समाचारं

अलीबाबा पिक्चर्स् इत्यनेन भारतीयचलच्चित्रस्य "कर्म" इत्यस्य चीनदेशस्य प्रतिलिपिधर्मः प्राप्तः, तस्य प्रदर्शनं आधिकारिकघरेलुचलच्चित्रमहोत्सवेषु भविष्यति इति अपेक्षा अस्ति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सोहू इन्टरटेन्मेण्ट् न्यूज (शान जिन्/पाठः) सूचना अस्ति यत् अलीबाबा पिक्चर्स् इत्यनेन यिशी पिक्चर्स् (हाङ्गकाङ्ग) तथा सेन्चुरी यूयू इत्यनेन सह मिलित्वा भारतीयगुणवत्तायुक्तस्य कृतिस्य "महाराजा" इत्यस्य चीनीयप्रतिलिपिधर्मः प्राप्तः, यत् २०२४ तमस्य वर्षस्य हृदयेषु... movie fans.वार्षिकं "मास्टरपीस्" मुख्यभूमिचीनदेशस्य बृहत्पर्दे एकं पदं समीपे अस्ति।

"कर्म" भारतस्य एक्शन्-रोमाञ्चकारी अपराध-चलच्चित्रम् अस्ति, यस्य निर्देशकः नितिरन समिनाथनः अस्ति, यस्मिन् विजयसितुपतिः, अनुरागकश्यपः, ममता मोहनदासः अभिनयस्य भूमिकायाः ​​प्रतीक्षां कुर्वन् अस्ति । एकस्य गम्यमानस्य कचराकोषस्य सरलप्रतीतस्य प्रकरणस्य माध्यमेन चलच्चित्रं न्यायस्य, मानवस्वभावस्य, सामाजिक अन्यायस्य इत्यादीनां आयामानां विषये चर्चां जनयति २०२४ तमस्य वर्षस्य जूनमासस्य १४ दिनाङ्के भारते प्रदर्शितस्य चलच्चित्रस्य विध्वंसककथाप्रविधिभिः, रोमाञ्चकारीप्रतिशोधकथानकेन, भारतीयसमाजस्य गहनविश्लेषणेन च चलच्चित्रप्रशंसकानां हृदयेषु "भारतीयदिव्यचलच्चित्रस्य" नूतनपीढी शीघ्रमेव अभवत्, तथा च... has received 8.6 points on douban , imdb इत्यस्य सुपर उच्चा स्कोरः 8.5 अंकाः अस्ति।

अवगम्यते यत् "कर्म" इत्यस्य प्रदर्शनं आधिकारिकघरेलुचलच्चित्रमहोत्सवेषु भविष्यति, येन मुख्यभूमिचीनदेशे प्रथमं बृहत्पर्दे विमोचनं भवति तावत्पर्यन्तं चलच्चित्रस्य विवर्तनं, अरैखिककथा, हिंसायाः समीक्षात्मकं सौन्दर्यशास्त्रं, आकर्षकं उच्चगुणवत्तायुक्तं ध्वनिपटलं च सिनेमायाः अद्वितीयेन श्रव्यदृश्य-आघातेन सह प्रेक्षकाणां कृते प्रतिशोधस्य हृदयस्पर्शी यात्रां आनयिष्यति |.