समाचारं

गुआङ्गडोङ्ग-नगरस्य एकः कार्यकर्ता "पक्षे सम्मिलितुं पूर्वं गम्भीराणि त्रुटयः गोपयति" इति सूचितम्

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१६ सितम्बर् दिनाङ्के हुइझोउ-नगरस्य गुआङ्गडोङ्ग-प्रान्तस्य अनुशासननिरीक्षणस्य पर्यवेक्षणस्य च आयोगेन हुइझोउ सार्वजनिकसंसाधनव्यापारकेन्द्रस्य पूर्वपक्षसचिवः, झोङ्गकाईशाखायाः निदेशकः च चेन् युक्सियातः "डबल उद्घाटन" इति सूचना जारीकृतवती

चेन् युक्सिया नामिका महिला अस्मिन् वर्षे जूनमासे अन्वेषणस्य अधीनतां घोषितवती आसीत्। नवीनतमप्रतिवेदने उल्लेखितम् अस्ति यत् अन्वेषणस्य अनन्तरं चेन् युक्सिया स्वस्य आदर्शान् विश्वासान् च त्यक्तवती, स्वस्य मूल-अभिप्रायं मिशनं च त्यक्तवती, अष्टानां केन्द्रीय-विनियमानाम् भावनां अवहेलितवती, तथा च नियमानाम् उल्लङ्घनेन उपहारं स्वीकृतवती, संगठनात्मक-सिद्धान्तानां उल्लङ्घनं च कृतवती, गम्भीराणि त्रुटयः च गोपितवती पक्षः निजीप्रयोजनार्थं सार्वजनिकशक्तिं प्रयुक्तवती, तथा च परियोजनासु अन्येषां सुविधां कर्तुं स्वस्य पदस्य लाभं गृहीतवती, तथा च अवैधरूपेण सम्पत्तिं प्राप्तुं, सम्पत्तिं दातुं राज्य कार्यकर्ता।

"पक्षे सम्मिलितुं पूर्वं गम्भीराणि त्रुटयः गोपयितुं" इति किम् ?

दलस्य प्रति निष्ठा, ईमानदारी च वचनेषु कर्मसु च स्थिरता च दलस्य सदस्यैः दलस्य संविधाने निर्धारितरीत्या पूर्णानि कर्तव्यानि सन्ति अस्मिन् वर्षे मेमासे अनुशासननिरीक्षणकेन्द्रीयआयोगस्य राष्ट्रियपरिवेक्षकआयोगस्य च जालपुटे एकः लेखः प्रकाशितः यस्मिन् उक्तं यत् "पक्षे सम्मिलितुं पूर्वं गम्भीराः त्रुटयः" दलस्य सदस्यतायाः पूर्वं तादृशान् व्यवहारान् निर्दिशन्ति ये दलस्य नियमानाम् अनुशासनानाञ्च अनुरूपाः सन्ति तत्कालं च दलपदात् निष्कासनं, परिवीक्षा, पक्षतः निष्कासनं वा दण्डनीयः। दलस्य सदस्यतां प्राप्तुं प्रासंगिकसामग्रीः पूरयन्ते सति, ये कार्यकर्तारः दलं सम्मिलितं कुर्वन्ति, तेषां कृते गम्भीराः त्रुटयः अपि समाविष्टाः, नियमानुसारं प्रमुखव्यक्तिगतपरिस्थितिः यथार्थतया निवेदयितव्याः, येन दलसङ्गठनं तेषां वैचारिकराजनैतिकादिस्थितिः पूर्णतया अवगन्तुं मूल्याङ्कनं च कर्तुं शक्नोति . यदि कश्चन दलस्य सदस्यः दलसङ्गठने सम्मिलितुं पूर्वं गम्भीराणि त्रुटयः गोपयति, यत् सः दलस्य सदस्यतायाः शर्ताः न पूरयति इति सूचयति तर्हि सामान्यतया सः दलात् निष्कासितः भवेत् तथापि पूर्वदोषेभ्यः शिक्षणस्य सिद्धान्तस्य अनुरूपं च भविष्यस्य परिहारं कृत्वा, रोगानाम् चिकित्सां कृत्वा जीवनं रक्षित्वा, ये बहुवर्षेभ्यः दलस्य सदस्याः सन्ति, कार्ये च निरन्तरं उत्तमं प्रदर्शनं कृतवन्तः अथवा उत्कृष्टं योगदानं दत्तवन्तः, ते व्यापकविचारानन्तरं दलात् निष्कासिताः भविष्यन्ति पक्षे एव तिष्ठन्ति, परन्तु परिस्थित्यानुसारं पक्षानुशासनात्मकप्रतिबन्धाः आरोपिताः भवितुम् अर्हन्ति ।

