समाचारं

उग्रं युद्धं निरन्तरं वर्तते! युक्रेनदेशः अफवाः खण्डयति : सम्प्रति अग्रपङ्क्तौ अग्निविरामस्य अभिप्रायः नास्ति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:10
रूसः वदति यत् सः युक्रेनदेशस्य वायुसेनायाः युद्धविमानं पातितवान्, युक्रेनदेशः कथयति यत् सः रूसीसैनिकैः सह घोरयुद्धं निरन्तरं कुर्वन् अस्ति
रूसस्य रक्षामन्त्रालयेन १६ तमे स्थानीयसमये ज्ञापितं यत् तस्मिन् दिने रूसीसेना युक्रेनसेनायाः ड्रोन् उत्पादनकार्यशालायाः गोदामस्य च, सैन्यविमानस्थानकस्य आधारभूतसंरचनायाः अन्यलक्ष्याणां च उपरि आक्रमणं कृतवती रूसीवायुरक्षाव्यवस्था युक्रेनदेशस्य मिग्-२९ युद्धविमानं पातयित्वा युक्रेनदेशस्य विमानबम्बं, बहुविधं रॉकेट्, बहुविधं ड्रोन् च अवरुद्धवती तदतिरिक्तं रूसीसेना कुर्स्कक्षेत्रे द्वौ बस्तौ नियन्त्रितवती अस्ति, युक्रेनदेशस्य सेनामोर्चा च निरन्तरं नाशयति ।
युक्रेन-सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन ज्ञापितं यत् १६ तमे दिनाङ्कस्य अपराह्णपर्यन्तं युक्रेन-सेना रूसीसेनायाः सह बहुदिशि युद्धं कुर्वती आसीत्, अनेकानि रूसी-आक्रमणानि च प्रतिहन्ति स्म तेषु कुलखोवो दिशि युद्धं सर्वाधिकं तीव्रम् आसीत् ।
युक्रेनदेशः अफवाः खण्डयति : सम्प्रति अग्रपङ्क्तौ अग्निविरामस्य अभिप्रायः नास्ति
रूस टुडे टीवी जालपुटे १५ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यस्य सल्लाहकारः दिमित्री लिट्विन् इत्यनेन उक्तं यत् वर्तमानस्य अग्रपङ्क्तौ कीव्-नगरस्य मास्को-नगरेण सह युद्धविरामस्य कोऽपि अभिप्रायः नास्ति एतत् जर्मनीदेशस्य बिल्ड् इति वृत्तपत्रेण यत् ज्ञापितं तस्य विपरीतम् अस्ति । लिट्विन् इत्यनेन कीवस्य “विजययोजनायाः” कृते अमेरिकीसमर्थनस्य महत्त्वं अपि बोधितम्, यतः तस्य सफलता प्रायः वाशिङ्गटनस्य उदारतायाः उपरि निर्भरं भवति ।
प्रतिवेदने उल्लेखितम् यत् वालस्ट्रीट् जर्नल् इत्यनेन अनामिकानां यूरोपीयकूटनीतिज्ञानाम् उद्धृत्य उक्तं यत् कीवस्य पाश्चात्यसहयोगिनः अनौपचारिकरूपेण युक्रेनदेशं "अधिकं यथार्थतया योजनां कल्पयितुं" आग्रहं कृतवन्तः यतः तस्य वर्तमानस्य अधिकतमकार्यक्रमलक्ष्याः पश्चिमस्य कृते अतीव महत्त्वपूर्णाः सन्ति
पश्चिमदेशः रूसीक्षेत्रे आक्रमणार्थं युक्रेनदेशाय दीर्घदूरपर्यन्तं शस्त्राणां आपूर्तिं "अनलॉक्" कर्तुं विचारयति रूसः कठोरचेतावनीम् अयच्छति;
अधुना युक्रेनदेशेन अमेरिका-देशस्य पाश्चात्य-देशेभ्यः च बहुवारं आह यत् ते रूस-देशे गभीर-लक्ष्य-प्रहारार्थं पश्चिम-देशैः प्रदत्तानां शस्त्राणां उपयोगे यूक्रेन-देशस्य प्रतिबन्धान् उत्थापयन्तु अस्मिन् विषये अमेरिका-ब्रिटेन-देशयोः बहुधा कार्याणि कृतानि सन्ति, तेषां स्थानानि च कृतवन्तः क्रमेण शिथिलाः भवन्ति। परन्तु अस्मिन् विषये पाश्चात्त्यदेशाः एकीकृतं मतं न निर्मितवन्तः । तस्मिन् एव काले रूसदेशः कठोरचेतावनीम् अयच्छत् यत् यदि पाश्चात्यदेशाः प्रतिबन्धान् शिथिलं कुर्वन्ति तर्हि रूसदेशः तदनुसारं प्रतिक्रियां दास्यति इति ।
परन्तु अद्यापि पाश्चात्त्यदेशाः सन्ति ये युक्रेनदेशः रूसीलक्ष्येषु गभीररूपेण आक्रमणं कर्तुं पश्चिमेण प्रदत्तानां दीर्घदूरपर्यन्तं शस्त्राणां उपयोगं कर्तुं अनुमन्यते वा इति विषये आक्षेपं धारयन्ति। जर्मनीदेशस्य कुलपतिः श्कोल्ज् इत्यनेन १४ दिनाङ्के उक्तं यत् रूस-युक्रेन-देशयोः स्थितिः अधिकाधिकं न वर्धयितुं जर्मनीदेशः भविष्ये रूसी-अन्तर्भूमिं आक्रमयितुं युक्रेनदेशं दीर्घदूरपर्यन्तं शस्त्राणि न प्रदास्यति इति " क्रूज-क्षेपणास्त्राः । अन्ये देशाः भिन्ननिर्णयान् कुर्वन्ति चेदपि सः स्वस्थाने एव तिष्ठति इति श्कोल्ज् अवदत्।
सम्पादकः लियू युसी
सम्पादक: फू कुं
प्रतिवेदन/प्रतिक्रिया