समाचारं

कुर्स्कः - रूसीसेना स्नाहिस्ट् नदीं प्रति अग्रे गत्वा तस्य क्षेत्रस्य १/३ भागं मुक्तं करोति!

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसः कुर्स्क्-नगरे प्रतिआक्रमणं प्रारब्धवान्, न्यूनातिन्यूनं त्रीणि बस्तयः पुनः नियन्त्रणं प्राप्तवान्, अधिकानि बस्तयः विवादस्य अवस्थायां धकेलन्, स्वस्य नियन्त्रणे क्षेत्रस्य विस्तारं कृतवान् रूसीसेना मुक्तस्य कब्जितक्षेत्रस्य क्षेत्रफलं प्रायः १/३ यावत् विस्तारितम् अस्ति ।

मुख्याक्रमणस्थलात् पश्चिमदिशि युक्रेनदेशस्य सैनिकाः वेस्लोये-नगरस्य समीपे पारं कृत्वा तस्मिन् क्षेत्रे स्वस्य कार्याणि विस्तारितवन्तः ।

स्नाचिस्ट् नदीं प्रति अग्रे गच्छन्

रूसीसैनिकाः युक्रेनदेशस्य सैनिकाः स्नाहिस्ट्-नद्याः पृष्ठतः धक्कायन् उस्प्नोव्का-नगरं मुक्तवन्तः ।

कुर्स्क्-प्रदेशस्य ग्रुश्कोव्स्की-मण्डले युक्रेन-सेना रूसीसेनायाः पार्श्वभागेषु आक्रमणं कृत्वा रूसीसेनायाः ल्युबिमोव्का-नगरं प्रति अग्रिम-प्रवेशे बाधां कर्तुं प्रयत्नं कृतवती

युक्रेन-सेना सीमासमीपे वनक्षेत्रे निहितं भवति, नियमितरूपेण वेस्योलोये-नगरस्य दक्षिण-उपनगरेषु कूर्दितुं प्रयतते, परन्तु युक्रेन-सेनायाः अधिकांशः तत्रैव निर्मूलितः अस्ति तदनन्तरं सर्वं पुनः पुनः अभवत्, युक्रेन-सेनायाः कृते प्रादेशिकं सामरिकं वा लाभं विना ।

युक्रेन-सेना रूसीसेनायाः अवलोकने बाधां कर्तुं प्रयत्नरूपेण बख्रिष्टसमूहानां सह आक्रमण-ड्रोन्-इत्यस्य उपयोगं कृतवती, परन्तु युक्रेन-देशस्य आक्रमणस्तम्भः अन्ते तेषु वनक्षेत्रेषु प्रविशति स्म, युक्रेन-सेनायाः द्रुतगत्या अग्रे गत्वा निगूढं भवितुम् अभवत् मार्गेण सह ।

युक्रेन-सेनायाः महता प्रयत्नानाम् अभावे अपि सा रूसीसेनायाः अवलोकनं धुन्धलं कर्तुं असमर्था आसीत्, बहुकालं यावत् मार्गे स्थातुं न शक्नोति स्म यतोहि पार्श्वेतः टङ्कविरोधी-क्षेपणास्त्रैः अथवा एफपीवी-ड्रोन्-इत्यनेन अवश्यमेव आहतः भविष्यति

निष्कासनं वर्धयन्तु

रूसदेशस्य कुर्स्कक्षेत्रस्य कार्यवाहकराज्यपालः अलेक्सी स्मिर्नोवः घोषितवान् यत् पश्चिमे कुर्स्कक्षेत्रस्य खोमुटोव्का-रेर्स्क-जिल्हेषु (हरितक्षेत्रेषु) १५ किलोमीटर्-क्षेत्रस्य (पीत-क्षेत्रस्य) अन्तः नागरिकानां निष्कासनं करणीयम्

नवस्थापितस्य निष्कासनक्षेत्रस्य क्षेत्रफलं १,१०० वर्गकिलोमीटर् (४२५ वर्गमाइल) अस्ति ।

रूसदेशः केवलं कारणद्वयेन एव एषः निर्णयः अकरोत् ।

1. स्वसैनिकाः गोप्य आक्रमणस्य सज्जतां कुर्वन्तु।

2. आविष्कृतं यत् विपरीतपक्षे युक्रेन-सेना अत्र आक्रमणं कर्तुं शक्नोति!

अन्ये युद्धस्थितयः

लालसेनाग्रामं प्रति दिशा, मिर्नोराड्, पोक्रोव्स्क्-नगरयोः जलस्य, गैसस्य च आपूर्तिः कटिता । विद्युत्प्रदायः अपि आंशिकरूपेण एव उपलब्धः आसीत् । नगरद्वयं प्रति गच्छन्तः सेतुः रूसीक्षेपणास्त्रैः व्यवस्थितरूपेण नष्टाः भवन्ति । अद्यापि ये जनाः तत्र निवसन्ति तेषां कृते स्थितिः गम्भीरा अस्ति ।

टोलेत्स्क्-नगरे, रूसीसैनिकाः औद्योगिकक्षेत्राणि दक्षिणतमं उपविभागं च गृहीतवन्तः, यत्र लघुकचराशयः अपि अस्ति ।

चसोव याररूसीसेना एसडीडी-नहरं लङ्घ्य चसोव-यार्-नगरस्य दक्षिणदिशि इवानोव्स्कोये-नगरस्य पश्चिमदिशि अगच्छत्, मृत्तिका-खदानस्य समीपे वनक्षेत्रे प्रविश्य २ किलोमीटर्-गभीरताम् अगच्छत्

एषा प्रसिद्धा नहरः रूसीसेनायाः नगरं प्रति अगन्तुं प्राकृतिकं बाधकं बाधकं च अस्ति, परन्तु उत्तरदक्षिणतः रूसीसेनायाः अस्य उल्लङ्घनं कृत्वा नगरस्य विरुद्धं पिन्सर-आक्रमणं निर्मितम् अस्ति

रूसीसेना मुख्यतया वनक्षेत्रं नियन्त्रयति, यस्य गभीरता ८०० मीटर् यावत् भवति, अधिकतमविस्तारः १ किलोमीटर् यावत् भवति ।

रूसीसैनिकाः कानने ड्रोन्-यानैः रक्षिताः सन्ति । अग्रिमः उद्देश्यः सेतुशिखरस्य विस्तारं कृत्वा सेतुशिखरस्य उत्तरदिशि स्थितान् दृढं युक्रेन-रक्षान् परितः कर्तुं आरभ्यते