समाचारं

१७ सितम्बर् दिनाङ्के जनमुक्तिसेनायाः प्रतिवेदनात् पठनम्

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नमस्कारः सर्वेभ्यः, जनमुक्तिसेनायाः दैनिकग्राहकस्य नेटिजनाः! अद्य सितम्बरमासस्य १७ दिनाङ्कः मंगलवासरः अस्ति। अद्यतनसैन्यवृत्तपत्रे किम् अस्ति ? मिलित्वा ध्यानं दद्मः।

focus onमुखपृष्ठ "मिशन आग्रहः, वीरतया परिवर्तनस्य मार्गे प्रथमः भवितुम् प्रयत्नः करणीयः"।, ७२ तमे समूहसेनायाः एकः ब्रिगेड् कथं दलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनां सम्यक् अध्ययनं कृत्वा कार्यान्वितवान् इति द्रष्टुं।

शाण्डोङ्ग प्रान्तीयभर्तीकार्यालयः सैनिकानाम् युद्धप्रभावशीलतायाः आवश्यकतां पूरयति तथा च महाविद्यालयस्नातकानाम् भर्तीयाः गुणवत्तायां सुधारं करोति कृपया पश्यन्तुअग्रपृष्ठं "सशक्तसेनायाः कृते उत्तमानाम् अंकुरानाम् सटीकवितरणम्"।

चन्द्रः मम शिरसा समीपस्थः, मम हृदयं जगतः शान्तिं चिन्तितम् अस्ति।"अगस्त प्रथम समीक्षा" स्तम्भप्रकाशते"दूरे जगत् अस्ति, अस्माकं गृहं देशं च अस्मिन् समये समानचित्तम् अस्ति"।

अधुना एव "क्सिनिङ्ग्-यार्कण्ड-न्गारी" इति मार्गः आधिकारिकतया नौकायानस्य कृते उद्घाटितः, तिब्बतस्य अली-सीमारक्षकाणां सैनिकानाञ्च पठारस्य प्रवेशाय निर्गमनाय च अन्यं मार्गं चिह्नितवान्

"सैनिकप्रशिक्षणं युद्धस्य सज्जता च व्यापकरूपेण सुदृढीकरणं" इति स्तम्भः ।प्रकाशते"आपातकालीनप्रतिक्रियाक्षमतानां परीक्षणार्थं सैन्य-नागरिकं संयुक्तप्रशिक्षणम्" "समन्वयक्षमतां निखारयितुं संगठनं संयुक्तप्रशिक्षणं च"।, विस्तरेण पश्यन्तुमुखपृष्ठम्

सेप्टेम्बरमासस्य आरम्भे सेनादलेन व्यापकसमर्थनप्रशिक्षणस्य आयोजनं कृतम् । चित्रे गठनस्य युक्तिः दर्शिता अस्ति । तस्बिरम् lin weihong द्वारा

उपर्युक्त सामग्रीं प्रति ध्यानं दत्तव्यम्मुखपृष्ठम्

तस्य वक्षसि स्थापितानि पदकानि मौनेन पुरातननायकस्य अमरपराक्रमं वदन्ति : सः "द्वितीयश्रेणीयुद्धनायकः", विजयपुण्यसम्मानपदकं च पुरस्कृतः, प्रथमश्रेणीपुण्येन द्वितीयश्रेणीगुणेन च एकैकवारं पुरस्कृतः, पुरस्कृतः च उत्तरकोरियाद्वारा "प्रथमश्रेणीध्वजपदकम्" इति । कृपया ध्यान देना"हुआङ्ग ज़ोङ्गडे: देशस्य सेवायै बहादुरीपूर्वकं युद्धं कुरुत" इति द्वितीयं संस्करणम्।, राष्ट्रियपदकस्य राष्ट्रियसम्मानपदवीयाश्च अस्य प्राप्तकस्य कथायाः विषये ज्ञातुं शक्नुवन्ति।

"महाप्राचीरनिर्माणे योगदानम्" इत्यस्य तृतीयः संस्करणः ।राष्ट्ररक्षाशिक्षणे भागं ग्रहीतुं सुझौ सैन्यविभागेन आयोजितस्य "मयूरनीलव्याख्यानदलस्य" इतिहासे ध्यानं दातुं भवान् आमन्त्रितः अस्ति।

मध्यशरदमहोत्सवस्य पूर्वसंध्यायां एकः सैन्यपत्नी बन्धुजनानाम् दर्शनार्थं, भर्त्रा सह पुनः मिलितुं च पठारं गता । liu xiaodong द्वारा चित्रित

मध्यशरदमहोत्सवस्य पूर्वसंध्यायां सर्वेषां बियाङ्गुआनसैन्यशिबिराणां विशेष "अतिथिनां"-सैन्यपत्नीनां स्वागतं कृतम् । ते विशेषाणि उत्पादनानि उपहाराः च आनयन्ति स्म, प्रियजनानाम् आकांक्षन्ति स्म, सर्वमार्गं सैन्यशिबिरं प्रति त्वरितम्, केवलम् अस्य अल्पस्य पुनर्मिलनस्य कृते।version 4 ""त्वं मातृभूमिं रक्षसि, अहं त्वां रक्षामि""पुनर्मिलनस्य पृष्ठतः हास्यं अश्रुपातं च पठितुं, सीमारक्षकाणां तेषां परिवाराणां च धैर्यस्य समर्पणस्य च प्रशंसा कर्तुं भवान् आमन्त्रितः अस्ति।

स्रोतः- जनमुक्तिसेना दैनिकग्राहकः

प्रभारी सम्पादक : सन जियाये

प्रतिवेदन/प्रतिक्रिया