समाचारं

"बेबिगा" पश्चिमदिशि व्याप्तं भविष्यति।

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे १३ क्रमाङ्कस्य आन्ध्रप्रदेशस्य "बेबिगा" (सशक्त-आन्ध्र-तूफान-स्तरस्य) केन्द्रं अद्य (१६ सितम्बर्) प्रायः ७:३० वादने शङ्घाई-नगरस्य पुडोङ्ग-नगरस्य लिङ्गाङ्ग-न्यू-नगरे स्थलप्रवेशं कृतवान् यदा सः अवतरत् तदा केन्द्रस्य समीपे अधिकतमं वायुबलम् आसीत् स्तर १४ (४२ मीटर्) /सेकण्ड्), १९४९ तमे वर्षात् शङ्घाईनगरे अवतरितुं प्रबलतमः तूफानः ।

शङ्घाई-मौसमविज्ञान-ब्यूरो-संस्थायाः कथनमस्ति यत् यद्यपि "बेबिगा"-इत्यनेन स्थलप्रवेशः कृतः तथापि शाङ्घाई-नगरे वायु-वृष्टेः प्रबलतमः कालः अद्यापि न समाप्तः ।

बेबिगाट्-तूफानस्य मार्गस्य पूर्वानुमानम् । शंघाई zhiwei app के स्क्रीनशॉट

अद्य दिने एव आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य प्रभावेण शङ्घाई-नगरे वर्षा वा वज्रपातः वा मेघयुक्तः भविष्यति, तथा च सञ्चितः वर्षा प्रचण्डवृष्टिं प्राप्तुं शक्नोति रात्रौ प्रथमार्धं यावत्, कदाचित् वर्षाभिः सह मेघयुक्तं मेघयुक्तं च भविष्यति। यथा यथा आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य वायुः पश्चिमदिशि गच्छति तथा तथा ईशानवायुः दक्षिणपूर्ववायुः प्रति गच्छति । दिनभरि तापमानस्य अन्तरं लघु भवति, २८°c~३०°c मध्ये । यद्यपि वायुः प्रबलः भवति, तापमानं च अधिकं नास्ति तथापि आर्द्रता अधिका भवति, वायुचापः न्यूनः भवति, येन अत्यन्तं आरामः न भवति ।

केषुचित् क्षेत्रेषु नेटिजनाः अवदन् यत् वायुः वर्षा च अत्यधिकं न दृश्यते, अथवा शान्तमपि न दृश्यते? मौसमविज्ञानविशेषज्ञाः अवदन् यत् आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य नेत्रक्षेत्रे अथवा सर्पिलमेघव्यवस्थानां मध्ये अन्तरे संक्षिप्तं शान्तं भविष्यति, ततः पुनः प्रचण्डवायुः वर्षा च आहत्य संकटः न निवृत्तः अस्ति तथा च वयं अस्माकं शिथिलतां कर्तुं न शक्नुमः सतर्कता। यावत् आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य प्रभावः पूर्णतया न समाप्तः भवति तावत् गृहे एव प्रतीक्षां कर्तुं शस्यते ।

क्षैतिजदिशि आन्ध्रप्रदेशस्य संरचनायाः केन्द्रात् परिधिपर्यन्तं त्रयः भागाः विभक्तुं शक्यन्ते : आन्ध्रप्रदेशस्य नेत्रः (केन्द्रः), आन्ध्रप्रदेशस्य नेत्रप्राचीरः/मेघभित्तिः (शरीरः), सर्पिलमेघः वर्षामेखला (परिधिः) च ).

यत्र आन्ध्रप्रदेशस्य नेत्रं गच्छति तत् क्षेत्रं प्रायः शान्तं शान्तं च भवति, येन जनाः भूलवशं चिन्तयन्ति यत् आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य नेत्रे एव अस्ति

आन्ध्रप्रदेशस्य नेत्रभित्तिः अथवा आन्ध्रप्रदेशस्य मेघभित्तिः मुख्यक्षेत्रेषु अन्यतमः अस्ति येषु आन्ध्रप्रदेशस्य व्याघ्रवृष्टिः, विद्युत्, वज्रपातः, कदाचित् अश्मपातः अपि भवितुम् अर्हति ।

आन्ध्रप्रदेशस्य सर्पिलमेघः वर्षामेखला च आन्ध्रप्रदेशस्य नेत्रभित्तितः सद्यः बहिः अस्ति, विस्तृतपरिधिः विविधरूपः च अस्ति । सर्पिलमेघवर्षमेखलाभिः प्रभावितेषु स्थानेषु प्रायः वर्षाविस्फोटैः वायुप्रकोपैः च सह भवति, मेघवृष्टिमेखलायोः विकासव्याप्तेः तीव्रतायाश्च अनुसारं वर्षातीव्रता कालश्च भिद्यते

चीनमौसमसंजालेन उक्तं यत् सम्प्रति "बेबिगिया" इत्यस्य पूर्वदिशि स्थिते नेत्रप्राचीरक्षेत्रे संवहनं अधिकं प्रबलं भवति तथा च वायुः वर्षा च अधिकं प्रबलं भवति अपेक्षितं यत् शङ्घाई-नगरस्य केषुचित् क्षेत्रेषु १३ स्तरः भविष्यति यत्र अद्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य केन्द्रं गमिष्यति तथा च प्रचण्डवायुनाम् उपरि।

यथा यथा तूफानकेन्द्रं पश्चिमदिशि गच्छति तथा तथा शाङ्घाईनगरे अधिकानि स्थानानि क्रमेण आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य नेत्रे प्रविशन्ति, वायुवृष्टौ विरामं अनुभविष्यन्ति, ततः पूर्वतः प्रचण्डवायुवृष्टिः प्रहारं करिष्यति

यदि भवान् आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य सर्पिलमेघव्यवस्थायाः अन्तरे अस्ति तर्हि तत् पूर्णतया सुरक्षितं नास्ति तरङ्गैः आगच्छन्ति।