समाचारं

पर्दायां परिसरस्य बास्केटबॉलस्य यौवनं, अनुरागं च अनुभवन्तु

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"मया दृष्टं यत् युवावस्था, अनुरागः, मैत्री च एकता च, सर्वेषां मिलित्वा कदापि न त्यक्तुं, धैर्यं च न दास्यति इति भावना च एकः प्रेक्षकः "द शाइनिंग् बॉय: एली-ऊप्" इति दृष्ट्वा समीक्षां त्यक्तवान्
मध्यविद्यालयस्य बास्केटबॉल-विषयकं चलच्चित्रं "द शाइनिंग् बॉय: एली-ऊप्" इति शिजियाझुआङ्ग् नम्बर् २ मध्यविद्यालयस्य पुरुषबास्केटबॉलदलस्य वास्तविकक्रीडायाः रूपान्तरणं कृतम् अस्ति यत्र ०.७ सेकेण्ड् "पराजयः" अस्ति कठिनं कृत्वा अनेकपरीक्षाणां सम्मुखे एकीभवन्तु, अन्ते च न्यायालये विजयं प्राप्नुवन् अहं गहनं मैत्रीं प्राप्य राष्ट्रियस्पर्धायां स्वस्य "युवाचमत्कारं" निर्मितवान्।
२०२०-२०२१ तमस्य वर्षस्य चीन-उच्चविद्यालय-बास्केटबॉल-लीगस्य (सीएचबीएल) शिजियाझुआङ्ग-नम्बर-२-मध्यविद्यालयस्य चङ्गशा-मिङ्गडे-मध्यविद्यालयस्य विरुद्धं सेमीफाइनल्-क्रीडायां द्वयोः पक्षयोः क्रीडायाः समाप्तेः पूर्वं १८ सेकेण्ड्-अन्तरे एव अग्रता अभवत् कियाङ्गस्य सफलता लेयअपः "विजेता" आसीत्, केवलं तत् शिजियाझुआङ्ग क्रमाङ्क २ मध्यविद्यालयस्य समाप्तेः ०.७ सेकेण्ड् पूर्वं त्यक्तवान् । अन्तिमे ०.७ सेकेण्ड् मध्ये शिजियाझुआङ्ग् क्रमाङ्कः २ मध्यविद्यालयः साइडलाइन एली-ऊप् रणनीतिं प्रयुक्तवान् तथा च याङ्ग युफान् लेआउट् कृत्वा आश्चर्यजनकं "विजयविरोधी" निर्मितवान्
चलच्चित्रस्य प्रीमियरं द्वितीये दिनाङ्के "विद्यालयस्य ऋतुस्य" भागरूपेण शिजियाझुआङ्ग् क्रमाङ्कस्य २ मध्यविद्यालये अभवत्, यत्र कथा भवति, ७ तमे दिनाङ्के च राष्ट्रव्यापिरूपेण उपलब्धम् अस्ति अद्यतनकाले चलच्चित्रदर्शनकार्यक्रमे सृजनात्मकदलेन सिन्हुआ न्यूज एजेन्सी-सञ्चारकर्तृभ्यः निर्माणस्य, चलच्चित्रनिर्माणस्य च पृष्ठतः कथाः कथिताः, परिसरक्रीडाविषये च चलच्चित्रस्य विचाराणां व्याख्या कृता
पटकथालेखकः ली मियाओ पत्रकारैः उक्तवान् यत् चलच्चित्रस्य प्रायः ८०% भागः शिजियाझुआङ्ग् नम्बर २ मध्यविद्यालयस्य परिसरे आधारितः अस्ति । मूलतः बास्केटबॉल-क्रीडां प्रेम्णा ली मियाओ छात्राणां हृदये "जीवने एकवारं" उच्चविद्यालयलीगस्य स्थितिं सम्यक् जानाति स्म, अतः सा आरम्भादेव निश्चयं कृतवती यत् एतत् चलच्चित्रं यातायातस्य आवश्यकतां न पूरयिष्यति, परन्तु... अपितु परिसरबास्केटबॉलं अधिकतया दर्शयतु। "शिजियाझुआङ्ग् क्रमाङ्कस्य २ मध्यविद्यालयं गत्वा दलेन, प्रशिक्षकैः, परामर्शदातृभिः च सह वार्तालापं कृत्वा बहु रचनात्मकविचाराः आगताः, येन वयं पटकथायां विशिष्टा सामग्रीं स्थापयितुं शक्नुमः।
