समाचारं

झाङ्ग ज़िन्युः तिब्बते मध्यशरदमहोत्सवम् आचरति स्म, अग्निकुण्डस्य परितः नृत्यं कृत्वा मूर्च्छितः वमनं च कृतवान्

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य (१७ तमे) मध्य-शरद-महोत्सवः अस्ति, अभिनेता झाङ्ग-झिन्युः वेइबो-पत्रिकायां पोस्ट् कृतवान् यत्, "मया तिब्बत-देशे मध्य-शरद-महोत्सवः आचरितः, ४,९०० मीटर्-उच्चतायां अग्निकुण्डस्य पारं नृत्यं च कृतवान् । नृत्यं कृत्वा अहं इमान्दारः आसम्।

सा तिब्बतीवस्त्रं धारयन्त्याः रात्रौ अग्निकुण्डस्य परितः नृत्यं च दर्शयन्तः अनेकाः छायाचित्राः समाविष्टाः, परन्तु एकस्मिन् भिडियायां तस्याः प्रक्रियाः सुखेन नृत्यतः भूमौ कूर्दनं वमनं च यावत् अभिलेखिता

अस्वस्थतायाः अनन्तरं सा डाउन जैकेटं धारयित्वा मार्गस्य पार्श्वे कूर्दितवती ततः एकः दृश्यः तस्याः समीपं गत्वा कचरापुटे वमनं कृतवान्, "अन्ततः तस्याः अवलम्बनं कर्तव्यम् आसीत्" इति on स्वयमेव अधिकं आरामदायकं कर्तुं किञ्चित् प्राणवायुः प्राप्नुवन्तु।

झाङ्ग ज़िन्यु इत्यस्य भिडियो दृष्ट्वा केचन नेटिजनाः पृष्टवन्तः यत्, "किं भवन्तः नृत्यं कृत्वा मूर्च्छिताः, वमनं च कृतवन्तः?"

चेङ्गडु सप्तमस्य जनचिकित्सालये अनुसारं : पठारक्षेत्रे प्रवेशानन्तरं श्रमसाध्यव्यायामान् न कुर्वन्तु, अनुकूलव्यायामान् कुर्वन्तु, प्रथमवारं पठारक्षेत्रे प्रवेशानन्तरं कार्यभारं तीव्रताम् च तत्क्षणमेव न्यूनीकर्तव्यम् अनुकूलतां कृत्वा वर्धयन्तु। यदि चक्करः, शिरोवेदना, श्रान्तता, श्वसनस्य कष्टं, शुष्ककासः, सायनोसिसः, क्षयहृदयादिकं लक्षणं दृश्यते, क्रमेण च क्षीणं भवति तर्हि ते शयने विश्रामं कृत्वा समीपस्थे चिकित्सालये समये एव चिकित्सां कुर्वन्तु ।

(स्रोतः - रेड स्टार न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया