समाचारं

संयुक्तराज्यसंस्था : द्वितीयहस्तविद्युत्कारानाम् मूल्यं गैसकारानाम् अपेक्षया ६ गुणाधिकं न्यूनं भवति, परन्तु उपयोक्तृभ्यः अद्यापि टेस्ला इत्येतत् रोचते

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीविपण्ये प्रयुक्तकारविपण्ये विद्युत्वाहनानां मूल्यानि निरन्तरं पतन्ति । गतवर्षे टेस्ला-संस्थायाः मूल्यकटनेन प्रेरिता एषा प्रवृत्तिः प्रयुक्तानि विद्युत्वाहनानि क्रेतुं सस्तानि अवसरानि प्रददाति ।

परन्तु उपभोक्तारः सेकेण्ड्-हैण्ड् विद्युत्-कार-क्रयणापेक्षया न्यूनमूल्येषु नूतनानि कार-क्रयणं प्राधान्येन पश्यन्ति । फलतः अधुना संकर-आन्तरिकदहनवाहनानां अपेक्षया प्रयुक्तानि विद्युत्काराः अधिकसस्तेन क्रेतुं शक्यन्ते । उपभोक्तारः अधिकेषु उचितमूल्येषु विद्युत्वाहनानि क्रेतुं शक्नुवन्ति ।

अमेरिकी-वाहन-संशोधन-संस्थायाः iseecars इति प्रतिवेदने दर्शितं यत् २०२३ तः २०२४ पर्यन्तं १२ मासेषु आन्तरिकदहन-इञ्जिन-वाहनानां तुलने सेकेण्ड-हैण्ड्-विद्युत्-वाहनानां मूल्यं षड्गुणं न्यूनीकृतम् टेस्ला मॉडल् ३, निसान लीफ्, हुण्डाई कोना ईवी, किआ नीरो ईवी इत्यादीनां द्वितीयहस्तविद्युत्वाहनानां विगतवर्षे औसतेन २४.७% न्यूनता अभवत् प्रयुक्तसंकरवाहनानां ६%, आन्तरिकदहनवाहनानां ४.४% च तुलने एषः महत्त्वपूर्णः न्यूनता अस्ति ।

ईंधनस्य अनुसारं औसतं प्रयुक्तकारमूल्यानि (source=iseecars)

अमेरिकनमाध्यमविश्लेषणस्य मतं यत् "विद्युत्वाहनानां मूल्यक्षयः माङ्गल्या सह सन्तुलितः अस्ति, द्वितीयहस्तविद्युत्वाहनानां विक्रयः च त्वरितः भवति, यत् पूर्वं नूतनानां विद्युत्वाहनानां मूल्यं तीव्ररूपेण न्यूनीकृतम् आसीत् ३०% तः ४०% यावत्, परन्तु अधुना २५% स्तरे स्थिरं जातम्, विक्रयः अपि अतीव द्रुतगतिः अस्ति । प्रयुक्तस्य विद्युत्कारस्य औसतमूल्यं सम्प्रति प्रायः २७,००० डॉलर अस्ति । अस्मिन् वर्षे अन्ते वा आगामिवर्षस्य प्रथमार्धे वा २५,००० डॉलरं यावत् पतति इति अपेक्षा अस्ति । अन्येषु शब्देषु, यतः नूतनानां शुद्धविद्युत्कारानाम् मूल्यं अतिशीघ्रं न्यूनीकृतम्, तस्मात् द्वितीयहस्तविद्युत्कारानाम् मूल्यं द्रुततरं अपि न्यूनीकृतम्

अस्य अध्ययनस्य आधारेण २०२३ तमस्य वर्षस्य सितम्बरमासपर्यन्तं सेकेण्डहैण्ड् विद्युत्वाहनानां विक्रयणपूर्वं निवाससमयः औसतेन ५५.३ दिवसेभ्यः वर्तमानकाले ३८.६ दिवसेभ्यः न्यूनः अभवत् प्रयुक्तानां आन्तरिकदहनवाहनानां, संकरवाहनानां च विक्रयणार्थं समानः समयः भवति । एतेन ज्ञायते यत् प्रयुक्तकारविपण्ये विद्युत्वाहनानां विक्रयः तीव्रः भवति ।

किंवदंती : शीर्ष १५ सेकेण्ड हैण्ड इलेक्ट्रिक वाहन हानि दर

तदतिरिक्तं संकरवाहनानां माङ्गल्यं प्रबलं वर्तते । विद्युत्कारानाम् विपरीतम्, संकरकाराः महतीं मूल्यपरिवर्तनं विना स्थिराः एव सन्ति । विगतवर्षे प्रयुक्तसंकरवाहनानां मूल्येषु केवलं ६% न्यूनता अभवत् । प्रत्युत द्वितीयहस्तविद्युत्वाहनानां मूल्यं २४.७% न्यूनीकृत्य बृहत्तरं परिवर्तनं दर्शितम् ।

टेस्ला मॉडल् ३ इत्यस्य व्यापारः २६,००० डॉलरं भवति, यत् एकवर्षपूर्वस्य अपेक्षया प्रायः ८,५०० डॉलरं न्यूनम् अस्ति । किआ नीरो ईवी, निसान लीफ् च क्रमशः ६,००० डॉलर, ४,००० डॉलरं न्यूनीकृत्य क्रमशः २२,००० डॉलर, १६,००० डॉलरं यावत् अस्ति । तदतिरिक्तं शेवरलेट् वोल्ट् ईवी, जगुआर ई-फेस् इत्यादीनि सस्तीनि सेकेण्ड् हैण्ड् विद्युत्वाहनानि विक्रयणार्थं उपलभ्यन्ते, येन उपभोक्तृणां ध्यानमपि आकर्षितम् अस्ति

ज्ञातव्यं यत् टेस्ला मॉडल् ३ इत्यस्य आकर्षणं चार्जिंग्-पिल्स् इत्यस्य विस्तृतविन्यासः, एकस्मिन् चार्जिंग् इत्यनेन ३०० माइलतः अधिकं (प्रायः ४८० किलोमीटर्) गन्तुं क्षमता च अस्ति सॉफ्टवेयर-अद्यतनस्य लाभः अस्ति यत् निरन्तरं कार्यक्षमतायाः उन्नयनं भवति । एतेषां लाभानाम्, प्रयुक्तकारस्य मूल्यानां न्यूनतायाः च कारणात् अद्यापि मॉडल् ३ आकर्षकं प्रयुक्तविद्युत्वाहनविकल्परूपेण मूल्याङ्कितम् अस्ति ।