समाचारं

पतन् ? झेङ्ग् ज़िन्यी इत्यनेन स्वमातुः सम्पत्तिः न्यूनमूल्येन विक्रीतवती, ६०००w इत्यस्य उत्तराधिकारं प्राप्तुं न अस्वीकृतवती, गुआन् जिंग्हुआ इत्यस्य उपरि निर्दयरणनीतिः इति क्रोधेन आरोपः अपि कृतः

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पतन् ? झेङ्ग् ज़िन्यी इत्यनेन स्वमातुः सम्पत्तिः न्यूनमूल्येन विक्रीतवती, ६०००w इत्यस्य उत्तराधिकारं प्राप्तुं न अस्वीकृतवती, गुआन् जिंग्हुआ इत्यस्य उपरि निर्दयरणनीतिः इति क्रोधेन आरोपः अपि कृतः

यदा धनं पारिवारिकसम्बन्धं विदारयति तदा : किं झेङ्ग ज़िन्यी स्वस्य उत्तराधिकारं त्यक्त्वा आरोपः अस्ति वा राहतं वा?

६० कोटिरूप्यकाणां कृते एषा संख्यानां तारः बहुजनानाम् आजीवनं तस्य अनुसरणं कर्तुं पर्याप्तं भवति, परन्तु एषा सहजतया स्त्रियाः अङ्गीकृता भवति, केवलं यतोहि एतस्य विशालस्य धनराशिस्य पृष्ठतः एकः पारिवारिकः द्वेषः बद्धः अस्ति यः निरन्तरं क्रमेण व्यवस्थितः, भ्रष्टः च भवति उपरि। सा शेन् डायनक्सिया इत्यस्य पुत्री झेङ्ग् ज़िन्यी अस्ति । सा च यत् त्यक्तवती तत् न केवलं महती उत्तराधिकारः, अपितु अधिकं गुरुं अतीतं छिनत्ति इव आसीत्।

शुम डायनक्सिया इति नाम हाङ्गकाङ्ग-मनोरञ्जन-उद्योगे दृढं चिह्नं त्यक्तवान् अस्ति तस्याः हास्य-प्रतिभायाः, मञ्च-आकर्षणस्य च विषये अद्यत्वे अपि चर्चा भवति । मञ्चे अस्य पिष्टस्य कण्टकपूर्णः प्रेममार्गः अस्ति । झेङ्ग शाओकिउ इत्यनेन सह प्रेम-द्वेषस्य उलझनं अन्ततः तलाकेन समाप्तम्, गुआन् जिंग्हुआ इत्यस्य प्रादुर्भावः विवाहं भङ्गं कृत्वा अन्तिमः तृणः इति मन्यते स्म

एतादृशे पारिवारिकपृष्ठभूमिषु वर्धिता झेङ्ग् ज़िन्यी बाल्यकालात् एव स्वमातुः भावनात्मकानि उतार-चढावानि दृष्टवती, येन निःसंदेहं तस्याः हृदये अमिटचिह्नं त्यक्तम् तस्याः कृते मातुः अवशिष्टं स्थावरजङ्गमं न केवलं शीतं धनं, अपितु मातृप्रेमवाहकं उष्णं बन्दरगाहम् अपि अस्ति । एतत् अवशिष्टं आरामम् अधुना तस्याः गुआन् जिंग्हुआ च मध्ये विग्रहस्य उत्प्रेरकं जातम् ।

झेङ्ग् ज़िन्यी इत्यनेन न्यूनमूल्येन सम्पत्तिं विक्रेतुं, विशालं उत्तराधिकारं त्यक्त्वा च एतत् कदमः सर्वान् स्तब्धं कृतवान् । केचन जनाः वदन्ति यत् सा युवा अस्ति, आवेगपूर्णा च अस्ति, केचन वदन्ति यत् सा आवेगेन प्रेरिता अस्ति, केचन अपि प्रश्नं कुर्वन्ति यत् सा शो कृते एव करोति इति । एतान् बाह्यशब्दान् छित्त्वा किं वयं कन्यायाः मातुः प्रेम्णः अभिव्यक्तिं कुर्वतीं, हानिविषये निर्णायकरूपेण शिकायतुं च पश्यामः?

