समाचारं

शरदं स्पृशन्, घटं क्षेपणं, छत्रचित्रणं, चन्द्रकेक्सं च सर्वाणि मातापितरः अस्य बालवाड़ीयाः मध्यशरदमहोत्सवस्य क्रियाकलापानाम् आगन्तुं इच्छन्ति।

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हाथी समाचार संवाददाता ली शुहेंग संवाददाता झांग जिंगयी/पाठ एवं फोटो

चत्वारः ऋतुः, वसन्तपुष्पः, शरदस्य चन्द्रः, पुनः पुनः आगच्छन्ति प्रत्येकं पारम्परिकं उत्सवः बालकैः सह संस्कारदिवसः भवति। अस्मिन् वर्षे मध्यशरदमहोत्सवस्य उत्सवस्य कृते, झेङ्गझौनगरस्य एर्कीमण्डले एकः प्रयोगात्मकः बालवाड़ी हाङ्गझौ रोड् पार्कः अपि विविधानि उत्सवक्रियाकलापाः सज्जीकृतवान् अस्ति वयम् आशास्महे यत् बालकाः एतेषां पारम्परिकमहोत्सवसंस्कारानाम् अनुभवं कर्तुं शक्नुवन्ति, सशक्तं उत्सवस्य वातावरणं अनुभवितुं शक्नुवन्ति, सशक्तं उत्सवस्य वातावरणं अनुभवितुं शक्नुवन्ति। तथा उत्तम चीनी परम्पराणां आनन्दं लभत संस्कृतिस्य भोजः।

शरदस्य स्पर्शः : बालकाः शरदस्य लक्षणं परिवर्तनं च अवगन्तुं, भोजनस्य ऋतुस्य च सम्बन्धं अवगन्तुं, शरदस्य फलानां आनन्दं च अनुभवितुं बालवाड़ीद्वारा विविधानि फलानि सस्यानि च सङ्गृहीताः, येन बालकाः श्रोतुं, पश्यन्ति, स्पर्शं कर्तुं, गन्धं कर्तुं च शक्नुवन्ति it, विविधफलसस्यानां विषये उत्तमबोधं प्राप्नुवन्तु, बालजीवनस्य अनुभवं समृद्धयन्ति च।

घटं क्षिप्य चन्द्रं चिन्वन् : क्रियाकलापस्य समये लघुवर्गस्य बालकाः विविधक्रीडाक्रियासु भागं गृहीतवन्तः । आचार्यस्य नेतृत्वे ते "घटक्षेपणम्" "चन्द्रं चिन्वन्" इत्यादीनि रोचकक्रीडाः क्रीडन्ति स्म । बालकाः न केवलं क्रीडायाः समये स्वशरीरस्य व्यायामं कुर्वन्ति स्म, अपितु परस्परं मैत्रीं वर्धयन्ति स्म ।

लाहस्य छत्राणि हस्तशिल्पानि च : मध्यमवर्गस्य बालकाः हस्तशिल्पक्रियासु भागं ग्रहीतुं स्वस्य सृजनशीलतां कल्पनाशक्तिं च उपयुज्यन्ते स्म । ते स्वस्य मध्यशरदमहोत्सवस्य दृश्यानि आकर्षयितुं रङ्गमूषकाणां मृत्तिकायाः ​​च उपयोगं कुर्वन्ति स्म । रङ्गिणः बालसदृशाः च कृतीः मध्यशरदमहोत्सवस्य विषये बालकानां अद्वितीयं अवगमनं प्रेम च दर्शयन्ति।

चन्द्रकक्षस्य निर्माणम् : उच्चवर्गस्य बालकाः मध्यशरदमहोत्सवस्य पारम्परिकसंस्कृतेः अधिकं गभीरं अनुभवं कृतवन्तः । आचार्यस्य मार्गदर्शनेन ते स्वयमेव स्वादिष्टानि चन्द्रकाणि निर्माय चन्द्रकाणां निर्माणप्रक्रियायाः अर्थस्य च विषये ज्ञातवन्तः ।

अयं मध्यशरदमहोत्सवस्य आयोजनं सफलसमाप्तिम् अभवत्, बालकाः च आनन्दे ज्ञानं, मैत्रीं, वृद्धिं च प्राप्तवन्तः । पूर्णिमा चन्द्रः सर्वाधिकं परिपूर्णः दृश्यः अस्ति, मध्यशरदमहोत्सवः च सर्वाधिकं सुन्दरः भावः अस्ति

(स्रोतः गजसमाचारः)

प्रतिवेदन/प्रतिक्रिया