समाचारं

एएफसी आधिकारिकतया घोषितवान् : सऊदी-रेफरी लुनेङ्गस्य एएफसी-चैम्पियन्स्-लीग्-क्रीडायाः प्रथम-क्रीडायाः पदाधिकारी आसीत्, ततः नेटिजनाः तस्य विषये उष्णतया चर्चां कृतवन्तः

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव सावधानीपूर्वकं विचारं कृत्वा एएफसी-संस्थायाः आधिकारिकतया सऊदी-लोहमुखस्य रेफरी-अल्-तुरैस्-इत्यस्य नियुक्तिः अभवत् यत् सः एएफसी-चैम्पियन्स्-लीग्-क्लासिक्-क्रीडायाः उद्घाटन-क्रीडायां ताइशान्-दलस्य, केन्द्रीय-तट-दलस्य च मध्ये दण्डदण्डस्य प्रभारं स्वीकुर्यात् अस्य रेफरीयाः कानूनप्रवर्तनशैली चीनीयपदकक्रीडायाः सुवर्णसीटी इव अस्ति - मा निङ्गः सः "कार्डकलाकारः" इति अपि प्रसिद्धः अस्ति ।

तस्य कानूनप्रवर्तनस्य जीवनवृत्तस्य विस्तृतं अवलोकनं दण्डानां मोटं इतिहासं पठितुं इव अस्ति: २०२४/२५ सऊदी अरबसुपरलीगस्य आरम्भमात्रेण सः २०२३/२४ ऋतुषु पुनः गत्वा त्रयः क्रीडासु १७ पीताः प्राप्तवान् सः विभिन्नेषु स्पर्धासु ८४ पीतापत्राणि अपि प्राप्तवान् (द्वौ पीतपत्तेः एकः रक्तपत्तेः च सह), तेषु एएफसी चॅम्पियन्स् लीग् चतुर्णां क्रीडासु ९ पीतपत्राणि योगदानं दत्तवती one red).दत्तांशः दर्शयति यत् तस्य कानूनप्रवर्तनं कठोरं भवति तथा च दण्डाः the decisiveness इति।

अतः लुनेङ्ग-प्रशंसकानां कृते तुरैस्-महोदयं "सऊदी-मानिन्" इति स्नेहेन वक्तुं अतिशयोक्तिः नास्ति । एतादृशस्य कठोरशिक्षकस्य सम्मुखे लुनेङ्ग-क्रीडकाः स्ववचनेषु कर्मसु च सावधानाः भवेयुः, हरितक्षेत्रे स्वस्य तीक्ष्णधाराः च नियन्त्रितव्याः येन सऊदी अरबदेशस्य अस्य निष्पक्षस्य न्यायाधीशस्य अपराधः न भवति, अनावश्यकदण्डः च न भवति।