समाचारं

एकदा क्रोधेन हाओ बो इत्यस्य आलोचनां कृतवान्, अधुना सः gac इत्यस्य समर्थनं करोति, झोउ क्यूई इत्यस्य गुआङ्गडोङ्ग्-नगरं किमर्थं त्यक्तम् इति कारणं प्रकाशितम् अस्ति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यतः २०२४-२५ तमस्य वर्षस्य सीबीए-नियमित-सीजनस्य आरम्भः भवितुं प्रवृत्तः अस्ति, प्रथमक्रीडायाः पूर्वं केवलं एकमासः अवशिष्टः अस्ति, अतः क्लबाः प्रशिक्षणं सज्जतां च वर्धयन्ति । अस्मिन् अन्तर्ऋतौ सीबीए इत्यनेन अनेकेषां तारकक्रीडकानां स्थानान्तरणस्य स्वागतं कृतम्, अनेकेषां प्रशंसकानां ध्यानं आकर्षितवान् झोउ क्यूई इत्यनेन गुआङ्गडोङ्ग होङ्गयुआन्-नगरं त्यक्त्वा बीजिंग-शौगाङ्ग-नगरे सम्मिलितुं चितम् अस्य परिवर्तनस्य गुआङ्गडोङ्ग होङ्गयुआन्-नगरे निःसंदेहं पर्याप्तः प्रभावः अभवत् ।

झोउ क्यू इत्यनेन शौगाङ्ग इत्यस्य चयनस्य कारणं आश्चर्यं न भवति । यद्यपि द्वयोः दलयोः अधिकतमवेतनसन्धिः प्रदातुं शक्यते तथापि शौगाङ्गः स्पष्टतया अधिकानि आकर्षकसौदामिकीचिप्स् प्रदातुं समर्थः अस्ति । ततः शीघ्रमेव झोउ क्यूई इत्यनेन घोषितं यत् सः gac trumpchi automobile इत्यनेन सह समर्थनसम्झौतां कृतवान्, सामाजिकमाध्यमेषु तस्य भिडियाः च ध्यानस्य केन्द्रं जातम् । ज्ञातव्यं यत् झोउ क्यूई इत्यनेन गतसीजनस्य समाप्तेः अनन्तरं सार्वजनिकरूपेण जीएसी हाओबाओ इत्यस्य आलोचना कृता, अधुना सः जीएसी ट्रम्पची इत्यस्य प्रवक्ता अभवत् ।

अतः अनेके नेटिजनाः झोउ क्यूई इत्यस्य सामाजिकमाध्यमटिप्पणीक्षेत्रे व्यङ्ग्यं प्रकटयितुं न शक्तवन्तः। यद्यपि गुआङ्गडोङ्ग होङ्गयुआन् त्यक्त्वा बीजिंगशौगाङ्ग् इत्यत्र सम्मिलितुं झोउ क्यू इत्यस्य व्यक्तिगतपरिचयः आसीत् तथापि एतादृशाः तीव्रपरिवर्तनानि खलु आश्चर्यजनकाः सन्ति । जीएसी हाओबो तथा जीएसी ट्रम्पची वस्तुतः एकस्यामेव कम्पनीयाः सन्ति।

झोउ क्यू इत्यस्य जीएसी ट्रम्पची इत्यस्य समर्थनस्य अवसरस्य लाभं गृहीत्वा सः होङ्गयुआन् इत्यस्मात् किमर्थं त्यक्तवान् इति कारणं प्रारम्भे स्पष्टम् अभवत् । बीजिंग-शौगाङ्ग-नगरे अद्वितीयं फुटबॉल-विपण्यं वर्तते, अनेके लाभाः च सन्ति येषां तुलनं अन्यदलानि कर्तुं न शक्नुवन्ति । यथा, केवलं बीजिंग-गृहपञ्जीकरणं प्राप्तुं असंख्यजनानाम् ईर्ष्यायाः कृते पर्याप्तम् ।

अवश्यं सीबीए-क्षेत्रे बलं सर्वाधिकं महत्त्वपूर्णम् अस्ति । झोउ क्यूई इत्यस्य बास्केटबॉलप्रतिभायाः विषये कोऽपि संदेहः नास्ति तस्य सम्मिलितत्वेन शौगाङ्ग-दलं नूतने सत्रे चॅम्पियनशिप-प्रतियोगितायाः तत्क्षणं प्रियं भवति । यावत्कालं यावत् झोउ क्यू स्वस्थः तिष्ठति तावत् शौगाङ्गः नूतने सत्रे चॅम्पियनशिपं जित्वा ध्यानस्य केन्द्रं भविष्यति इति अपेक्षा अस्ति।