समाचारं

२०२४ चीन (झेङ्गझौ) नवीन ऊर्जा वाहन पारिस्थितिक भागीदार सम्मेलन तथा बुद्धिमान् सम्बद्धवाहन प्रतियोगिता प्रारम्भ होने वाली है

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ चीन (झेङ्गझौ) नवीन ऊर्जा वाहन पारिस्थितिक भागीदार सम्मेलन तथा बुद्धिमान् सम्बद्धवाहन प्रतियोगिता झेंगझौ नगरे २२ सितम्बर् तः २४ सितम्बर् पर्यन्तं भविष्यति। "कारसङ्ग्रह पारिस्थितिकीतन्त्रं, बुद्धिमान् सम्बद्धं भविष्यम्" इति विषयेण, एषा प्रतियोगिता उद्योगशृङ्खलायां अपस्ट्रीम-डाउनस्ट्रीम-उद्यमानां मध्ये आदान-प्रदानस्य सहकार्यस्य च मञ्चस्य निर्माणं कर्तुं, उद्योगशृङ्खलायां संसाधनसाझेदारीम्, लाभानाम् पूरकं च प्रवर्धयितुं, त्वरणं कर्तुं निर्धारिता अस्ति वाहन-उद्योगस्य कृते नूतन-पारिस्थितिकी-निर्माणं, तथा च प्रौद्योगिकी-नवीनीकरणं औद्योगिक-नवाचारं च दृढतया प्रवर्धयति।
समृद्ध एजेण्डा तथा रङ्गिणी प्रस्तुतिअस्मिन् आयोजने द्वौ भागौ स्तः : नवीन ऊर्जावाहनपारिस्थितिकीसाझेदारसम्मेलनं बुद्धिमान् सम्बद्धवाहनप्रतियोगिता च । तेषु, नवीन ऊर्जावाहनपारिस्थितिकीसाझेदारसम्मेलनं (अतः परं "चीनझेङ्गझौ ऑटोमोबाइलसम्मेलनम्" इति उच्यते) 7 क्रियाकलापानाम् स्थापनां करिष्यति: 1 उच्चस्तरीयं बन्दद्वारसमागमं, यत् प्रासंगिकराष्ट्रीयमन्त्रालयानाम् आयोगानां च नेतारं, शिक्षाविदां च आमन्त्रयिष्यति अकादमीद्वयस्य, उद्योगसङ्घस्य च प्रमुखानां उद्यमनेतृणां इत्यादिषु प्रायः ५० जनाः "चीनदेशे नवीन ऊर्जावाहनानां पारिस्थितिकविकासः" इति विषये गहनचर्चाम् आचरिष्यन्ति १ विषयसम्मेलनं स्थले एव हस्ताक्षरसमारोहं करिष्यति, बुद्धिमान् सम्बद्धवाहनानां कृते स्थले एव प्रक्षेपणसमारोहः, तथा च २०२४ चीनस्य (झेङ्गझौ) बुद्धिमान् सम्बद्धवाहनप्रतियोगितायाः प्रक्षेपणसमारोहः मुख्यभाषणं च, तथा च "मोटरमोटिव-उद्योगस्य डिजिटलीकरणम्" तथा "चीनस्य नवीन-ऊर्जा-वाहन-उद्योगस्य पारिस्थितिक-विकास-प्रतिवेदनम्" च प्रकाशितम् " स्थले; 1 पारिस्थितिकसाझेदारसंवादसभा, या झेंगझौनगरे नवीन ऊर्जावाहनानां पारिस्थितिकनिर्माणस्य विषये गहनचर्चाम् करिष्यति; क्रमशः 4 विषयगतमेलनसत्रं इदं स्मार्टविद्युत्वाहनभागविकासमेलनसम्मेलनं, चीनवाहनसप्लाईशृङ्खला अस्ति पारिस्थितिकसहकार्यमेलनसम्मेलनं (झेंगझौ स्टेशन), बुद्धिमान् सम्बद्धवाहनविकासमेलनसम्मेलनं, तथा च नवीन ऊर्जावाहनशक्तिबैटरीउद्योगविकासमेलनसम्मेलनम्। अस्मिन् कालखण्डे आयोजनसमितिः झेङ्गझौ-नगरस्य वाहन-उद्योगस्य उल्लासपूर्ण-विकासस्य निकटतया अनुभवाय वाहन-उद्यानानां, वाहन-निर्मातृणां च भ्रमणस्य आयोजनं करिष्यति
