समाचारं

एमेइशान् इत्यनेन जिङ्ग्चेङ्ग्-नगरे पर्यटन-आदेशस्य कठोर-सुधारस्य घोषणा कृता, तस्य प्रतिक्रिया च "पर्यटकानाम् वधं कुर्वन्तः कृष्णाः काराः" इति हठः रोगः इति अवदत्

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुरक्षितं आरामदायकं च पर्यटनवातावरणं निर्मातुं विश्वस्तरीयपर्यटनस्थलानां निर्माणं प्रवर्धयितुं च एमेइशान् नगरपालिकासर्वकारेण एमेइशान् दर्शनीयक्षेत्रप्रबन्धनसमित्या च १५ सितम्बर् दिनाङ्के सूचना जारीकृता यत् ते एमेइशान् दर्शनीयनगरे पर्यटनक्रमस्य सख्यं नियमनं करिष्यन्ति इति .

अस्मिन् वर्षे जुलैमासात् आरभ्य एमेइशान्-दृश्यक्षेत्रे "कृष्णकाराः" ग्राहकानाम् लुण्ठनस्य विषये बहुवारं शिकायतुं प्रवृत्ताः सन्ति । अस्य कृते माउण्ट् एमेई इत्यस्य प्रासंगिकविभागाः प्रतिक्रियाम् अददुः यत् "कृष्णकाराः" दृश्यस्थाने दीर्घकालीनसमस्याः सन्ति, तेषां सुधारणार्थं प्रयत्नाः तीव्राः करिष्यन्ति इति

अस्मिन् समये प्रकाशितघोषणानुसारं सुधारणसामग्रीषु एमेइशान् जिंगचेङ्गस्य पर्यटनविपण्यक्रमं बाधितं, एमेइशान् जिंगचेङ्गस्य यातायातक्रमं बाधितं च अन्तर्भवति।

तेषु एमेइशान् जिंगचेङ्ग पर्यटनविपण्यस्य क्रमं बाधितं कुर्वन्ति, पर्यटकानाम् आग्रहाय मोटरवाहनानां अवरोधनं, अनुसरणं वा बलात् आरुह्य वा, पर्यटकानाम् उपभोगं कर्तुं प्रेरितुं वा लुण्ठितुं वा चिह्नितमूल्यानि, अथवा अनिर्दिष्टशुल्कं गृह्णन्ति, भ्रमणमार्गदर्शकप्रमाणपत्रं वा भ्रमणमार्गदर्शकान् निजीरूपेण अनुबन्धं कृत्वा ग्राहकानाम् आग्रहे भागं गृह्णन्तः अथवा पर्यटकान् स्वव्यापारपरिसरं प्रति मार्गदर्शनं कर्तुं अवैधकर्मचारिणः स्वीकुर्वन्ति; उपभोगः पर्यटनवितरणकेन्द्रेषु वस्तूनि स्थापयितुं वा अन्ये व्यवहाराः ये जिंगचेङ्गपर्यटनविपण्यस्य क्रमं बाधन्ते;

माउण्ट् एमेई सीनिक सिटी इत्यस्मिन् यातायातस्य क्रमं बाधितं कुर्वन्ति येषु व्यवहारेषु अवैधरूपेण संचालिताः काराः, मोटरत्रिसाइकिलाः च सन्ति, यात्रिकाणां सहमतिम् विना मूल्यनिर्धारणं वा सवारीं साझां विना शुल्कं गृह्णन्ति; दर्शनीयक्षेत्रम्।अथवा पर्यटकानाम् आनलाइन् कार-हेलिंग् तथा किरायानां काराः दर्शनीयक्षेत्रस्य संचालनस्य अधिकारं न प्राप्य दर्शनीयक्षेत्रे पर्यटकान् वहन्ति; पर्यटनवितरणकेन्द्रेषु अथवा मनोरमक्षेत्रेषु वाहनानि यादृच्छिकरूपेण पार्कं कुर्वन्ति अन्ये व्यवहाराः ये जिंगचेङ्गनगरे पर्यटकयानव्यवस्थां बाधन्ते।

