समाचारं

समुदाये जोखिमानां जाँचं कुर्वन् आसपाससमित्याः कार्यकर्ता भित्तिना आहतः भूमौ पतितः

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१६ सेप्टेम्बर् दिनाङ्के आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य नीलवस्त्रधारिणः श्वेतशिरस्त्राणधारिणः च इष्टकाभित्तिषु शयितस्य पुरुषस्य छायाचित्रं सामाजिकमाध्यमेषु प्रसारितम्। तस्मिन् एव दिने द पेपर (www.thepaper.cn) इत्यस्य एकः संवाददाता शङ्घाई जनसुरक्षाब्यूरो इत्यस्य पुतुओ शाखायाः शिक्वान् रोड् पुलिस स्टेशनतः ज्ञातवान् यत् यः पुरुषः भूमौ पतितः सः लेन् २४५१ इत्यस्मिन् आसपाससमित्याः कार्यकर्ता आसीत् , झोंगशान उत्तर रोड।

ऑनलाइन विडियो के स्क्रीनशॉट

तस्मिन् दिने प्रातः प्रायः ६ वादने पुतुओ-शाखायाः शिकुआन्-मार्ग-पुलिस-स्थानकेन न्यायक्षेत्रे स्थितानां आसपास-समितीनां कार्यकर्ताभिः सह मिलित्वा जलस्य सम्भाव्य-गुप्त-खतरासु केन्द्रीकृत्य सामुदायिक-जोखिम-अनुसन्धानं कृतम् पुरातनसमुदायस्य प्रथमतलस्य निवासिनः मध्ये सञ्चयः, एकान्तवृद्धानां, साहाय्यस्य आवश्यकतां विद्यमानानाम् समूहानां च दर्शनं कृतवान्

प्रातः ९:११ वादने सामुदायिकपुलिसैः सह जलप्रलयस्य, आन्ध्रप्रदेशस्य च निवारणार्थं कार्यं कुर्वन् अकस्मात् पतितायाः पुरातनप्राचीरेण आसपाससमित्याः कार्यकर्ता घातितः अभवत् समीपे बाढनियन्त्रणसुविधानां निरीक्षणं कुर्वन् आसीत् पुलिसकर्मचारी यिन ज़ुहुआ इत्ययं वार्ता श्रुत्वा तत्क्षणमेव घटनास्थलं गत्वा भित्तितलात् आहतानाम् उद्धारं कृत्वा आपत्कालीनसाहाय्यार्थं १२० जनान् आहूतवान्। कतिपयनिमेषेभ्यः अनन्तरं १२० उद्धारकर्मचारिणः घटनास्थले आगत्य घातितान् समये एव चिकित्सायै टोङ्गजी-अस्पताले प्रेषितवन्तः । सम्प्रति आसपाससमित्याः संवर्गस्य प्राणघातकक्षतिः नास्ति इति ज्ञातम्।

पेपर-रिपोर्टरः पुतुओ-मण्डलस्य शिकुआन्-रोड्-स्ट्रीट्-तः अपि ज्ञातवान् यत् तस्मिन् समये आसपास-समित्याः कार्यकर्तारः यः मार्गः गतवान् सः मार्गः लेन-२४५१, झोङ्गशान्-उत्तर-मार्गे समुदायात् स्थानान्तरण-आधारं प्रति गच्छन् मार्गः आसीत् सम्प्रति जनानां प्रवेशं निवारयितुं समीपस्थनिवासिनां सुरक्षां च सुनिश्चित्य मार्गः वेष्टितः अस्ति ।