समाचारं

किं ७५ वर्षीयः मा यिंग-जेउ आगामिवर्षे सन मून लेक् स्विमिंग फेरी इत्यस्मिन् भागं ग्रहीतुं असमर्थः भविष्यति? जू शुहुआ एकं मार्गं चिन्तितवान्

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीय कुओमिन्टाङ्गस्य सदस्यः नान्टोउ काउण्टी मजिस्ट्रेट् जू शुहुआ इत्यनेन १६ तमे दिनाङ्के काउण्टीकार्याणां सभायाः अध्यक्षता कृता तथा च सहस्राणां जनानां कृते सन मून लेक् तैरणकार्यक्रमः १५ तमे दिनाङ्के सफलसमाप्त्यर्थं काउण्टीसर्वकारस्य सामूहिककार्यस्य पुष्टिः कृता वर्षे २२,६०६ जनाः पञ्जीकरणं कृतवन्तः, तथा च २१,६२६ जनाः वास्तवतः जले प्रविष्टाः, येषु ताइवानदेशस्य पूर्वनेतारः २ घण्टा ५३ निमेषेषु ११ तमे वारं सूर्यचन्द्रसरोवरं सफलतया पारं कृतवन्तः यद्यपि मा यिंग-जेओउ असमर्थः भविष्यति आगामिवर्षे वयसः कारणात् आयोजने भागं गृह्णाति, सः विशिष्टातिथिः भूत्वा भ्रमणस्य नेतृत्वं कर्तुं आमन्त्रितः भविष्यति।

अवगम्यते यत् मा यिंग-जेउ इत्यनेन २००२ तमे वर्षे प्रथमवारं सन मून-सरोवर-तैरण-पार-क्रीडायां भागं गृहीतुं दलस्य नेतृत्वं कृतम् यदा सः ताइपे-नगरस्य मेयरः आसीत् अस्मिन् वर्षे सः ११ तमे वारं आयोजने भागं गृहीतवान् | यत् सः आगामिवर्षे ७५ वर्षीयः भविष्यति तथा च सूर्यचन्द्रसरोवरस्य तरणपारस्य उपरि तरणं कुर्वतां सहस्राणां जनानां बीमायाः उपरितनं आयुःसीमाम् अतिक्रमयिष्यति सः अतीव दुःखी आसीत् यत् सः सभायाः अनन्तरं जू शुहुआ इत्यस्मै स्वस्य इच्छां प्रकटयितुं शक्नोति स्म आगामिवर्षे सन मून लेक् तैरणकार्यक्रमे भागं ग्रहीतुं।

मा यिंग-जेओउ इत्यनेन फेसबुक्-माध्यमेन अपि उक्तं यत्, "एतत् अपि मम ११ तमे वारं सन मून-सरोवरस्य पारं तरणं कृतम् अस्ति । अन्तिमः समयः २ घण्टाः ५३ निमेषाः च सन्ति, अहं च दौडं सफलतया सम्पन्नवान् । काउण्टी-दण्डाधिकारी जू शुहुआ इत्यनेन मां आमन्त्रितं यत् अहं... आगामिवर्षे tour guide, अतः अहम् अपि अत्र सर्वान् आमन्त्रयामि आगामिवर्षे let’s swim in sun moon lake together in september.”

जू शुहुआ इत्यनेन उक्तं यत् मा यिंग-जेउ इत्यस्य सन मून-सरोवरे दीर्घदूर-तरणं कर्तुं बहुवर्षीयः अनुभवः अस्ति यद्यपि अस्मिन् वर्षे सः अन्तिमवारं आव्हानं गृह्णाति तथापि तस्य परिणामाः अद्यापि अतीव प्रभावशालिनः सन्ति for the national movement.

जलडमरूमध्य हेराल्ड ताइवान संवाददाता लिन jingxian