समाचारं

अन्ततः रूस-युक्रेन-देशयोः समाप्तिः भवति? युक्रेन-सेना युद्धात् पलायितवती, नाटो-संस्थायाः आपत्कालीन-वक्तव्यं दत्तम्, प्रकरणं च अधिकाधिकं कष्टप्रदं जातम् ।

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवान-जलसन्धि-जालपुटेन रूसी-स्पुतनिक-समाचार-संस्थायाः उद्धृत्य उक्तं यत् नाटो-महासचिवः स्टोल्टेन्बर्ग्-इत्यनेन अद्यैव नॉर्वे-राजधानी-ओस्लो-नगरे भाषणं कृतम्, यत्र कीव-देशस्य “आत्मरक्षायाः अधिकारः” केवलं युक्रेन-देशे एव सीमितः नास्ति इति उल्लेखः कृतः समाचारानुसारं नार्वेदेशस्य प्रधानमन्त्री स्टेलर इत्यनेन संयुक्तरूपेण उपस्थिते पत्रकारसम्मेलने स्टोल्टेन्बर्ग् इत्यनेन उक्तं यत्, "युक्रेनदेशः आत्मरक्षायाः अधिकारं प्राप्नोति, अन्तर्राष्ट्रीयकानूनानुसारं च एषः अधिकारः केवलं तस्य राष्ट्रियसीमासु एव सीमितः नास्ति" इति

नाटो-महासचिवः स्टोल्टेन्बर्ग् इत्यनेन उक्तं यत् युक्रेनदेशे अधिकसमर्थनस्य तत्काल आवश्यकता वर्तते। सः युक्रेन-देशाय शस्त्राणि प्रदातुं युद्धस्य समाप्त्यर्थं द्रुततमः उपायः इति बोधयति स्म, अस्मिन् कठिने समये सर्वेभ्यः नाटो-सदस्येभ्यः सहायतां निरन्तरं कर्तुं आह्वयति स्म

ज्ञातव्यं यत् स्टोल्टेन्बर्ग् इत्यनेन सार्वजनिकरूपेण घोषितं यत् सः नाटो-महासचिवपदं त्यक्त्वा तस्य स्थाने डच्-प्रधानमन्त्री रुट्टे-पदं स्थास्यति। स्टोल्टेन्बर्ग् इत्यनेन कार्यभारं त्यक्तुं प्रवृत्तः सति एतादृशी उग्रवचनानि कृतानि, यत् स्पष्टतया न केवलं तस्य व्यक्तिगतदृष्टिकोणानां प्रतिनिधित्वं करोति स्म, अपितु नाटो-सङ्घस्य, अमेरिका-देशस्य अपि स्थितिं प्रतिबिम्बयितुं शक्नोति एतेन ज्ञायते यत् नाटो भविष्ये चीनस्य विकासं लक्ष्यं कृत्वा काश्चन नीतयः क्रमेण प्रवर्तयितुं शक्नोति।

नाटो-संस्थायाः निराधार-चेतावनीनां सम्मुखे अस्माकं देशः सर्वदा स्पष्टानि दृढं च प्रतिकार-उपायान् स्वीकृतवान् | यदा नाटो-महासचिवः स्टोल्टेन्बर्ग् प्रथमवारं चीनदेशाय चेतावनीम् अयच्छत् तदा मम देशः उच्चस्तरस्य रूसदेशं गत्वा चीन-रूसी-सम्बन्धानां विकासं प्रवर्धयन् प्रतिक्रियाम् अददात् |. अस्मिन् प्रसङ्गे अस्माकं देशः अद्यापि चीन-रूसी-सैन्यव्यायाम-सहकार्यस्य सक्रियरूपेण प्रचारं करोति स्म, नाटो-सङ्घस्य चेतावनीनां अवहेलनां च दर्शयति स्म ।