समाचारं

मध्यशरदमहोत्सवस्य प्रथमदिनस्य समाप्तिः कथं अभवत् ? अल्पावकाशस्य समये भवन्तः सिनेमागृहे किं द्रष्टुं शक्नुवन्ति ?

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा मध्यशरदमहोत्सवस्य अवकाशस्य प्रथमदिनस्य समाप्तिः भवति तथा तथा मध्यशरदमहोत्सवस्य प्रथमदिनस्य बक्स् आफिसपरिणामाः अपि प्रकाशिताः सन्ति १५ सितम्बर् दिनाङ्के अन्तिमः बक्स् आफिसः १२६ मिलियनं इति निर्धारितः । शीर्षत्रयं चलच्चित्रं "वाइल्ड् चाइल्ड्", "एवेन्जिंग् शेम्", "डिटरमिनेशन टु रन अवे" च सन्ति । तेषु कश्चन अपि १० कोटिभ्यः अधिकं धनं न अर्जितवान् ।
अस्मिन् वर्षे मध्यशरदमहोत्सवे, युवा निर्देशकः यिन रुओक्सिन्, यः "माय सिस्टर" इत्यस्य निर्देशनं कृतवान्, सः वाङ्ग जुङ्काई इत्यनेन सह सहकार्यं कृत्वा नूतनं चलच्चित्रं "वाइल्ड चाइल्ड" आनयति; ५० वर्षीयायाः चाचीयाः स्वयमेव वाहनचालनयात्रायाः कथा "हास्यप्रतियोगिता" दलेन निर्मितः हास्यः "बृहत् दृश्यः" तथा च किआओ शान्, मा ली, बाओ बेयर इत्यादिभिः दिग्गजैः हास्यकलाकारैः "एवेन्ज द शेम्" इति अस्मिन् समये अपि निर्धारितम्। परन्तु एतावता कोऽपि चलचित्रः जनानां ध्यानं चर्चां च उत्तेजितुं न शक्तवान्।
बक्स् आफिसस्य प्रदर्शनं दुर्बलम्
२०२३ तमे वर्षे मध्यशरदमहोत्सवस्य प्रथमदिने बक्स् आफिसस्य मूल्यं ३६८ मिलियनं आसीत् । अन्ते "स्टर्डी एज ए रॉक्" इति चलच्चित्रेण बक्स् आफिस-मध्ये १.३५ बिलियन-रूप्यकाणि प्राप्तानि, "द एक्स ४: यंग मैरेज्" इति चलच्चित्रेण अपि बक्स्-ऑफिस-मध्ये १.०१२ बिलियन-रूप्यकाणि प्राप्तानि ।
अस्मिन् वर्षे मध्यशरदमहोत्सवः किञ्चित् निराशाजनकः दृश्यते । सम्प्रति २०२४ तमस्य वर्षस्य मध्यशरदमहोत्सवस्य बक्स् आफिसस्य अग्रणीः अस्ति "वाइल्ड चाइल्ड्" इति चलच्चित्रं यस्मिन् वाङ्ग जुङ्काई, डेङ्ग जियाजिया च अभिनीतौ सन्ति, यत् वास्तविकघटनाभ्यः रूपान्तरितम् अस्ति अयं चलच्चित्रः "सामाजिककठिनतासु बालकानां" समूहे केन्द्रितः अस्ति, "परिवारस्य" विषये च उष्णकथां कथयति । परन्तु अस्य चलच्चित्रस्य प्रदर्शनात् परं त्रयः दिवसाः यावत् बक्स् आफिसः १० कोटिभ्यः अधिकं न अभवत् १० कोटिभ्यः अधिकस्य ।
तदतिरिक्तं, भवेत् तत् किआओ शान्, बाओ बेयर च अभिनीतं हास्यं "ए स्नो", अथवा जियांग वु, योङ्ग मेई, वू कियान् इत्यादिभिः अभिनीतं "द डिटरमिनेशन टु रन अवे" इति, यत् वास्तविकजीवनस्य कथायाः अपि रूपान्तरितम् अस्ति, सामान्यतया बक्स् आफिस इत्यत्र अतीव उत्तमं प्रदर्शनं कृतवान् ।
अद्यापि अन्तर्जालद्वारा महान् चलच्चित्रस्य अभावः नास्ति
