समाचारं

युद्धशक्तिः लिओनिङ्ग-जहाजं गृह्णाति! ताइवानदेशे आक्रमणं कुर्वतां जनमुक्तिसेनायाः मुख्यबलं उजागरितम् अस्ति, ताइवानदेशः च पश्चात्तापं करिष्यति: युद्धस्य स्वरूपं परिवर्तयितुं शक्नोति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना फुजियान्-जहाज-समुद्रपरीक्षाः पूर्णतया कृताः सन्ति । परन्तु ताइवानदेशस्य कृते जनमुक्तिसेनायाः अन्यत् १०,००० टनभारयुक्तं विशालं जहाजं सर्वाधिकं चिन्ताजनकम् अस्ति ।

ताइवानदेशे आक्रमणं कुर्वतां जनमुक्तिसेनायाः अन्यत् मुख्यं बलं उजागरितम् अस्ति, तस्याः युद्धशक्तिः च लिओनिङ्ग-जहाजं गृह्णाति?

"पुनः एकीकरणं बलेन अङ्गीकारः" इति स्वस्य महत्त्वाकांक्षायाः साकारीकरणाय ताइवान-अधिकारिणः कार्याणां श्रृङ्खलां कृतवन्तः । परन्तु सामाजिकमाध्यमेषु प्रसारितानां वार्तानां खण्डेन ताइवानसैन्यस्य "विश्वासस्य" उपरि छाया पातिता अस्ति ।

विभिन्नस्रोतानां अनुसारं जनमुक्तिसेनायाः अग्रिमपीढीयाः उभयचर-आक्रमण-जहाजत्वेन प्रकारः ०७६ "विमानवाहकस्य" लक्षणं भविष्यति प्रासंगिकविश्लेषणेन उक्तं यत् टाइप् ०७६ उभयचर-आक्रमण-जहाजस्य विस्थापनं ५०,००० टन-अधिकं भवितुम् अर्हति तदतिरिक्तं न्यूनातिन्यूनम् एकः विद्युत्-चुम्बकीय-गुलेलः अस्ति, तस्य युद्ध-प्रभावशीलता च लिओनिङ्ग-जहाजं गृह्णाति वा अतिक्रमितुं वा शक्नोति

(पाश्चात्य उपग्रहैः गृहीताः चित्राणि)

बृहत्प्रमाणेन सूचनाः दर्शयन्ति यत् प्रकारस्य ०७६ उभयचर-आक्रमण-जहाजस्य बृहत्-वाहक-आधारित-विमानानाम् अपेक्षया स्थिर-पक्ष-ड्रोन्-वाहनस्य सम्भावना अधिका भवितुम् अर्हति वाहक-आधारित-विमान-उड्डयन-प्रदर्शनस्य दृष्ट्या विद्युत्-चुम्बकीय-गुलेलस्य उद्भवेन ०७६ अधिकं उन्नयन-क्षमता प्राप्यते, यत् लिओनिङ्ग-शाण्डोङ्ग-जहाजयोः स्की-जम्प-डेक्-इत्यस्मात् अधिकं प्रबलम् अस्ति

द्वीपे अपि दृश्यानि सन्ति यत् एकदा टाइप् ०७६ उभयचर-आक्रमण-जहाजाः बहुसंख्येन नियोजिताः भवन्ति तदा लिओनिङ्ग-शाण्डोङ्ग-नौकाः पृष्ठपीठं गृह्णीयुः वस्तुतः एतस्य सम्भावना अधिका नास्ति किन्तु विमानवाहकस्य युद्धप्रभावशीलता बहुभिः कारकैः निर्धारिता भवति, तस्य वाहक-आधारितं विमानं वायु-आधिपत्यं ग्रहीतुं महत्त्वपूर्णां भूमिकां निर्वहति