समाचारं

चीनी स्नूकर ४ खिलाडी पीके विजेता! हिगिन्सः अभिलेखं मारयति, राबर्टसनः पृष्ठतः पतितुं शक्नोति, मा मामा विपत्तौ अस्ति?

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ सेप्टेम्बर् दिनाङ्के स्नूकर-इङ्ग्लैण्ड्-ओपन-क्रीडायाः द्वितीयदिवसस्य आरम्भः अभवत्, तेषु सप्त चीनदेशीयाः क्रीडकाः भागं गृहीतवन्तः, तेषु चत्वारः पीके-विजेतृत्वं प्राप्तवन्तः । हिगिन्सः महत् अभिलेखं मारयति, पञ्चव्याघ्राणां सदस्यः राबर्टसनः पृष्ठतः पतितुं शक्नोति, मार्क विलियम्सः प्रथमपरिक्रमे प्रबलस्य प्रतिद्वन्द्विनः सम्मुखीभवति, स्थितिः च गम्भीरा अस्ति।

प्रथमदिने चीनीयस्नूकरः उत्तमं प्रदर्शनं कृतवान्, कुलम् ५ क्रीडकाः द्वितीयपरिक्रमे प्रविष्टाः । द्वितीयदिने चीनदेशस्य ४ खिलाडयः क्रमाङ्कनविजेतृणां विरुद्धं सम्मुखीभवन्ति स्म with 2-time champion mcgill 1990 तमे दशके जन्म प्राप्य . अन्तरिक्षयात्रिकान् विहाय, ये पूर्वमेव वृद्धाः कठिनाः च सन्ति, अन्ये श्रेणीप्रतियोगिताविजेतारः सर्वे स्वस्य प्रधानवर्षेषु सन्ति।

३१ तमे क्रमाङ्कनस्य इवेण्ट्-विजेता हिगिन्सः सम्प्रति विश्वे १६ तमे स्थाने अस्ति यदि सः त्रयाणां मेजर-क्रीडाणां मुख्य-ड्रा-क्रीडायां स्वपीठं स्थापयितुम् इच्छति तर्हि अस्मात् स्पर्धायाः आरभ्य यथासम्भवं उत्तमं परिणामं प्राप्नुयात् |. उल्लेखनीयं यत् विजार्ड्स्-क्लबस्य वर्तमान-एक-शॉट्-भङ्गः ९९८-पर्यन्तं प्राप्तः अस्ति ।सः रॉकेट्स्-क्लबस्य पश्चात् द्वितीयः खिलाडी भवितुं केवलं २ शॉट्-दूरे अस्ति यः सहस्र-शॉट्-मध्ये १००-शॉट्-भङ्गस्य महत् पराक्रमं प्राप्तवान् हिगिन्सन।

प्रथमदिने ट्रम्पः, सेल्बी, मर्फी च सर्वे उत्तीर्णाः, यतः एकमात्रः खिलाडी यस्य विश्वक्रमणं शीर्ष १६ मध्ये पतितम्, सः अद्य जैक्सन पेजविरुद्धे मेलने पृष्ठतः पतितुं शक्नोति। मार्क विलियम्सः शीर्ष ३२ मध्ये योग्यतां प्राप्तुं वोलास्टन् इत्यनेन सह स्पर्धां करोति।जिन् ज़ुओयी इत्यनेन पूर्वं यत् विजयं प्राप्तम् तस्मात् अधिकं हारितम् अस्ति।