समाचारं

चीन प्रतिभूति नियामक आयोगस्य नवीनतमं वक्तव्यं! अद्य प्रातःकाले (९.१७) चत्वारि प्रमुखाणि वार्तानि विपण्यां प्रहारं कृतवन्तः।

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. चीनप्रतिभूतिनियामकआयोगस्य नवीनतमं वक्तव्यं : एतत् बाजारसुधारं व्यापकरूपेण अधिकं गभीरं करिष्यति, सूचीबद्धकम्पनीनां गुणवत्तायां निवेशमूल्ये च निरन्तरं सुधारं करिष्यति, बहुस्तरीयबाजारव्यवस्थायाः कार्याणि च पूर्णं क्रीडां दास्यति।

सूचीकृतकम्पनीनां गुणवत्तायाः मूल्यस्य च उन्नयनार्थं अवश्यमेव वक्तव्यं यत् विपण्यसुधारस्य परिणामाः प्रादुर्भूताः, बृहत्परिमाणस्य आईपीओ-घटना च अतीता विषयः अभवत् अस्मिन् वर्षे आईपीओ-सङ्ख्या, वित्तपोषणस्य परिमाणं च महतीं संकुचितं जातम् । विशेषतः केवलं ६२ कम्पनयः आईपीओ-माध्यमेन सफलतया धनसङ्ग्रहं कृतवन्तः, कुलम् ४३.९३६ अरब युआन्, वर्षे वर्षे ।

एतयोः आकङ्क्षयोः क्रमशः ७५.१०%, ८५.८६% च महती न्यूनता अभवत् । किं अधिकं उल्लेखनीयं यत् अस्मिन् वर्षे ३०० तः अधिकाः कम्पनयः स्वेच्छया स्वस्य ipo आवेदनपत्राणि निवृत्तुं चयनं कृतवन्तः । एतेन निःसंदेहं नूतनानां भागानां गुणवत्तायाः ठोसप्रतिश्रुतिः प्राप्यते तथा च आईपीओ-निलम्बनस्य प्रायः समतुल्यम् अस्ति ।

2. चीनदुर्लभपृथिवीसमूहेन अन्वेषणक्षेत्रे महती प्रगतिः कृता, तथा च नूतनदुर्लभपृथिवीसम्पदां 4.96 मिलियनटनपर्यन्तं भवितुं मार्केट् अपेक्षां करोति।

मूल्याङ्कनस्य दृष्ट्या दुर्लभपृथिवीस्थायीचुम्बकक्षेत्रे चत्वारि सूचीकृतानि कम्पनयः सन्ति येषां रोलिंग प्राइस-टू-अर्निंग रेशियो २० गुणाधिकं न्यूनम् अस्ति , दयाङ्ग विद्युत एवं झेंघाई चुम्बकीय सामग्री।