समाचारं

जिओ याङ्गस्य हाङ्गकाङ्गस्य मेइचेन् मूनकेकगृहस्य पतनस्य घटना, पर्यवेक्षणेन हस्तक्षेपः कृतः

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुप्रसिद्धस्य लाइव-स्ट्रीमिंग-ब्लॉगरस्य "त्रि-मेषस्य" सम्बद्धाः विवादाः तथा च सः प्रचारितः हाङ्गकाङ्ग-मेइचेन्-चन्द्रकेक्स्-इत्येतत् किण्वनं निरन्तरं कुर्वन्ति, "डौयिन्-ग्राहकसेवायाम् उक्तं यत् सा मेइचेन्-मन्केक्-घटनायाः सत्यापनम् करिष्यति" "पर्यवेक्षण-ब्यूरो-संस्थायाः क्षियाओ-याङ्गस्य मेइचेन्-इत्यत्र हस्तक्षेपः कृतः अस्ति mooncake incident" "three sheep" "meicheng mooncakes removed from the shelves of sheep showcase" इत्यादयः विषयाः उष्णसन्धानं निरन्तरं कुर्वन्ति।

संवाददाता अवलोकितवान् यत् मध्यशरदमहोत्सवस्य पूर्वसंध्यायां "त्रिमेष" लाइव प्रसारणकक्षे लोकप्रियेभ्यः हाङ्गकाङ्ग-मेइचेङ्ग-चन्द्रकक्षेभ्यः एषा घटना उत्पन्ना अस्ति इति प्रश्नः अभवत् यत् एतत् अन्येन हाङ्गकाङ्ग-ब्राण्ड्-मैक्सिम-चन्द्रकक्षैः सह "चीनी-मिश्रं स्पर्शयति" इति , यथा ली कुई ली गुई इत्यनेन सह मिलितवान् तदतिरिक्तं, meicheng mooncakes इदं हाङ्गकाङ्ग-ब्राण्ड् इति दावान् करोति, परन्तु एतत् प्रकटितम् यत् वास्तविकः संचालकः गुआंगझौ-कम्पनी अस्ति, तस्य हाङ्गकाङ्ग-नगरे कोऽपि भण्डारः नास्ति

तस्मिन् एव काले मैक्सिमस्य मूनकेक् लाइव् प्रसारणकक्षे अपि सजीवः दृश्यः दृश्यते स्म । तृतीयपक्षस्य आँकडा दर्शयति यत् लाइव प्रसारणमञ्चे मैक्सिमस्य आधिकारिकः प्रमुखः भण्डारः विगत 7 दिनेषु ७ वारं प्रसारितवान्, यत्र प्रतिक्रीडायां औसतेन ३६०,००० दर्शकाः, प्रतिक्रीडायां औसतविक्रयः १० लक्षतः २५ लक्षं युआन् यावत्, कुलविक्रयः च एककोटितः २५ मिलियन युआन् यावत् ।

"त्रिमेष" इत्यनेन विक्रीयमाणाः हाङ्गकाङ्ग-मेइचेन्-चन्द्रकेक्स्-इत्येतत् हाङ्गकाङ्ग-देशे न प्राप्यन्ते ।

मध्यशरदमहोत्सवस्य पूर्वसंध्यायां क्रेजी लिटिल् याङ्ग इत्यस्य अधीनं विविधाः लाइव् प्रसारणकक्षाः "हाङ्गकाङ्ग मेइचेङ्ग्" इत्यस्य उत्पादस्य प्रचारं कृत्वा हाङ्गकाङ्ग मेइचेन् ब्राण्ड् इति चन्द्रकक्षस्य प्रचारं कुर्वन्ति याङ्ग भ्राता लाइव प्रसारणकक्षे दावान् अकरोत् यत्, "इदं चन्द्रमाकं हाङ्गकाङ्गस्य उच्चस्तरीयं ब्राण्ड् अस्ति। अस्मिन् कृष्णवर्णीयं ट्रफलं भवति, मिशेलिन्-मास्टरेन च निर्मितम् अस्ति।" परन्तु एषः ब्राण्ड् चन्द्रकेक्स् गुआङ्गझौ-नगरे, फोशान्-नगरे च निर्मितः इति ज्ञातम्, तस्य उत्पत्तिः, गुणवत्ता, अन्ये च बहवः विवरणाः प्रश्नाः अभवन्

xiaoxiang morning news इत्यस्य अनुसारं huadu जिला मार्केट पर्यवेक्षणप्रशासनब्यूरो इत्यस्य एकः कर्मचारी अवदत् यत् तेषां एतस्याः स्थितिः प्रति ध्यानं दत्तम्, तथा च न्यायक्षेत्रे नगरपालिकाकारागारकार्यालयेन अन्वेषणे हस्तक्षेपः कृतः, तथा च तस्य विषये ज्ञात्वा प्रतिक्रियां दास्यति परिस्थितिः। हेफेई उच्चप्रौद्योगिकीक्षेत्रस्य मार्केट् सुपरविजन एण्ड् एडमिनिस्ट्रेशन ब्यूरो इत्यस्य कर्मचारिणः साक्षात्कारं कर्तुं स्वस्य असुविधां प्रकटितवन्तः।