सम्मेलने एकस्मिन् समये बुद्धिमान् सम्बद्धवाहनप्रतियोगिता अपि भविष्यति, यस्य लक्ष्यं भवति यत् सर्वेषु स्तरेषु बुद्धिमान् सम्बद्धवाहनानां क्षमतां चुनौतीं दत्त्वा व्यावहारिक-अनुप्रयोग-परिदृश्यानां प्रवेश-बिन्दुरूपेण उपयोगः करणीयः, ४ तकनीकी-कार्यक्रमाः, १ ब्राण्ड्-इवेण्ट् च आयोजिताः भविष्यन्ति |. अर्थात्: कार-शहर एकीकृतचालकरहितवाहनचालनचुनौत्यम्, सहायकवाहनचालनमूल्यांकनप्रतियोगिता, वाहनानां अन्तर्जालनवाचारानुप्रयोगचुनौत्यं, तथा च चीनछात्रसूत्रकारप्रतियोगिता, झेङ्गझौ बुद्धिमान् सम्बद्धवाहनव्यापक अनुसंधानविकासे परीक्षणार्थं पञ्च आयोजनानि बन्दाः भविष्यन्ति २३ सितम्बर् तः आरभ्य परीक्षणकेन्द्रं क्रमेण मण्डलानां विकासः क्रियते।
सावधानीपूर्वकं सज्जतां कृत्वा सर्वं बहिः गच्छन्तुएतत् आयोजनं झेङ्गझौ-नगरेण सक्रियरूपेण अनुसृतं आसीत्, चीन-आटोमोबाइल-निर्मातृसङ्घस्य, चीन-आटोमोटिव-इञ्जिनीयर-सङ्घस्य च दृढं समर्थनं प्राप्तवान् सज्जतायाः आरम्भे “उच्चस्तरः, उच्चस्तरः, उच्चस्तरीयः, उच्चगुणवत्ता च” इति कार्यस्य आवश्यकताः स्पष्टीकृताः । अस्य वर्षस्य आरम्भे एव झेङ्गझौ-नगरेण विविधानि सज्जताकार्यं आरब्धम्, चीन-आटोमोबाइल-निर्मातृसङ्घस्य, चीन-आटोमोटिव-इञ्जिनीयर-सङ्घस्य च निकटतया संवादः कृतः इति कथ्यते अगस्तमासात् आरभ्य तैयारीकार्यस्य उदयः अभवत्, तथा च व्यापारिकनिमन्त्रणानां, आयोजननिष्पादनस्य, सम्मेलनस्वागतस्य, निवेशप्रचारस्य, समाचारप्रचारस्य, सुरक्षाप्रतिश्रुतिना इत्यादीनां कृते विशिष्टानि कार्यान्वयनयोजनानि निर्मिताः सन्ति, स्वागतं, पतनं च परिष्कृत्य सुधारं च निरन्तरं कुर्वन्ति -off, food, accommodation, transportation, etc. प्रमुखलिङ्कयुक्तानां परियोजनानां कृते वयं साप्ताहिकसमागमं कर्तुं प्रमुखकार्यविषये दैनिकं वृत्तान्तं कार्यान्वितुं च आग्रहं कुर्मः।
