समाचारं

"गाजरं धावित्वा प्रसवबालकं मारयतु"? विशुद्ध दुर्भावनापूर्णं निर्माणम्

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कस्यचित् प्रतिक्रियायाः पूर्वं चालकरहितं वाहनम् नग्ननेत्रेण दृश्यमानवेगेन सर्वेषां समीपम् आगतं । बैडु इत्यनेन वुहाननगरे लुओबो कुआइपाओ इति स्वयमेव चालयितुं शक्यते इति ऑनलाइन राइड-हेलिंग् सेवा आरब्धा, या सहसा लोकप्रियतां प्राप्तवती, बहु ध्यानं च आकर्षितवती न केवलं तस्य सस्तेन मूल्ये, आदेशस्य उल्लासपूर्णमात्रायां च, अपितु स्वायत्तवाहनचालनस्य स्तरस्य विषये चर्चासु अपि ध्यानं दत्तम् अस्ति ।

१० सितम्बर् दिनाङ्के वुहान-नगरस्य एकः नागरिकः गाजर-धावनस्य विषये एकं भिडियो स्थापयित्वा वीचैट्-समूहे प्रसारितवान् यत् गाजर-धावनस्य समये दुर्घटनायाः परिणामेण एकस्य प्रसव-बालकस्य मृत्युः अभवत् इति wechat समूहचैटस्य प्रासंगिकाः विडियोः स्क्रीनशॉट् च बहुषु सामाजिकमञ्चेषु प्रसारिताः आसन्।

तस्मिन् भिडियायां वाम-मोर्चा-चतुष्पथे मेइतुआन्-नगरस्य एकः डिलिवरी-बालकः शयितः अस्ति, यत्र न दूरं टेकआउट्-पेटिकाः विकीर्णाः सन्ति । मार्गे एकः स्थानीयः वुहानपुलिसकारः निरुद्धः आसीत्, यातायातपुलिसः च घटनां सम्पादयति स्म, द्वौ यातायातपुलिसदलौ कृष्णवस्त्रं बहिः आकृष्य वितरणकर्तारं आच्छादितवन्तौ इव। यः व्यक्तिः तस्य भिडियोस्य शूटिंग् कृतवान् सः अवदत् यत्, "एषः प्रमुखः यातायातदुर्घटना आसीत्, कैरोट् च प्रसवबालकं प्रहारं कृतवान्" इति ।

कैरेट् कुआइशौ आधिकारिकतया एकस्य वितरणकर्तायाः पूर्वयातायातदुर्घटनायाः प्रतिक्रियां दत्तवान् । अधिकारी अवदत् यत् गाजरधावनं यातायातदुर्घटनासु सम्बद्धम् इति अद्यतनमिथ्यासूचनायाः विषये वयं अतीव चिन्तिताः स्मः।अहं स्पष्टीकर्तुं इच्छामि यत् "गाजरस्य धावनस्य कारणेन प्रसवबालकः मृतः" इति वार्ता केवलं दुर्भावनापूर्णा एव।तत्र सम्बद्धस्य वाहनस्य लुओबो कुआइशौ इत्यनेन सह किमपि सम्बन्धः नासीत् परीक्षणस्य समये लुओबो कुआइशौ वाहनस्य हाङ्गशान-मण्डलस्य जिउफेङ्ग् प्रथममार्गेण गत्वा अस्मिन् मार्गखण्डे अन्यसामाजिकवाहनानां सह यातायातदुर्घटना अभवत् स्थले स्थितानां कानूनप्रवर्तकानाम् आज्ञानुसारं प्रेषणेन च दुर्घटनास्थलं सुचारुतया व्यवस्थिततया च भ्रमणं कृतम् । लुओबो कुआइपाओ इत्यनेन उक्तं यत् सः सर्वदा "सुरक्षा प्रथमं" इति सिद्धान्तस्य पालनम् करोति, मार्गप्रतिभागिनां सुरक्षां प्रथमस्थाने स्थापयति, प्रौद्योगिकी-नवीनीकरणेन सह दीर्घकालीनविकासं चालयितुं च आग्रहं करोति।