ततः पूर्वं चीन-अनुशासननिरीक्षण-पर्यवेक्षण-समाचार-पत्रेण प्रकाशितस्य शाण्डोङ्ग-प्रान्तस्य जिनान-नगरस्य अनुशासन-निरीक्षण-निरीक्षण-समित्याः हस्ताक्षरिते लेखे उदाहरणरूपेण उक्तं यत् - प्रकरणम् १ : ए, चीनस्य साम्यवादी-दलस्य सदस्यः, जून १९७१ तमे वर्षे जन्म प्राप्य, १९७१ तमे वर्षे । २००१ तमे वर्षे, मे २०१७ तः मार्च २०१९ पर्यन्तं दलं सम्मिलितवान् ।१ मासं यावत् कस्यचित् नगरपालिकाविभागस्य निदेशकरूपेण कार्यं कृतवान् । १९९६ तमे वर्षे सितम्बरमासे तस्य पिता (अधुना मृतः) कस्मिंश्चित् महाविद्यालयात् महाविद्यालयस्य डिप्लोमा जालसाजी कृतवान् यत् ए नगरविभागे कार्यं कर्तुं शक्नोति (एकेन कर्मचारिणां महाविद्यालयस्य उपाधिः वा ततः अधिकः वा भवितुम् आवश्यकः आसीत्, महाविद्यालये अध्ययनं न कृतवान्) परन्तु एतया महाविद्यालयस्य उपाधिना सः नगरस्य प्रत्यक्षविभागे प्रवेशं कृतवान् । २०१९ तमस्य वर्षस्य मार्चमासपर्यन्तं यदा संस्थायाः तस्य सह एतत् विषयं सत्यापितं तदा ए सत्यं स्वीकृतवान् यत् सः दलं सम्मिलितवान् तदा कार्यं कर्तुं जालपूर्णमहाविद्यालयस्य उपाधिं प्रयुक्तवान् इति तथ्यं गोपितवान् क दलात् निष्कासितः।

अस्मिन् सन्दर्भे यद्यपि क महाविद्यालयस्य उपाधिं प्रत्यक्षतया न जालम् अकरोत् तथापि महाविद्यालये अध्ययनं न कृतवान्, महाविद्यालयस्य उपाधिः जालसाजी इति ज्ञात्वा अपि तस्य उपयोगं कृतवान् । ए जाली महाविद्यालयस्य उपाधिं उपयुज्य नगरपालिकाविभागे प्रविष्टवान्, पदे पदे निदेशकपदे पदोन्नतः च अभवत् । क इति दलं सम्मिलितुं पूर्वं कृतानां गम्भीराणां त्रुटिनां गोपनं, दलात् अपसारणीयम् ।

प्रकरणम् २ : चीनस्य साम्यवादीदलस्य सदस्यः खः २००९ तमे वर्षे चीनस्य साम्यवादीदलस्य सदस्यः अभवत्, तथा च जनवरी २०१८ तः मे २०१९ पर्यन्तं कस्मिंश्चित् मण्डले कस्यचित् ग्रामस्य दलशाखासचिवरूपेण कार्यं कृतवान् १९९९ तमे वर्षे बी इत्यस्य चोरी-अपराधं कृत्वा वर्षद्वयस्य कारावासस्य, वर्षद्वयस्य निलम्बनस्य, ५,००० युआन्-दण्डस्य च दण्डः दत्तः । यदा ख २००९ तमस्य वर्षस्य नवम्बरमासे दलं सम्मिलितवान् तदा सः संस्थायाः समक्षं अपराधदण्डं प्राप्तवान् इति तथ्यं न व्याख्यातवान्, सम्बन्धितविभागाः च उपर्युक्तस्थितिं न आविष्कृतवन्तः २०१९ तमस्य वर्षस्य मे-मासस्य यावत् यदा संस्थायाः तस्य सह एतत् विषयं सत्यापितं तदा ख सत्यं स्वीकृतवान् यत् सः दलस्य सदस्यत्वेन आपराधिकदण्डं प्राप्तवान् इति तथ्यं गोपितवान् ख इत्यस्य एकवर्षस्य पार्टी परिवीक्षायाः दण्डः दत्तः ।

