समाचारं

मिंग-ची कुओ इत्यस्य भविष्यवाणी अस्ति यत् एप्पल् आईफोन् १६ श्रृङ्खला प्रथमसप्ताहस्य समाप्तेः ३७ मिलियन यूनिट् विक्रीयते

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १६ सितम्बर् दिनाङ्के ज्ञापितं यत् एप्पल् इत्यस्य नूतनपीढीयाः iphone 16 श्रृङ्खलायाः मॉडल् २० सितम्बर् शुक्रवासरे विक्रयणार्थं प्रारभ्यते ।चत्वारि मॉडल् क्रमशः ५,९९९ युआन्, ६,९९९ युआन्, ७,९९९ युआन्, ९,९९९ युआन् इत्यस्मात् आरभ्यन्ते विवरणार्थं पूर्वं it home पश्यन्तु निवेदितम्।

एप्पल् विश्लेषकः मिंग-ची कुओ इत्यनेन अधुना एव नवीनतमं पूर्वानुमानप्रतिवेदनं प्रकाशितं यत् नवीनतमपरिणामाः दर्शयन्ति यत् प्रथमसप्ताहस्य समाप्तेः समये iphone 16 श्रृङ्खलायाः पूर्वादेशविक्रयः प्रायः ३७ मिलियन यूनिट् भवति, यत् प्रथमापेक्षया प्रायः १२.७% न्यूनम् अस्ति गतवर्षे iphone 15 श्रृङ्खलायाः सप्ताहान्ते विक्रयः।

सः मन्यते यत् अस्मिन् वर्षे iphone-दक्षता अपेक्षितापेक्षया न्यूना इति बृहत्तमं कारणं यत् iphone 16 pro-श्रृङ्खलायाः मागः अपेक्षितापेक्षया न्यूनः अस्ति, iphone 16 pro-श्रृङ्खलायाः प्रेषणसमयः च 15 pro-इत्यस्य अपेक्षया महत्त्वपूर्णतया न्यूनः अस्ति श्रेणी।

तदतिरिक्तं अन्यत् कारकं यत् अपेक्षितापेक्षया न्यूनं कार्यक्षमतां जनयति तत् अस्ति यत् एप्पल् इन्टेलिजेन्स, यत् अस्याः पीढीयाः बृहत्तमं विक्रयबिन्दुः अस्ति, तत् iphone 16 श्रृङ्खलायाः सह प्रारम्भं कर्तुं न शक्यते तदतिरिक्तं चीनीयविपण्ये तीव्रप्रतिस्पर्धा iphone माङ्गं निरन्तरं प्रभावितं करोति .

मिंग-ची कुओ इत्यस्य मते यद्यपि iphone 16 pro श्रृङ्खलायाः प्रथमसप्ताहस्य पूर्वादेशविक्रयः वर्षे वर्षे न्यूनः अभवत् तथापि आपूर्तिशृङ्खलायाः उत्पादनयोजनायां अल्पकालीनरूपेण बहु परिवर्तनं न कर्तव्यम्। यदा एप्पल् इन्टेलिजेन्स चतुर्थे त्रैमासिके विमोच्यते, तत्सहितं पीकसीजनप्रचारैः अन्यैः साधनैः च सह, iphone 16 इत्यस्य प्रेषणं अधिकं सुधरति इति अपेक्षा अस्ति, तथा च सः मन्यते यत् एप्पल् २०२५ तमे वर्षे माङ्गं वर्धयितुं अधिकं आक्रामकं उत्पादरणनीतिं स्वीकुर्यात्।