परिसरस्य क्रीडाचलच्चित्रस्य अधिकवास्तविकरूपेण निर्माणार्थं निर्देशकः जू क्सिङ्गमाओ इत्यनेन उक्तं यत् निर्माणदलेन चलच्चित्रनिर्माणपूर्वं रणनीतिः, अपराधः रक्षा च इत्यादीनां तकनीकीक्रीडादृश्यानां डिजाइनं कृत्वा, खिलाडीमेलनानि च व्यतीतवती किल्", स्थले एव साक्षी पूर्वव्यावसायिकक्रीडकः लियू जिकिउ इत्यादयः मार्गदर्शनं दत्तवन्तः ।
अभिनेता वेई ज़ी, यः चलच्चित्रे शिजियाझुआङ्ग् नम्बर् २ मध्यविद्यालयस्य बास्केटबॉलदलस्य प्रशिक्षकस्य भूमिकां निर्वहति, सः "कास्टिंग्" इत्यस्य कठिनतायाः विषये कथितवान् । "वयं प्रथमं बास्केटबॉल-कौशलस्य प्रदर्शनं कृतवन्तः ततः अभिनय-कौशलस्य प्रदर्शनं कृतवन्तः। दलेन २० 'परीक्षणानाम्' आयोजनं कृतम् अस्ति तथा च अन्ततः चयनिताः बहवः अभिनेतारः प्रथमवारं चलच्चित्रं गृह्णन्ति स्म, परन्तु तेषां सर्वेषां बास्केटबॉल-कौशलस्य उत्तमः आधारः आसीत्, तेषु केषुचित् अपि आसीत् उच्चविद्यालये लीग-महाविद्यालये च क्रीडकाः ।”
ली मियाओ इत्यस्य मतेन परिसरक्रीडायाः आधारेण कृतं कार्यं न केवलं क्रीडा एव युवानां कृते यत् "युवाः, प्रेरणा, अनुरागः च" दर्शयति, अपितु "क्रीडायाः परं अनुनादं च उत्तेजयति" इति चिन्तनं विस्तारयितव्यम्, "shine" इति च youth alley-oop" शैक्षणिकदबावस्य, मातापितृनियोजनस्य, तेषां प्रियस्य बास्केटबॉलक्रीडायाः च मध्ये "द्वन्द्वस्य" मध्ये छात्राः यत् विकल्पं कुर्वन्ति तस्मिन् केन्द्रितः अस्ति
चलचित्रे शिजियाझुआङ्ग-क्रमाङ्क-२ मध्यविद्यालयस्य छात्रक्रीडकः चेन् मोयुआन् (चलच्चित्रस्य पात्रस्य नाम) अन्ततः स्वमातुः योजनाकृतस्य भौतिकशास्त्रप्रतियोगितायाः बास्केटबॉलराष्ट्रीयप्रतियोगितायाः च सामना कुर्वन् स्वस्य प्रियं बास्केटबॉलं चयनं कृतवान्
"तेषां बास्केटबॉल-किशोराणां साक्षात्कारः मया शिजियाझुआङ्ग-क्रमाङ्क-२ मध्यविद्यालये कृतः, अहं मन्ये ते उच्चविद्यालयेषु प्रवेशस्य, बास्केटबॉल-क्रीडायाः च दबावस्य सामना कुर्वन्तः वस्तुतः अत्यन्तं स्वयमेव सुसंगताः भवन्ति, यतः ते वास्तवमेव बास्केटबॉल-क्रीडां प्रेम्णा भवन्ति, तेषां मातापितरौ अपि बास्केटबॉल-क्रीडायां तेषां समर्थनं कुर्वन्ति .किन्तु अहम् अपि ज्ञातवान् यत् अत्यधिकाः बालकाः सन्ति येषां 'विशेषताः' आरोपिताः न तु एतत् वस्तु रोचन्ते इति कारणतः, अतः चेन् मोयुआन् इति पात्रं 'जीवने एकवारं' प्रेम्णः प्रकाशनार्थं निर्मितम् आसीत्" इति ली मियाओ अवदत्।
जु क्षिङ्गमाओ अपि अवदत् यत् "एषः एव (प्रभावः) यत् चलचित्रं इच्छति। मम इव वास्तविकजीवने बहवः मातापितरः शीघ्रमेव एतस्याः समस्यायाः (स्वसन्ततिनां जीवनस्य योजनां) सामना कर्तुं शक्नुवन्ति। चलचित्रं यत् व्यक्तं कर्तुम् इच्छति तत् अस्ति यत् यदि बालकाः यदि सः वास्तवतः न रोचते, सः बाध्यः अपि न शिक्षिष्यति यदि तस्मै यथार्थतया रोचते तर्हि मातापितृभ्यः किमपि कर्तुं आवश्यकता नास्ति, सः स्वमार्गं अन्वेषयिष्यति।”
"यावत् बालकः स्वयमेव प्रकाशते, यत्र यत्र प्रकाशते तत्र तत्र प्रकाशः एव।"
प्रतिवेदन/प्रतिक्रिया