अस्मिन् सन्दर्भे ख दलं सम्मिलितुं पूर्वं स्वस्य गम्भीराणि त्रुटयः गोपयित्वा संगठनात्मकानुशासनस्य उल्लङ्घनं कृतवान् यतः दलं सम्मिलितस्य अनन्तरं तस्य अन्यः अनुशासनात्मकः उल्लङ्घनः नासीत्, तथा च सः ग्रामपक्षशाखायाः सचिवरूपेण सक्रियरूपेण कार्यं कृतवान्, अर्थव्यवस्थायाः प्रभावी विकासाय ग्रामस्य नेतृत्वं कृतवान् , सः दलस्य उत्तरसदस्यः इति निर्धारितम् आसीत् यदि तस्य प्रदर्शनं उत्तमम् अस्ति तर्हि सः एकवर्षं यावत् दलपरीक्षायां स्थापितः भविष्यति।

द पेपर इत्यस्य अपूर्ण-आँकडानां अनुसारं, अन्तिमेषु वर्षेषु विभिन्नेषु स्थानेषु प्रकटितानां प्रासंगिक-प्रकरणानाम् अपि अन्तर्भवति : कस्यचित् नगरस्य जलसंरक्षण-ब्यूरो-संस्थायाः उपनिदेशकः कियान् २००१ तमे वर्षे एप्रिल-मासे दलं सम्मिलितवान्, २००२ तमे वर्षे जुलै-मासे कार्यं आरब्धवान् १९९९ तमे वर्षे अगस्तमासे किआन् मत्तः सन् कस्यचित् सह विवादं कृतवान्, अकस्मात् च तस्य व्यक्तिं लघु-लघु-आघातेन मारितवान् सः प्रशासनिकरूपेण सार्वजनिकसुरक्षा-अङ्गेन १५ दिवसान् यावत् निरुद्धः अभवत् । यदा सः दलं सम्मिलितवान् तदा किआन् स्वस्य प्रशासनिकनिरोधस्य सूचनां संस्थायाः समक्षं न दत्तवान्, तथा च संस्थायाः राजनैतिकसमीक्षायाः समये तस्य आविष्कारः न अभवत् । दलस्य सदस्यतायाः अनन्तरं किआन् दलस्य अनुशासनानाम् अन्तःकरणेन पालनं कर्तुं, दलस्य सदस्यत्वेन स्वस्य दायित्वं सक्रियरूपेण निर्वहितुं, परिश्रमं कर्तुं, उत्कृष्टं परिणामं प्राप्तुं च समर्थः अभवत्, बहुवारं प्रशंसितः पुरस्कृतः च अभवत् २०१८ तमस्य वर्षस्य जनवरीमासे किआन् इत्यनेन दलस्य सदस्यतायाः पूर्वं गम्भीराः त्रुटयः गोपिताः इति सूचना प्राप्ता । संस्थायाः समीक्षायाः अनन्तरं किआन् इत्यस्य दलस्य सदस्यतायाः अनन्तरं निरन्तरं प्रदर्शनस्य व्यापकविचारस्य अनन्तरं कियन् इत्यस्य दलस्य अन्तः गम्भीरं चेतावनी दत्ता