व्यापक सहभागिता, आशाजनक भविष्यवर्तमान समये नवीन ऊर्जावाहनपारिस्थितिकीसाथीसम्मेलने १०० तः अधिकाः भारीभारयुक्ताः अतिथयः, ३०० तः अधिकाः उद्योगकम्पनयः वैज्ञानिकसंशोधनसंस्थाः च सन्ति, तथा च प्रायः ५०० जनाः इंटेलिजेण्ट् कनेक्ट्ड् इत्यस्य पञ्चसु कार्यक्रमेषु पञ्जीकरणं कृतवन्तः वाहन प्रतियोगिता। सूत्रछात्रवाहनप्रतियोगितायां देशे ५६ दलाः प्रतियोगितायां पञ्जीकरणं कर्तुं आकर्षिताः, जर्मनीदेशस्य बर्लिनस्य तकनीकीविश्वविद्यालयस्य, रूसदेशस्य उराल्राज्यपरिवहनविश्वविद्यालयस्य, टोग्लियाट्टीराज्यविश्वविद्यालयस्य च त्रीणि विदेशदलानि एकस्मिन् एव मञ्चे स्पर्धां कृतवन्तः . अग्रिमे चरणे आयोजनस्य आयोजकसमितिः आयोजनस्य कवरेजस्य प्रभावस्य च अधिकविस्तारार्थं भर्तीआदेशान् निरन्तरं निर्गच्छति।
एकत्र तेजः सृजितुं निश्छलं आमन्त्रणम्१० सितम्बर् दिनाङ्के आयोजिते चीन-आटोमोबाइल-निर्मातृसङ्घस्य पत्रकारसम्मेलने झेङ्गझौ-नगरीय-जनसर्वकारस्य उपमहासचिवः चेन् लिझी इत्यनेन उक्तं यत् अस्माकं दृढं विश्वासः अस्ति यत् चीन-आटोमोबाइल-निर्मातृसङ्घस्य, चीन-समाजस्य च सावधानीपूर्वकं मार्गदर्शनेन of automotive engineers, new energy vehicle ecological enterprises कम्पनीयाः पूर्णसमर्थनेन वयं निश्चितरूपेण उच्चस्तरीयविनिर्देशैः, बृहत्परिमाणेन, विशिष्टविशेषताभिः, दूरगामी प्रभावेन, उल्लेखनीयपरिणामेन च सह औद्योगिकघटनारूपेण अस्य आयोजनस्य निर्माणं करिष्यामः! तस्मिन् एव काले सः देशे विदेशे च नूतनानां ऊर्जावाहनपारिस्थितिकीउद्यमानां, विशेषज्ञानां विद्वांसस्य च, उद्योगसङ्घस्य, समाचारमाध्यमानां च कृते निश्छलनिमन्त्रणानि प्रदत्तवान् सः अवदत् यत् झेङ्गझौ-नगरे गहनं सांस्कृतिकविरासतां, भव्यं प्राकृतिकं परिदृश्यं, प्रबल-आर्थिक-जीवनशक्तिः च अस्ति । झेंगझौ अधिकं खुलं समावेशी च मनोवृत्तिम् अपि गृह्णीयात्, अधिकानि उच्चगुणवत्तायुक्तानि विचारणीयानि च सेवानि प्रदास्यति, तथा च अधिकं सुरक्षितं आरामदायकं च निवासयोग्यं वातावरणं प्रदास्यति झेंगझौ उद्योगस्य नेतारः उत्कृष्टप्रतिभानां च हार्दिकं स्वागतं करोति यत् तेन झेंगझौ मध्ये निवेशं कर्तुं, विकासस्य अवसरान् साझां कर्तुं, तथा च एकं... एकत्र उत्तमं भविष्यम्।
सम्मेलनस्य आयोजकसमित्याः अनुसारं हेनानस्य वाहन-उद्योगस्य विकासाय पञ्जीकरणं कर्तुं सक्रियरूपेण समर्थनं कर्तुं च स्वागतम् आरब्धम् अस्ति। (संवाददाता: झाओ जिउझू)
प्रतिवेदन/प्रतिक्रिया