२०२३ तमस्य वर्षस्य जुलै-मासस्य ५ दिनाङ्के हाङ्गकाङ्ग-नगरस्य एकः प्रसिद्धः मनोरञ्जन-सम्वादकः सामाजिक-माध्यमेषु वार्ताम् अङ्गीकृतवान् यत् झेङ्ग-झिन्य-महोदयस्य वर्तमान-आर्थिक-स्थितिः चिन्ताजनकः अस्ति, तस्याः जीवनयापनार्थं स्वस्य अचल-सम्पत्त्याः विक्रयणस्य अपि आवश्यकता वर्तते एषा वार्ता तत्क्षणमेव अन्तर्जालस्य विस्फोटं कृतवती जनाः अनुमानं कृतवन्तः यत् एतत् तस्याः उत्तराधिकारं त्यक्तुं निर्णयेन सह सम्बद्धम् अस्ति वा?

यत् अधिकं लज्जाजनकं तत् अस्ति यत् बहुकालपूर्वं गुआन् जिंग्हुआ इत्यस्याः छायाचित्रं झेङ्ग शाओक्यु इत्यनेन सह विलासिनीभण्डारं गन्तुं स्वपुत्रीं गृहीत्वा विलासपूर्णतया व्ययम् अकरोत्, यत् तस्य तीक्ष्णविपरीतम् आसीत् किं धनेन सर्वं मापनं कर्तुं शक्यते, किं च हितस्य सम्मुखे कुलप्रेमः एतावत् दुर्बलः अस्ति?

अस्माकं कृते ज्ञातुं कोऽपि उपायः नास्ति यत् झेङ्ग् ज़िन्यी इत्यस्याः हृदये कीदृशं संघर्षं दुःखं च अभवत् यस्मिन् क्षणे सा एतत् निर्णयं कृतवती। परन्तु एकं वस्तु निश्चितम्, एषः कदापि सुलभः निर्णयः नासीत् । सा "अल्पमूल्येन विक्रयति" इति वक्तुं न अपि तु अतीतं पूर्णतया विदां कर्तुं सा एतां प्रायः दुःखदं पद्धतिं प्रयुङ्क्ते इति वक्तुं श्रेयस्करम्

अयं उत्तराधिकारसंकटः अस्माकं पुरतः एकः गुरुः विषयः आनयत् यत् अस्माभिः धनस्य पारिवारिकप्रेमस्य च मध्ये कथं चयनं कर्तव्यम्? कदाचित्, सर्वेषां मनसि भिन्नं उत्तरं भवति। परन्तु यथा शेक्सपियरः अवदत्- "यदि धनहानिः भवति तर्हि किञ्चित् एव हानिः भवति; यदि भवतः प्रतिष्ठा नष्टा भवति तर्हि भवतः बहु हानिः भवति; यदि भवतः साहसं नष्टं भवति तर्हि भवतः सर्वं नष्टं भवति।

झेङ्ग ज़िन्यी यत् त्यक्तवती तत् धनम्, जगतः दृष्टौ धनम्, परन्तु सा यत् रक्षति स्म तत् धनात् अधिकं बहुमूल्यं किमपि आसीत् - स्वमातुः प्रति गौरवः, प्रेम च। किं एतत् चिन्तनीयं न भवति ?

अस्य लेखस्य उद्देश्यं सकारात्मकशक्तिं प्रसारयितुं समाजस्य मुख्यविषयस्य प्रचारं च विना किमपि दुष्टमार्गदर्शनं भवति। यदि किमपि उल्लङ्घनं भवति तर्हि अस्मान् सम्पर्कयन्तु वयं तत्क्षणमेव तत् सम्यक् करिष्यामः अथवा विलोपयिष्यामः।