२००६ तमे वर्षे जनवरीमासे १३ दिनाङ्के हुआङ्ग् मौमौ इत्यस्य घूसग्रहणस्य कारणेन गुआङ्ग्क्सी-नगरस्य नापो-मण्डलस्य जनन्यायालयेन चतुर्वर्षपर्यन्तं निलम्बितस्य त्रयः वर्षाणां कारावासस्य दण्डः दत्तः निलम्बितदण्डस्य निष्पादनस्य अनन्तरं नापो-मण्डलस्य मानवसंसाधनसामाजिकसुरक्षाब्यूरो २०१० तमस्य वर्षस्य डिसेम्बर्-मासस्य २९ दिनाङ्के हुआङ्गस्य सार्वजनिककर्तव्यं पुनः आरभ्यत इति सहमतिम् अददात् २०१३ तमस्य वर्षस्य अगस्तमासे हुआङ्ग् इत्यनेन नापो-मण्डलस्य पोहे-नगरस्य दलस्य शाखायां दलस्य सदस्यतां प्राप्तुं आवेदनपत्रं प्रदत्तम् । २०१५ तमस्य वर्षस्य जूनमासे यदा हुआङ्ग मौमोउ दलस्य सदस्यतायाः आवेदनपत्रं पूरितवान् तदा सः "कदा, कुत्र, केन कारणेन च दण्डितः" "पक्षाय व्याख्यातव्याः समस्याः" इति स्तम्भद्वयं यथार्थतया पूरयितुं असफलः अभवत् organization". सः २००६ तमे वर्षे नियतकालीनकारावासस्य दण्डं प्राप्नोत्। कारावासस्य विषयः; तथा च तस्मिन् एव मासे दलशाखायां चर्चाद्वारा चीनस्य साम्यवादीदलस्य परिवीक्षासदस्यत्वेन अवशोषितः अभवत्। २०१६ तमस्य वर्षस्य जूनमासे यावत् सः औपचारिकदलस्य सदस्यः न अभवत् तावत् हुआङ्ग् मौमोउ इत्यनेन कदापि संस्थायाः समक्षं निवेदितं यत् सः निश्चितकालीनकारावासस्य दण्डं प्राप्तवान् इति । हुआङ्ग मौमोउ इत्यस्मै दलस्य सदस्यतायाः पूर्वं कृतानि गम्भीराणि त्रुटयः गोपयित्वा संगठनात्मकानुशासनस्य उल्लङ्घनस्य कारणेन २०२१ तमस्य वर्षस्य जुलै-मासस्य २३ दिनाङ्के दलस्य अन्तः चेतावनी दत्ता

तदतिरिक्तं मार्च २०१० तः जुलाई २०११ पर्यन्तं किङ्ग्डाओ शिनान्-जिल्लाशिक्षा-क्रीडा-ब्यूरो-इत्यस्य शिक्षण-अनुसन्धान-केन्द्रे इतिहास-शिक्षण-शोध-सहकारिणी हू क्षिया (पूर्वं ली शुपिङ्ग् इति नाम्ना प्रसिद्धा) इत्यनेन अस्मिन् कालखण्डे संस्थायाः स्थितिः गोपनीयः यदा सा पार्टीकार्यकर्ता इति चिह्निता तदा आरभ्य महाविद्यालयस्य प्रवेशपरीक्षायाः पूर्वं भवतः नाम, जन्म आयुः, उत्पत्तिस्थानं इत्यादीनि गम्भीराणि त्रुटयः। शिनान्-जिल्लाशिक्षा-क्रीडा-ब्यूरो-इत्यस्य शिक्षण-अनुसन्धान-केन्द्रस्य दल-शाखा हू क्षिया-महोदयस्य व्यक्तिगत-विषयाणां सत्यापनं कर्तुं असफलतां प्राप्तवती, सख्त-राजनैतिक-समीक्षां कर्तुं असफलतां प्राप्तवती, नियमानाम् उल्लङ्घनेन हू क्षिया-इत्यस्य दलस्य सदस्यतायै प्रचारं कृतवती च शिनानजिल्लाशिक्षाक्रीडाब्यूरो इत्यस्य पार्टीसमित्याः अनुमोदनेन शिनानजिल्लाशिक्षाक्रीडाब्यूरो इत्यस्य शिक्षणसंशोधनकेन्द्रस्य पार्टीशाखाना हू जिया इत्यस्य पार्टीतः निष्कासनं कृतम्। शिनान् जिला अनुशासननिरीक्षण आयोगेन शिनान् जिला शिक्षा तथा क्रीडा ब्यूरो इत्यस्य शिक्षणं अनुसन्धानं च केन्द्रस्य पूर्वपक्षशाखसचिवं जियांग् ज़ुओक्सिन् इत्यस्मै दलस्य अन्तः चेतावनी दत्ता, यः शिक्षणस्य पार्टीशाखायाः संगठनात्मकः सदस्यः डोंग कुन्लिंग् इत्ययं शिनान जिला शिक्षा तथा खेल ब्यूरो के शोध केन्द्र, दल के अन्तः गम्भीर चेतावनी दी गई शिनान जिला शिक्षा तथा खेल ब्यूरो के पार्टी समिति पार्टी शाखा संगठन के सदस्य के पद से दूर कर दें।