समाचारं

स्मार्ट एल्फ #5 चतुर्दिनेषु आदेशाय उपलभ्यते! विक्रयः : विक्रयमूल्यं २५०,००० तः अधिकं भवति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्मार्ट एल्फ #5 २० सितम्बर् दिनाङ्के विन्यासानां घोषणां करिष्यति तथा च ऑनलाइन बुकिंग् उद्घाटयिष्यति। इदं sea इत्यस्य विशाले मञ्चे निर्मितम् अस्ति तथा च इदं स्मार्ट-ब्राण्ड् इत्यस्य बृहत्तमं मॉडल् अस्ति । कारस्य दीर्घतां विहाय अन्ये सर्वे आयामाः मर्सिडीज-बेन्ज् जीएलसी इत्यस्य मानक-अक्षं अतिक्रमयन्ति । नूतनं कारं एकमोटरं, द्वयमोटरं, brabus प्रदर्शनसंस्करणं च उपलभ्यते अस्य छतौ लिडार्-इत्यनेन सुसज्जितम् अस्ति, अधिकतमं क्रूजिंग्-परिधिः ७४०कि.मी. विक्रेता अवदत् यत् फैन्टम् #5 वायुनिलम्बनेन सुसज्जितं भविष्यति, तस्य विक्रयणं २५०,००० युआन्-अधिकं भविष्यति इति अपेक्षा अस्ति ।

phantom #5 इत्यस्मिन् कारमध्ये यात्रीमनोरञ्जनपर्दे योजितम् अस्ति, यत् केन्द्रीयनियन्त्रणपर्देन सह सम्बद्धं भवति यत् भौतिकबटनं अधः रद्दं भवति तथा च तस्य स्थाने स्पर्श-आधारित-अन्तर्क्रिया-विधिः उपयुज्यते, ददाति it a stronger sense of प्रौद्योगिक्याः। नूतनकारः १०.३ इञ्च् एलसीडी-यन्त्रं, २५.६ इञ्च् एआर-एचयूडी, द्वयात्मकं १३ इञ्च् बृहत्पर्देषु, एएमडी वी२००० कारचिप् च उपयुज्यते । अग्रे आसनानि वायुप्रवाह/तापन/मालिशकार्यं समर्थयन्ति, अग्रे यात्रिकपीठं वैकल्पिकशून्यगुरुत्वाकर्षणपीठेन सुसज्जितं भवितुम् अर्हति, तथा च केन्द्रबाहुपाशस्य अधः बहिः श्रव्यआधारः अपि सुसज्जितः अस्ति

phantom #5 एक-मोटर-माडलस्य अधिकतम-शक्तिः क्रमशः 250kw तथा 267kw अस्ति; brabus प्रदर्शनसंस्करणस्य अग्रे पृष्ठे च मोटरयोः संयुक्तशक्तिः ४७५kw अस्ति, अधिकतमवेगः च २१०km/h अस्ति ।

प्रवेशस्तरीयसंस्करणं 76kwh लिथियमलोहफॉस्फेटबैटरीयुक्तं भवति यस्य परिधिः 570km उच्चस्तरीयसंस्करणं 100.01kwh त्रिकोणीयलिथियमबैटरीयुक्तं भवति, एकमोटरपरिधिः क्रमशः 720km तथा 740km भवति मोटरपरिधिः क्रमशः ६६०कि.मी., ६७०कि.मी.