समाचारं

अस्मिन् वर्षे मध्यशरदमहोत्सवः "पञ्चदशचन्द्रः षोडशगोलः" इत्यपि "सुपरचन्द्रः" इति ।

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कैप्शन: गतवर्षस्य मध्यशरदमहोत्सवस्य समये पूर्णिमायां याङ्ग जियान्झेङ्गस्य छायाचित्रम्
xinmin evening news (reporter gao yang) "बेइबिजिया" इत्यस्य विदां कृत्वा शेन्चेङ्ग्-नागरिकाणां मध्य-शरद-महोत्सवे पूर्णिमा-मासस्य सामना कर्तुं शक्यते अस्मिन् वर्षे मध्यशरदमहोत्सवः "पञ्चदशचन्द्रः षोडशः च चक्रः" अस्ति, "सुपरचन्द्रः" अपि अस्ति । पूर्णिमा चन्द्रस्य कृते साधारणः क्षणः अस्ति, परन्तु चीनीयजनानाम् हृदयेषु पुनर्मिलनस्य, सुखस्य, अनन्तकालस्य च प्रतीकम् अस्ति । अस्मिन् उष्णदिने स्वबन्धुभिः मित्रैः च सह "चन्द्रस्य सौन्दर्यं साझां कर्तुं" स्मर्यताम् ।
चन्द्रनववर्षस्य प्रत्येकं प्रथमदिने, प्राचीनैः "सुओ" इति दिवसे, चन्द्रमासस्य पञ्चदशदिने यावत्, "वाङ्ग" इति दिवसे, चन्द्रः स्थूलः गोलवत् च भवति याओताइ इत्यस्य दर्पणम् । "सुओ" तः "वाङ्ग" तः ततः "सुओ" पर्यन्तं चक्रं पूर्णं करणं चन्द्रपञ्चाङ्गे एकमासः भवति ।
पृथिव्यां परितः चन्द्रस्य कक्षा दीर्घवृत्ता, तस्य क्रान्तिवेगः च समानः नास्ति - यदा सः पृथिव्याः समीपं भवति तदा चन्द्रः पृथिव्याः दूरतरं भवति तदा चन्द्रः मन्दतरं गच्छति; "सुओ" तः "वाङ्ग" पर्यन्तं चन्द्रस्य अल्पतमः समयः १४ दिवसाभ्यः न्यूनः भवति, दीर्घतमः च १५ दिवसाभ्यः अधिकः भवति । अतः पूर्णिमा चन्द्रपञ्चाङ्गस्य चतुर्दश्यां रात्रौ शीघ्रं चन्द्रपञ्चाङ्गस्य सप्तदशदिवसस्य प्रातःकाले अधिकांशः पूर्णिमा पञ्चदशषोडशदिवसेषु दृश्यते चन्द्रपञ्चाङ्गः, चन्द्रपञ्चाङ्गस्य षोडशदिवसः च सर्वाधिकं प्रचलति अतः "पञ्चदशदिने चन्द्रः षोडशगोलः" इति उक्तिः
२०२१ तः २०२३ पर्यन्तं त्रयः वर्षाणि यावत् क्रमशः मध्यशरदमहोत्सवः "पञ्चदशदिने चन्द्रः पञ्चदशगोलः" अस्ति; चन्द्रसमयः १८ दिनाङ्के १०:३४ वादने भवति । संयोगवशं गतवर्षस्य मध्यशरदमहोत्सवस्य इव अस्मिन् वर्षे मध्यशरदमहोत्सवः अपि "सुपरचन्द्रः" अस्ति ।
कैप्शन : १९ अगस्त दिनाङ्के शङ्घाई-नगरे वर्षस्य प्रथमः "सुपर मून" इति स्वागतं कृतम्
तथाकथितः "सुपरचन्द्रः" मूलतः "पेरिजी पूर्णिमा" अस्ति, अर्थात् यदा पूर्णिमा पेरिजी इत्यस्य समीपे एव स्थितः भवति तदा प्रतीयमानः व्यासः सामान्यपूर्णिमापेक्षया बृहत्तरः भवति, तथा च कान्तिः अपि अधिका भवति, परन्तु नग्ननेत्रेण अस्य भेदस्य भेदः कठिनः । "सुपरचन्द्राः" असामान्याः न सन्ति, ते प्रतिवर्षं भवन्ति। अस्मिन् वर्षे चत्वारि "सुपरचन्द्राणि" सन्ति, अस्य मासस्य १८ दिनाङ्कः द्वितीयः अस्ति ।
ज्ञातव्यं यत् अयं पूर्णिमा अत्यल्पेन ग्रहणेन सह आंशिकचन्द्रग्रहणस्य अपि आरम्भं करिष्यति । परन्तु अस्माकं देशे १८ दिनाङ्के बीजिंगसमये अयं चन्द्रग्रहणः दिवाकाले अभवत्, जनसामान्यं च तस्य प्रशंसायाः अवसरः न प्राप्तः इति किञ्चित् खेदजनकम्
लोकप्रियखगोलशास्त्रस्य विशेषज्ञाः सूचयन्ति यत् चन्द्रस्य प्रेक्षणस्य उत्तमः समयः सूर्यास्तस्य एकघण्टायाः अधिककालानन्तरं भवति, अस्मिन् समये चन्द्रः अधुना एव उत्थितः अस्ति, क्षितिजस्य उपरि नीचः लम्बमानः अस्ति यदा आकाशे उच्चैः भवति तदापि रात्रौ सम्पूर्णतया न पतिता, भूमौ भवनानि च मन्दं दृश्यन्ते तदा चन्द्रः विशेषतया विशालः गोलः च दृश्यते
प्रतिवेदन/प्रतिक्रिया