॉपिंग मञ्चे
एकः लघुः चन्द्रमाककः यः केवलं १ युआन् मूल्येन विक्रीयते
कृष्णाश्व इव "वेष्टनं नाशयन्"।
एकस्मिन् झटके सामाजिकमञ्चेषु लोकप्रियाः भवन्तु
ई-वाणिज्यजालस्थले
"mooncake" इति कीवर्डं प्रविशतु।
शीर्ष विक्रय
तेषु अधिकांशः १ युआन् चन्द्रकेक्सः अस्ति
(न्यूनतमं थोकं १ खण्डं, १ खण्डं ५०g)
विक्रयस्य मात्रा 100,000+ दर्शयति
शेन्याङ्ग-नगरस्य जेङ्ग्-महोदयः अवदत् यत् सः जिज्ञासायाः कारणात् एकस्मिन् ऑनलाइन-शॉपिङ्ग्-मञ्चे ३० १-युआन्-चन्द्रकेक्स्-इत्येतत् क्रीतवन् । तस्य प्रयोगं कृत्वा सः अवदत् यत् यद्यपि स्वादः किञ्चित् मधुरः अस्ति तथापि मूल्यस्य कृते निश्चितरूपेण तस्य योग्यः अस्ति। चन्द्रमाकं न विशालं, अतः भवद्भिः तान् समाप्तुं न शक्नुवन्तः इति चिन्ता न कर्तव्या यद्यपि ते ब्राण्ड्-युक्तैः चन्द्रकैः सह तुलनीयाः न सन्ति तथापि ते जलपानरूपेण पर्याप्तात् अधिकाः सन्ति
तदतिरिक्तं केचन नेटिजनाः प्रकटितवन्तः यत् तेषां कम्पनीयाः मध्यशरदमहोत्सवस्य लाभः एतादृशः १ युआन् चन्द्रकेक्सः अस्ति । लेखं स्थापितवती ब्लोगरः ली महोदया अवदत् यत् प्रथमं सा कम्पनी कंजूसः इति मन्यते स्म, परन्तु तस्य स्वादनं कृत्वा सा ज्ञातवती यत् यद्यपि चन्द्रकेक्साः लघुः सन्ति तथापि तेषां स्वादः अतिदुष्टः नास्ति।
जियांग्सु-नगरस्य एकस्य खाद्यकारखानस्य विक्रेता झाङ्गमहोदयः अवदत् यत् ई-वाणिज्य-मञ्चेषु एतादृशाः चन्द्र-मञ्चाः उष्ण-विक्रेता अभवन्, विशेषतः यदा मध्य-शरद-महोत्सवः समीपं गच्छति तदा तेषु बहवः बृहत्-कम्पनीभिः क्रियन्ते मात्रां कृत्वा कर्मचारीलाभरूपेण वितरितम्। यूनिट् मूल्यं १.२ युआन्/खण्डः अस्ति, शिपिंगशुल्कं विहाय। थोकमूल्यं ८०० तः अधिकानां कृते १ युआन्/खण्डः अस्ति, तथा च शिपिङ्गं निःशुल्कम् अस्ति ।
झाङ्गमहोदयः अपि अवदत् यत् १ युआन् मूनकेकस्य अर्थः दुर्गुणः नास्ति। ते पॅकेजिंग् सरलीकरणेन, मूलभूतकच्चामालस्य उपयोगेन, उत्पादनरेखासु उत्पादनं च कृत्वा व्ययस्य न्यूनीकरणं कुर्वन्ति । यद्यपि मूल्यं न्यूनं भवति तथापि प्रत्येकस्मिन् उत्पादनलिङ्के स्वच्छतायाः कठोरमानकाः सन्ति ।
किं चन्द्रमाकं विक्रयणं कठिनतरं भवति ?
तत्र होटेलाः अतिथिकक्ष्याः च सन्ति ये "संबद्धाः" सन्ति ।
संवाददातुः अन्वेषणस्य अनुसारं पूर्ववर्षेभ्यः तुलने अस्मिन् वर्षे चन्द्रस्य विक्रयः न्यूनः अभवत् । संवाददाता शाण्डोङ्गप्रान्तस्य लिआओचेङ्गनगरस्य डोङ्गचाङ्गफूमण्डलस्य एकस्य श्रृङ्खलासुपरमार्केटस्य मूनकेकविक्रयक्षेत्रे आगतः अन्येषां स्तम्भानां तुलने ये ग्राहकाः पृच्छितुं स्तम्भे आगतवन्तः तेषां संख्या महत्त्वपूर्णतया न्यूना आसीत्। बल्क मूनकेक विक्रयक्षेत्रे मूल्यं १२.८ युआन्/कैटी तः १४.९ युआन्/कैटी पर्यन्तं भवति, उपहारपेटी मूनकेक विक्रयक्षेत्रे मूल्यं अपि ४५ युआन्/कार्टन् तः ३६८ युआन्/कार्टन् पर्यन्तं भवति
चीन बिजनेस न्यूजस्य संवाददाता ज्ञातवान् यत् अस्मिन् वर्षे चन्द्रकेक्सस्य विक्रयः पूर्ववर्षाणाम् अपेक्षया अधिकं कठिनः अस्ति, तथा च पूर्ववर्षेभ्यः अपेक्षया अनेकेषु सुपरमार्केटभण्डारेषु चन्द्रकेक्सस्य (बल्करूपेण) उपहारपेटिकानां च विक्रयः न्यूनः अभवत्। विक्रयस्य प्रवर्धनार्थं बहवः व्यापारिणः छूटं वर्धयन्ति, पूर्वमेव स्वस्य स्टॉकं स्वच्छं कर्तुं आशां कुर्वन्ति च ।
होटेलेषु अपि एतादृशी एव लज्जा वर्तते इति विक्रयकर्मचारिणः अवदन् यत् अस्मिन् वर्षे विक्रयणं यथाशीघ्रं पूर्णं कर्तुं केचन कर्मचारीः मूल्यानि न्यूनीकर्तुं चयनं कुर्वन्ति इति स्पष्टम् " यदा कक्षस्य उन्नयनम् इत्यादिव्यापारं सम्पादयति। "टाई-इन्" मूनकेक् विक्रीयते, परन्तु ग्राहकानाम् कृते सेट् मील्स् अथवा "मून्केक् लाभः" इति उच्यन्ते।
चीन व्यापार समाचार, अपस्ट्रीम समाचार, किलु शाम समाचार, दैनिक आर्थिक समाचार, आदि से व्यापक जानकारी।
स्रोतः - शङ्घाई न्यूज ब्रॉडकास्टिंग्
प्रतिवेदन/प्रतिक्रिया