रिपोर्टर तियान्यान्चा इत्यनेन ज्ञातं यत् हाङ्गकाङ्ग-मेइचेन्ग् मूनकेक्स् इत्यस्य ब्राण्ड्-सञ्चालकः गुआङ्गझौ मेइचेन्ग् फूड् कम्पनी लिमिटेड् अस्ति । ब्राण्डस्य आधिकारिकजालस्थले दर्शयति यत् गुआंगझौ मेइचेङ्ग् फूड् कम्पनी लिमिटेड् इत्यस्य स्थापना २०१९ तमे वर्षे अभवत् ।इदं खाद्यक्षेत्रे केन्द्रितं उच्चस्तरीयं खाद्यमहोत्सवस्य स्मारिकाब्राण्ड् अस्ति तथा च अनुसंधानविकासं, डिजाइनं, उत्पादनं, विक्रयं च एकीकृत्य। कम्पनी मुख्यतया उच्चस्तरीयाः चीनीयमहोत्सवस्य उपहाराः, ऋतुकाले उपहारकेकाः, चीनीय-पाश्चात्य-बेक्ड् पेस्ट्री, अन्तर्जाल-सेलिब्रिटी-चॉकलेट-उष्ण-उत्पादाः, स्वास्थ्य-खाद्यानि, स्नैक्-भोजनानि इत्यादयः इत्यादीनां उत्पादानाम् एकां श्रृङ्खलां संचालयति

अन्यः हाङ्गकाङ्ग मेइचेङ्ग् फूड् ग्रुप् कम्पनी लिमिटेड् २०१९ तमस्य वर्षस्य एप्रिलमासे पञ्जीकृतः अस्ति, अद्यापि पञ्जीकृतः अस्ति । बौद्धिकसम्पत्त्याः सूचना दर्शयति यत् कम्पनी बहुविध "meisun" व्यापारचिह्नानां पञ्जीकरणार्थं आवेदनं कृतवती अस्ति, येषु एकं सफलतया पञ्जीकृतम् अस्ति।

guangzhou meicheng food co., ltd., हाङ्गकाङ्ग meicheng mooncakes ब्राण्ड संचालक, अप्रैल 2019 स्थापित किया गया था कानूनी प्रतिनिधि झांग shaoden, एक करोड़ युआन पंजीकृत पूंजी के साथ इस व्यापार व्याप्त खाद्य इंटरनेट विक्रय, खाद्य आयात शामिल अछि तथा निर्यातः, तथा च पैकेजिंगसामग्रीणां उत्पादानाञ्च विक्रयणं सम्प्रति झाङ्ग शाओझू तथा झाङ्ग शाओडेङ्ग इत्येतयोः क्रमशः ८५% तथा १५% भागः अस्ति ।

परिवर्तनस्य अभिलेखाः दर्शयन्ति यत् अस्मिन् वर्षे जुलै-अगस्त-मासेषु कम्पनीयाः कानूनीप्रतिनिधिः, निदेशकाः, भागधारकाः च द्विवारं परिवर्तनं कृतवन्तः । बौद्धिकसम्पत्त्याः सूचना दर्शयति यत् कम्पनी "meicheng chaoyue", "meicheng life" तथा "meicheng mooncake" इत्यादीनां बहुविधव्यापारचिह्नानां पञ्जीकरणार्थं आवेदनं कृतवती अस्ति, तथा च केचन व्यापारचिह्नाः सफलतया पञ्जीकृताः सन्ति। तदतिरिक्तं चन्द्रकेक्, पैकेजिंग् बॉक्स इत्यादीनां कलाकृतीनां बहुविधं पेटन्ट्, प्रतिलिपिधर्मं च पञ्जीकृतवती अस्ति ।

tianyancha दर्शयति यत् झाङ्ग shaozhu, guangzhou meicheng खाद्य कं, लिमिटेड, वास्तविक नियंत्रक, guangzhou zhuoyue निवेश कं, लिमिटेड, गुआंगझौ ruicheng खाद्य कं, लिमिटेड तथा अन्यकम्पनीषु कार्यकारी निदेशकः, पर्यवेक्षकः अन्यपदेषु च कार्यं करोति .

ज्ञातव्यं यत् अस्मिन् वर्षे अगस्तमासे गुआङ्गझौ मेइचेङ्ग् फूड् कम्पनी लिमिटेड् इत्यनेन स्वस्य वास्तविकं नियन्त्रकं ली शुइकिङ्ग् इत्यस्मात् झाङ्ग शाओझु इति परिवर्तितम् ।