समाचारं

४७ तमे विश्वकौशलप्रतियोगितायां हाङ्गझौ-तकनीशियन-महाविद्यालयस्य चेन् बिन्बिन् इत्यनेन वाहनस्प्रे-चित्रकला-परियोजनायाः पुरस्कारः प्राप्तः

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता चेन् वी संवाददाता वांग रोङ्ग

१६ सितम्बर् दिनाङ्के फ्रांस्देशस्य लायन्-नगरे ४७ तमे विश्वकौशलप्रतियोगितायाः कारस्प्रे-चित्रकलाप्रतियोगितायाः हाङ्गझौ-तकनीशियन-महाविद्यालयस्य प्रतियोगी चेन् बिन्बिन्-इत्यनेन चॅम्पियनशिप-पुरस्कारः प्राप्तः

विश्वकौशलप्रतियोगिता "कौशल ओलम्पिक" इति नाम्ना प्रसिद्धा अस्ति । ४७ तमे विश्वकौशलप्रतियोगितायाः कारस्प्रे पेंटिंग् परियोजनायां अष्टमॉड्यूलानि सन्ति, येषां कुलसमयसीमा १६ घण्टाः अस्ति, यत्र २३ देशेभ्यः क्षेत्रेभ्यः च कुलम् २३ प्रतियोगिनः भागं गृहीतवन्तः, येषु बहवः सशक्ताः प्रतियोगिनः अपि आसन्

फोटो हाङ्गझौ टेक्नीशियन महाविद्यालयस्य सौजन्येन

पूर्ववर्तीनां वर्ल्डस्किल्स् प्रतियोगितानां तुलने अस्मिन् स्पर्धायां द्वौ मॉड्यूलौ योजितौ, परन्तु स्पर्धायाः अवधिः समाना एव अस्ति, येन क्रीडकानां कृते अधिकानि आव्हानानि सन्ति यथा यथा स्पर्धायाः कठिनता वर्धते स्म, स्पर्धा च तीव्रा भवति स्म, तथैव चेन् बिन्बिन् शान्तः अभवत्, परिश्रमं च कृतवान् उत्तमशारीरिकसुष्ठुता, दबावं सहितुं प्रबलक्षमता, उत्तमतकनीकीस्तरं च कृत्वा सः प्रतियोगितायाः सर्वाणि आयोजनानि सफलतया सम्पन्नवान्

फोटो हाङ्गझौ टेक्नीशियन महाविद्यालयस्य सौजन्येन

चेन् बिन्बिन् इत्यस्य जन्म २००२ तमे वर्षे अभवत् ।सः २०१८ तमे वर्षे हाङ्गझौ-तकनीशियन-महाविद्यालये प्रवेशं प्राप्य २०२० तमे वर्षे अध्यापनार्थं विद्यालये एव स्थितवान्, हाङ्गझौ-तकनीशियन-महाविद्यालयस्य प्लास्टिक-चित्रकला-डिजाइन-विद्यालये व्यावसायिकः शिक्षकः अभवत् विद्यालये स्थित्वा सः राष्ट्रिय-तकनीकी-विशेषज्ञः, राष्ट्रिय-युवा-नौकरी-विशेषज्ञः, झेजियांग-प्रान्तस्य युवा-शिल्पी, हाङ्गझौ-नगरस्य युवा-नौकरी-विशेषज्ञः, हाङ्गझौ-नगरस्य सी-वर्गस्य प्रतिभा च इत्यादीन् सम्मानान् प्राप्तवान्

क्रीडायाः पृष्ठतः न केवलं व्यक्तिभिः कठिनप्रशिक्षणस्य स्वेदः, अपितु दलस्य कठिनपरिश्रमः अपि अस्ति ।

खिलाडयः उत्कृष्टतायै दिने दिने उच्च-तीव्रता-प्रशिक्षणं गतवन्तः विशेषज्ञ-प्रशिक्षण-दलः, आधार-समर्थन-दलः, सर्वेषु स्तरेषु सक्षम-अधिकारिणः च एकत्र कार्यं कृतवन्तः, प्रायः १,००० दिवस-रात्रौ कठिन-प्रशिक्षणस्य, अदम्य-प्रयत्नस्य च अनन्तरं , ९.चेन बिनबिन्अन्ते विश्वकौशलप्रतियोगितायाः मञ्चे स्थित्वा विश्वस्य शीर्षस्थैः क्रीडकैः सह स्पर्धां कर्तुं समर्थः अभवम् ।

"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।

प्रतिवेदन/प्रतिक्रिया