सूचनायां उक्तं यत् जिंगचेङ्ग-जनसुरक्षा, यातायातपुलिसः, परिवहनं, व्यापककानूनप्रवर्तनं, पर्यटनकानूनप्रवर्तनं च अन्यविभागाः एमेइशान्-स्थानके, एमेई-स्थानके, हुआङ्गवान-पार्किङ्ग-स्थले, वुक्सियाङ्गाङ्ग-पार्किङ्ग-स्थले, केन्द्रीकृत-सुधार-कार्यक्रमं कर्तुं संयुक्त-सुधार-दलस्य स्थापनां करिष्यन्ति | , wannian parking lot इत्यादीनि पर्यटनवितरणकेन्द्राणि . यदि कानूनविनियमानाम् उल्लङ्घनं कुर्वन् व्यक्तिः दर्शनीयक्षेत्रे ग्रामवासी वा व्यापारस्वामिनः वा भवति तर्हि कानूनानुसारं दण्डं प्राप्तुं अतिरिक्तं तस्य व्यक्तिस्य विशेषदृश्यस्थानपरियोजना अपि "कठोरसुधारविषये नियमाः" इत्यस्य अनुरूपं रद्दं भविष्यति the tourism order in emeishan scenic areas" (emei fa [2019] no. 5) धनं ददाति, दर्शनीयस्थानानां कृते पेन्शनसहायतां रद्दं करोति, दृश्यस्थानसञ्चालनस्य अनुज्ञापत्रं च निरस्तं करोति

पूर्वं केचन पर्यटकाः माउण्ट् एमेइ-पर्वते "कृष्णकाराः" ग्राहकानाम् अपहरणं कुर्वन्ति इति शिकायतुं प्रवृत्ताः आसन् । कवर न्यूज रिपोर्ट् इत्यस्य अनुसारम् अस्मिन् वर्षे जुलैमासे एव पर्यटकाः शिकायतुं प्रवृत्ताः यत् एमेइशन्-नगरस्य भ्रमणबसाः अतिशीघ्रं बन्दाः भवन्ति, पर्यटकाः जानी-बुझकर पर्वते स्थातुं धनं व्ययितुं च त्यक्तवन्तः इति शङ्का अस्ति एमेइशान् दर्शनीयक्षेत्रपर्यटनसंस्कृतिब्यूरो प्रतिवदति यत् अस्य कदमस्य उद्देश्यं पर्यटकानाम् जीवनस्य सम्पत्तिस्य च सुरक्षां सुनिश्चितं कर्तुं वर्तते।

अगस्तमासस्य २१ दिनाङ्के सिचुआन्-राजनैतिकप्रश्नमञ्चे माउण्ट् एमेइ-नगरे "ब्लैक-कार"-उद्योगशृङ्खलायाः विषये एकः पर्यटकः शिकायतम् । अयं नेटिजनः मन्यते स्म यत् एमेइशान् शटलबसः अतीव प्राक् बन्दः अभवत् इति कारणतः एव "कृष्णबसः यात्रिकान् चीरयति" इति घटना अभवत् "प्रायः ५ किलोमीटर् यावत् द्वारं उद्घाटयितुं १०० युआन् व्ययः भवति अगस्तमासस्य २७ दिनाङ्के एमेइशान् दर्शनीयक्षेत्रप्रबन्धनसमित्या प्रतिक्रिया दत्ता यत् "अवैधकाराः" प्रबन्धनसमित्याः तान् दमनं कर्तुं सुधारयितुम् आग्रहस्य लक्ष्याः सन्ति, परन्तु ते दृश्यक्षेत्रे निरन्तरं समस्याः अपि सन्ति सुधारणप्रयत्नाः तथा पर्यटकाः सक्रियरूपेण "अवैधकाराः" व्यवहारस्य सूचनां दातुं प्रोत्साहयन्ति।

१२ सितम्बर् दिनाङ्के कवर न्यूज् इत्यनेन लेखः प्रकाशितः यत् "५ किलोमीटर् इत्यस्य मूल्यं १०० युआन्?" एमेइशान्-नगरस्य "कृष्णकाराः" निर्दयतापूर्वकं ग्राहकानाम् लुण्ठनं कुर्वन्ति! आधिकारिकप्रतिक्रिया" इत्यनेन ध्यानं आकर्षितम् ।