यद्यपि बक्स् आफिस इत्यत्र प्रदर्शनं उत्तमं नासीत् तथापि मध्यशरदमहोत्सवस्य समये अद्यापि सिनेमागृहेषु बहवः उच्चगुणवत्तायुक्ताः चलच्चित्राः सन्ति येषु सम्प्रति सिनेमागृहेषु प्रदर्शिताः चलच्चित्रेषु बहवः डौबन् मञ्चे प्रेक्षकाणां उच्चाङ्कं प्राप्तवन्तः
सितम्बरमासस्य आरम्भे प्रदर्शितं चीनीयमत्स्यजीविनां महान् पराक्रमस्य स्मरणार्थं "द सिङ्किंग् आफ् द लिस्बन् मारू" इति वृत्तचित्रस्य डौबन् इत्यत्र ९.३ उच्चाङ्कः प्राप्तः! अगस्तमासस्य अन्ते प्रदर्शितं पारिवारिककथायाः आधारेण निर्मितं "दादी-पौत्रम्" इति थाई-चलच्चित्रस्य अपि ८.९ अंकानाम् उत्तमप्रतिष्ठा अस्ति ।
तदतिरिक्तं "the wandering earth 2" इत्यस्य 3d संस्करणं, यत् सम्प्रति पुनः प्रदर्शितं भवति, तत् अपि अनेकेषां "बॉल-प्रशंसकानां" कृते बहुप्रतीक्षितं बृहत्-पर्दे चलच्चित्रम् अस्ति "transformers: origins" इति एनिमेटेड् चलच्चित्रं प्रशंसकैः अपि अन्तिमेषु वर्षेषु transformers श्रृङ्खलायां सर्वोत्तमम् इति उच्यते ।
बक्स् आफिसस्य दुर्बलप्रदर्शनस्य प्रमुखकारणद्वयम्
यद्यपि मध्यशरदमहोत्सवस्य चलच्चित्रेषु नाटकं, हास्यं, परिवारः, सस्पेन्सः, आपदा, रोमाञ्चः, एनिमेशन इत्यादयः विविधाः विधाः सन्ति । परन्तु अद्यापि द्वौ प्रमुखौ प्रतिकूलौ कारकौ स्तः येन मध्यशरदमहोत्सवः बक्स् आफिस-हिट् न भवितुं असफलः अभवत् ।
एकतः मध्यशरदमहोत्सवस्य अवकाशः अतीव अल्पः भवति, यस्य परिणामेण कार्यक्रमे प्रतिस्पर्धात्मकचलच्चित्रस्य अभावः भवति । आयातितानि वा स्वदेशीयरूपेण निर्मिताः वा, सम्पूर्णेषु मध्यशरदमहोत्सवस्य चलच्चित्रेषु बक्स् आफिस-आकर्षणयुक्तानां अभिनेतानां वा ip-इत्यस्य वा अभावः भवति । अधिकानि बृहत्-बजट-चलच्चित्राणि पूर्व-ग्रीष्म-ऋतौ अथवा पश्चात् राष्ट्रिय-दिवस-ऋतौ निर्धारितुं अधिकं इच्छन्ति, येन प्रेक्षकाणां सिनेमा-गृहे प्रवेशाय अधिकः समयः भवति
अपरपक्षे मध्यशरदमहोत्सवे जनाः स्वपरिवारस्य सह गन्तुं गृहं प्रत्यागन्तुं वा अल्पयात्रायै वा अधिकं इच्छन्ति, चलचित्रं च तुल्यकालिकं न्यूनं विकल्पं जातम् अस्मिन् वर्षे मध्यशरदमहोत्सवस्य अवकाशकाले यात्रायाः पर्यटनसम्बद्धानां च आँकडानां महती वृद्धिः अभवत् इति द्रष्टुं शक्यते ।
मध्यशरदमहोत्सवस्य अवकाशस्य अनन्तरं चलच्चित्रविपण्ये अग्रिमः महत्त्वपूर्णः नोड् शीघ्रमेव प्रवर्तते - राष्ट्रियदिवसस्य समयसूचना। राष्ट्रदिवसस्य विमोचनार्थं पूर्वमेव अनेके ब्लॉकबस्टर-चलच्चित्राः निर्धारिताः सन्ति, ततः परं उष्ण-ग्रीष्म-मध्य-शरद-महोत्सवस्य विमोचनानन्तरं किं तावत्पर्यन्तं किमपि बहिः-पेटी-चलच्चित्रं प्रदर्शितं भविष्यति?
उपर्युक्तानि आँकडानि सर्वाणि maoyan movie professional edition इत्यस्मात् सन्ति
जिओक्सियाङ्ग मॉर्निंग न्यूज रिपोर्टर वू चेंगडिंग्
प्रतिवेदन/प्रतिक्रिया