समाचारं

गुइयांग नम्बर ११ बालवाड़ी जियुयुए शाखा नानमिंग प्राथमिक विद्यालय जियुयुए शाखा आधिकारिक तौर पर उद्घाटित

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गोधूलिमेघाः ग्रीष्मस्य वर्णं सङ्गृह्णन्ति, सर्वं च शरदस्य वृद्ध्या सुखी भवति । १४ सितम्बर् दिनाङ्के सुवर्णशरदस्य प्रातःकाले सूर्यप्रकाशस्य किरणानाम् सम्मुखीभूय गुइयाङ्ग-नगरस्य नानमिङ्ग्-मण्डलस्य गुइयाङ्ग-नम्बर-११ बालवाड़ी-नानमिङ्ग्-प्राथमिकविद्यालयस्य जियुयुए-शाखायाः आधिकारिकरूपेण उद्घाटनं कृत्वा विद्यालयस्य आरम्भः अभवत्!
उद्घाटन समारोह
योजनानिर्माणात् आरभ्य उद्यानस्य विद्यालयस्य च उद्घाटनपर्यन्तं वर्षत्रयस्य सावधानीपूर्वकं सज्जता अभवत् इति अवगम्यते । नानमिङ्ग् प्राथमिकविद्यालयस्य जियुयुए शाखायाः निर्माणक्षेत्रं ८,००० वर्गमीटर् अधिकं अस्ति, तथा च कुलम् १०८० स्थानैः सह २४ कक्षाः योजनाकृताः सन्ति । गुइयाङ्ग नम्बर ११ बालवाड़ीयाः जियुयुए शाखायाः निर्माणक्षेत्रं ३,००० वर्गमीटर् अधिकं भवति, तथा च कुलम् ३६० स्थानैः सह १२ वर्गाणां योजना कृता अस्ति
समारोहे विद्यालयद्वयेन क्रमशः शैक्षिकसिद्धिप्रतिवेदनानि कृतानि। "हृदये रक्तपुष्पम्" इति नृत्येन नाट्यप्रदर्शनस्य आरम्भः अभवत्, "चतुर्ऋतुषु काव्यस्य लयः", "काव्यस्य नवीनतालः" "लालतारकप्रकाशः" च इत्यादयः कार्यक्रमाः शास्त्रीयगीतानां प्रशंसायां, उत्तराधिकारं प्राप्य अद्भुतानि प्रदर्शनानि दत्तवन्तः संस्कृतिं कृत्वा विद्यालयसञ्चालनस्य दलस्य निर्देशस्य पालनम्।
प्रदर्शनं दर्शयतु
"वयं बालवाड़ीयाः आदर्शवाक्यरूपेण 'बाल्यकालस्य सलामी' इति गृह्णीमः, बालानाम् शारीरिक-मानसिक-विकासस्य नियमानाम् अनुसरणं करिष्यामः, वैज्ञानिक-शिक्षां च कार्यान्विष्यामः। मनः बोधयितुं 'क्रीडा-सौन्दर्यस्य' उपयोगं कुर्मः, विकासे च सहायतार्थं क्रीडायाः उपयोगं कुर्मः। वयं उत्तराधिकारं प्राप्नुमः।" 11 तमे बालवाड़ीयाः विद्यालयस्य दर्शनं भावनां च प्रदाति तथा च अधिकानां बालकानां कृते अधिकानि अवसरानि प्रदाति।
guizhou दैनिक आकाश नेत्र समाचार संवाददाता झाओ जू wanting peng yaoyong
सम्पादक चेन यांग
द्वितीयः परीक्षणः युआन हैङ्गः
तृतीय परीक्षण सूर्य जिओरोंग
प्रतिवेदन/प्रतिक्रिया