समाचारं

१९६४ तमे वर्षे हे लाङ्गः सैन्यपदव्यवस्थायाः उन्मूलनस्य प्रस्तावम् अयच्छत् ।

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९५५ तमे वर्षात् पूर्वं ऐतिहासिकबाधायाः कारणात् जनमुक्तिसेना सैन्यपदव्यवस्थां न प्रवर्तयति स्म । नवचीनदेशस्य स्थापनायाः अनन्तरं सैन्यस्य आधुनिकीकरणं नियमितीकरणं च प्रवर्तयितुं केन्द्रसर्वकारेण सैन्यपदवीप्रदानस्य सज्जता आरब्धा नवचीनदेशस्य जन्मनः अनन्तरं २३ वर्षाणि यावत् सैन्यपदव्यवस्था निरस्तम् अभवत् । १९६६ तमे वर्षे अनन्तरं रद्दं कृतम् इति बहवः जनाः चिन्तयन्ति स्म, परन्तु १९६५ तमे वर्षे आधिकारिकतया रद्दं जातम् इति ते अल्पं जानन्ति स्म, मार्शल हे लाङ्ग इत्यनेन च प्रस्तावितं

बहिः अफवाः अभवन् यत् हे लाङ्ग् इत्यनेन सैन्यपदव्यवस्थायाः उन्मूलनं प्रस्तावितं यतः सः शीर्षदशमार्शल्-मध्ये स्वस्य क्रमेण असन्तुष्टः आसीत्, केवलं पञ्चमस्थाने एव दश मार्शलस्य नेतृत्वं झू, तदनन्तरं पेङ्ग, ततः लिन्, लिउ, हे, चेन्, लुओ, जू, नी, ये च आसन् । किं वास्तवमेव हे लाङ्गः मध्ये पञ्चमस्थानं प्राप्य असन्तुष्टः इति कारणेन सैन्यपदव्यवस्थायाः उन्मूलनं प्रस्तावितवान्?

एतत् अवश्यमेव मिथ्या अस्ति यत् सैन्यपदवी पर्याप्तं उच्चं नास्ति इति कारणतः सर्वपक्षसम्बद्धा एतादृशी महत्त्वपूर्णा सैन्यघटना केवलं एतस्याः व्यवस्थायाः उन्मूलनार्थं प्रस्ताविता स्यात्? "द बायोग्राफी आफ् लुओ रुइकिङ्ग्" इत्यत्र हे लाङ्ग इत्यस्य प्रस्तावस्य अन्तः बहिः च विस्तरेण वर्णितम् अस्ति ।

१९६४ तमे वर्षे अगस्तमासे हे लाङ्ग्, लुओ रुइकिङ्ग् च वरिष्ठसैन्यकार्यकर्तृणां वेतनकटनविषये अध्यक्षमाओ इत्यस्मै प्रतिवेदनं दातुं बेइदाइहे-नगरम् आगतवन्तौ । अस्य विषयस्य चर्चायाः प्रक्रियायां हे लाङ्गः अस्थायीरूपेण एकं सुझावम् अयच्छत् यत् "सैन्यपङ्क्तिः रद्दः कर्तव्यः वा?"